Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४५०
भगवतीसूत्र वा 'जाणामो पासामो' जानीमः पश्यामः परन्तु 'जे इमे पुढविकाइया' ये इमे पृथिवीकायिकाः 'जाव वणप्फइ काइया एगिदिया जीवा' यावत् वनस्पतिकायिका एकेन्द्रियजीवाः, अत्र यावत्पदेन अप्तेजोवायुकायिकानां ग्रहणम् । 'एएसिणं आणामं वा पाणामं वा ' एतेषां खलु जीवानाम् आनाम वा प्राणामं वा 'उस्सासं वा नीसासं वा' उच्छ्वासं वा निःश्वासं वा, न जाणामो न पासामो' न जानीमो न पश्यामः, द्वीन्द्रियादीनां जीवानां सबाह्याभ्यन्तरमुच्छ्वासनिःश्वासादिकं जानीमः पश्यामः स्वानुभवात् । परन्तु पृथिव्यादिवनस्पतिपर्यन्तै केन्द्रियजीवानां सबाह्याभ्यन्तरं श्वासनिःश्वासादिकं न जानामि न पश्यामीति
और ( पाणामं वा ) बाहर का जो ( उस्तासं वा) उच्छ्वास, और (नीसासं वा) निःश्वास है ( जाणामो पासामो ) उसे तो हम जानते है और देखते है । परन्तु (जे इमे पुढवीकाइया ) जो ये पृथिवीकायिक (जाव वणप्फइ काइया एगिदिया जीवा ) यावत् वनस्पति कायिक एकेन्द्रिय जीव है-यहां यावत् शब्द से ( अप्रकायिक जीव, तेजः कायिक, वायुकायिक) इन एकेन्द्रिय जीवों का ग्रहण हुआ है-(एएसि णं आणाम वा पाणामं वा ) सो इनके भीतर के और बाहर के ( उस्सा नीसासं वा न जाणामो न पासामो) उच्छवास को, निःश्वास को न हम जानते है और न हम देखते है। तात्पर्य कहने का यह है कि मैं अपने अनुभव से द्वीन्द्रियादिक जीवों के बाह्य आभ्यन्तर उच्छ्वास निःश्वास आदि को जानता हूं और देखता हूं। परन्तु जो पृथिवीकायिक एकेन्द्रिय से लेकर वनस्पतिकायिक एकेन्द्रिय पर्यन्त जीव हैं, उनके बाह्य आभ्यन्तर श्वास निःश्वास आदिकों की मैं न जानता हूं और न देखता ही हूं। २ने “ वा” भने “ पाणामं वा” मारने 2 “ उत्सासं वा नीसासं वा" २१ास मने नि:स छ. “ जाणामो पासामो" तेन तो समये छीमे अननीये छीस. ५ " जो इमे पुढबीकाइया जाव वणप्फइकाइया एगिदिया जीवा" पृथ्वीजयथी वन वनस्पति य सुधीन २ मेन्द्रिय व छे. (અહીં” યાવતુ” પદથી અપૂકાય, તેજસ્કાય અને વાયુકાયના ગ્રહણ ४२१। म “ए ए सि णं आणामं वा पाणामं वा " तेमना l साक्ष्य त२. " उस्मास वा नीसासं वा न जाणामो न पासामो” रास निश्वासन अमे જાણતા નથી અને અમે જોતા નથી. તાત્પર્ય એ છે કે દ્વીન્દ્રિય સુધીના જીવના બાહ્યાભ્યન્તર વાવાસને અનુભવથી જાણી શકાય છે અને દેખી શકાય છે. પણ પૃથ્વીકાયિક અકેન્દ્રિય જીવોથી શરૂ કરીને વનસ્પતિ કાયિક સુધીના અકેન્દ્રિય જીવોના બાહ્યાભ્યન્તર શ્વાસોચ્છુવાસ અનુભવથી જાણી શકાતા નથી અને દેખી
શ્રી ભગવતી સૂત્ર : ૨