Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५४२
भगवती सूत्रे
यथासुखं देवानुप्रिय ! मा प्रतिबन्धं कुरु । ततः खलु स भगवान् गौतमः स्कन्दकेन कात्यायनगोत्रेण सार्धं यचैव श्रमणो भगवान् महावीरस्तत्रैव प्राधारयद्गमनाय ॥ १० ॥
"
,
टीका - तणं भगवं गोयमे खंदयं कच्चायणस्सगोतं अदूरागयं जाणित्ता खिप्पामेव अभुट्ठे ' ततः खलु भगवान् गौतमः स्कन्दकं कात्यायनगोत्रमदूरागतं = समीपमागतं ज्ञात्वा क्षिप्रमेवाभ्युत्तिष्ठति यद्यपि भगवान् गौतमः संयतः स्कन्दकश्चासंयतस्ततश्चासंयताय संयतस्याभ्युत्थानादिकं न युक्तमिति न वक्तव्यम्, गौतमस्यागमव्यवहारित्वादिति । ' अद्वित्ता खिप्पामेमपज्जुबगच्छ ' अभ्युको वंदन करें, नमस्कार करे यावत् उनकी पर्युपासना करें। (अहासु देवाणुपिया) तब गौतम ने कहा हे देवानुप्रिय आप को जैसे सुख हो वैसा करो । ( मा परिबंध करेह ) विलम्ब मत करो । ( तएणं से भगवं गोयमे खंदणं कच्चायणस्सगोत्तेणं सद्धिं जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ गमणाए ) इस प्रकार कहने के बाद वे भगवान गौतम कात्यायन गोत्री स्कन्दक के साथ जहां श्रमण भगवान् महावीर विराजमान थे - उसी ओर चल दिये ।
टीकार्थ - " तरणं भगवं गोयमे खंदयं कच्चायणस्सगोत्तं अदूरागयं जाणिता खिप्पामेव अन्भुट्ठेइ " इस सूत्र पाठ का अर्थ सूत्रर्थ में ही लिख दिया गया है । विशेष यहां पर कोई ऐसी आशंका कर सकता है कि भगवान गौतम तो संयत थे और वह स्कन्दक परिव्राजक असंयत था । अतः असंयत के लिये इस तरह से संयत को अभ्युत्थान आदि करना उचित नहीं है। इसमें सम्यग्दर्शन में अतिचार आता है મહાવીરને આપણે વંદન કરીએ નમસ્કાર કરીએ અને યાવતા તેમની પર્યુ પાસના . ( अहासु देवाणुप्पिया ) त्यारे गौतभे वा आध्या हे देवानुप्रिय ! मापने प्रेम सुभ उपनेतेभ रे ( मा पडिबंधं करेह) परंतु विसंग न (तएण से भगव गोयमे खंदणं कच्चायणस्स गोत्तेणं सद्धिं जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ गमणाए ) त्यार माह भगवान गौतमकात्यायन गोत्रमा २४६ ने સાથે લઈને જ્યાં શ્રમણુ ભગવાન મહાવીર બિરાજતા હતા તે તરફ જવા લાગ્યા. टीडार्थ –“ तरणं भगवं गोयमे खंदर्य कच्चायणस्स गोत्त' अदूरागयं जाणिस्ता અથ સૂત્રામાં જ ખતાવી દીધેા છે. ગૌતમસ્વામી તે સયત હતા અને આ રીતે અસ યતનું સન્માન કરવાતેસયતને ઉભા થઈને સામે જવુ' પડે તે વાત ઉચિત લાગતી નથી એમ કરવાથી સમ્યગ્દર્શનમાં અતિચાર (મિથ્યાત્વના દોષ) લાગે છે. પણ અહીં તે પ્રકારની
""
विषामेव अब्भुट्ठेइ આ સૂત્રપાઠને અહીં કોઇને કદાચ એવી શ`કા થાય કે અન્નક પરિવ્રાજક તે અસયત હતા તે
શ્રી ભગવતી સૂત્ર : ૨