Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५३४
भगवतीसूत्रे तदेव-पूर्वोक्तमेव स्कन्दकवर्णनं सर्वमत्र वाच्यम् ‘जाव' यावत् , अत्र यावत्पदेन'रिउव्वेय जजुव्वेय० ' इत्यारभ्य 'जेणेव छत्तपलासए चेइए' इत्यन्तः सर्वोऽपि पाठोऽत्र संग्राह्यः । 'जेणेव ममं अंतिए तेणेव पहारेत्थ गमणाए' यत्रैव ममान्तिकं तत्रैव प्राधारयद् गमनाय, मम समीपे-समागन्तुं तापसाश्रमात् प्रस्थानं कृतवान् । ' से णं अदूरागए बहुसंपत्ते अद्धाणपडिबन्ने अंतरापहे वट्टइ ' स खलु अदूरा दागतो बहुसंप्राप्तोऽध्वप्रतिपन्नोऽन्तरापथि वर्तते, स स्कन्दकः खलु ' अदूरागए' अरे आगतः समीपं प्राप्त इत्यर्थः, अदूरत्वं चावधिस्थानापेक्षयावि स्यात् , अथवा दूरतरमार्गापेक्षया द्विक्रोशादिकमपि अदूरं स्यात् इत्यत आह-'बहुसंपत्ते' " परिव्वायए" परिव्राजक जो कि " कच्चायणस्स गोत्ते " कात्यायन गोत्र का है " परिवसई" रहता है । "तं चेव" यहां पर स्कन्दक संबधी पूर्वोक्त समस्त वर्णन करलेना चाहिये। " जाव" पद यहां यह समझाता है कि रिउव्वेय, जजुव्वेय, यहां से लेकर " जेणेव छत्तपलासए चेइए" यहां तकका समस्त पाठ यहां ग्रहण कर लेना चाहिये। "जेणेव ममं अंतिए तेणेव पहारेत्थ गमणाए" इस तरह वह परिव्राजक वहां से अर्थात् तापसाश्रम से मेरे पास आने के लिये प्रस्थित हो चुका है। (से णं अदूरागए, बहुसंपत्ते अद्धाणपडिवन्ने अंतरापहे वइ) इन पदों के विषय में खुलाशा अर्थ इस प्रकार से है कि वह स्कन्दक परिव्राजक "अदूरे आगतः" समीप में आ चुका है । यह अदूरता अवधिस्थान की अपेक्षा से भी हो सकता है अथवा दूरतर मार्ग की अपेक्षा से दो कोश आदि भी अदूर हो सकते हैं तो इस के लिये कहा है कि કાત્યાયન ગેત્રને સ્કંદક નામને પરિવ્રાજક રહે છે તે કાત્યાયન ગોત્ર છે मन तेनु नाम. २४-६४ . ते २४४४ परिवा४४ छ. “ तं चेव" 48 २४-४४ परिवानुं वन सूत्र ७ प्रमाणे ४२यु छ तम समा. "जाव" ५४ से मताव छ ? "रिउव्वेय, जजुव्वे य" थी २३ ४ीने “जेणेव छतपलासए चेहए" सुधाना समस्त सूत्रा माडी अडन ४२३1.
"जेणेव ममं अतिए तेणेव पहारेत्थ गमणाए " ! रीते ते २४४४ ५२. ४ तेना भ3भांथी भारी पासे मावा माटे ५ युध्यो छे. “से णं अदूरागए बहुसंपत्ते, अद्धाणपडिवन्ने अंतरापहे वहह” मा पहोर्नु स्पष्टी४२५५ मा प्रमाणे छ-" अदूरे आगतः” ते नभ मावी पडाय। छ. ते અદ્ધરતા અવધિસ્થાનની અપેક્ષાએ પણ સંભવી શકે છે અથવા દૂરના માર્ગની અપેક્ષાએ બે ગાઉં વગેરેનું અંતર પણ સંભવી શકે છે. તે તેનું નિરાકરણ
શ્રી ભગવતી સૂત્ર : ૨