Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५३२
भगवती सूत्रे
,
दीत् कथितवान् यस्मिन् समये स स्कन्दकः सर्वामेव सामाग्रीमादाय कृतंगला नगरीतः प्रस्थानं कृतवान् तस्मिन्नेव समये भगवान् महावीरी गौतमं हे गौतम इति संबोध्य प्रोवाचेति समुदितार्थः । किमुवाचेत्याह-- 'दच्छसि' इत्यादि । 'दच्छसि णं गोयमा ' द्रक्ष्यसि खलु गौतम ! ' पुब्वसंगइयं पूर्वसंगतिकम् - गृहस्थावस्थापरिचितं पूर्वभव मित्रं वा कमपि पुरुषम् । अतर्कितमाकस्मिकं भगवद्वाक्यं श्रुत्वा आश्चर्ययुक्तो गौतमो भगवन्तं पृच्छति - ' कं णं भंते ' कं खलु भदन्त 1, हे भदन्त ! कं पूर्वपरिचितं द्रक्ष्यामीत्यर्थः, भगवान् कथयति - ' खंदयं - नाम ' स्कन्दकं नाम, स्कन्दकं द्रक्ष्यसीत्यर्थः । पुनगैतिमः पृच्छति' से काहे वा
"
" समणेभगवं महावीरे " श्रमण भगवान महावीर ने "भगवं गोयम " भगवान गौतम से ( एवं वयासी ) ऐसा कहा जिस समय में वह स्कन्दक समस्त सामग्री को साथ में लेकर कृतंगला नगरी से प्रस्थित हुआ था उसी समय में भगवान महावीर ने गौतम से हे गौतम | ऐसा संबोधित करके कहा क्या कहा ? इसके लिये सूत्रकार कहते हैं कि (दच्छसि णं गोयमा) हे गौतम! तुम देखोगे (पुण्वसंगइयं) गृहस्थावस्था में परिचित हुए अथवा पूर्वभव के मित्र, किसी पुरुष को अतर्कित एवं आकस्मिक भगवान के वचन सुनकर आश्चर्य से चकित हुए गौतम ने भगवान से पूछा 'कं णं भंते! हे भदन्त ! मैं किस पूर्व परिचित को देखूंगा तब भगवान ने उनसे कहा (वदयं नाम) स्कन्दक को
टीअर्थ - - " गोयमाइ " हे गौतम! भेषु सभोधन उरीने “ समणं भगव' महावीरे " श्रमण भगवान महावीरे "भगव गोयमं " ભગવાન गौतभने “ एवं वयासी " मा प्रमाणे अह्यं ---
( જ્યારે તે સ્કન્દ્રક પરિવ્રાજક પેાતાની બધી સામગ્રીઓને સાથે લઇને કૃતગલા નગરીમાંથી ભગવાન મહાવીર પાસે આવવા માટે ઉપડયો ત્યારે) ભગવાન મહાવીરે ગૌતમને “ હે ગૌતમ !'' એવું સખાધન કરીને શું કહ્યું તે सूत्रअर मतावे छे- “दच्छसि णं गोयमा ! पुव्वसंगइयं" हे गौतम! तुं तारा अ પૂર્વી પરિચિત સ'ખ'ધીને જોઇશ-ગૃહસ્થાવસ્થામાં જેની સાથે પરિચય કે મિત્રતા થઇ હાય એવી વ્યક્તિને જોઈશ. આ પ્રકારના અકિત અને આકસ્મિક વચના મહાવીરસ્વામીને મુખેથી સાંભળીને આશ્ચય ચક્તિ થયેલા ગૌતમસ્વામીએ મહાવીર प्रभुने पूछयु -" कं णं भंते " हे भगवान् हुँ' ज्या पूर्व परिथितने लेश त्यारे लगवाने उ " खंदयं नाम” २४४ने लेशो त्यारे इरीश्री प्रभुने गौतमस्वाभीभे
શ્રી ભગવતી સૂત્ર : ૨