Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीस्त्रे शेपा नियमात् षड्दिशम् , जीवाः एकेन्द्रियाश्च व्याघातवन्तो भणितव्याः, इह व्याघातनिर्व्याघातयोर्व्यत्ययः करणीयः, तदभिलापस्य सूत्रे तथैव दर्शनात् , तत्र जीचा निर्व्याघातसव्याघाताः सूत्रे एव दर्शिताः, यदि व्याघातोऽलोकारमको न भवेत् तदा जीवा नियमतः षड्भ्यो दिग्भ्यः श्वासादिकं गृह्णन्ति, यदि व्याघातो भवेत्तदा कदाचित् दिक्त्रयेभ्यः कदाचित् दिक्चतुष्टयेभ्यः कदाचित् पंचदिग्भ्यः श्वासादिकं गृह्णन्ति इति । एकेन्द्रियजीवास्त्वेवम्-'पुढवीकाइयाणं भंते कइदिसं आणमंति पाणमंति उस्ससंति नीससंति ' पृथिवीकायिकाः खलु भदंत ! कतिदि शम् आनन्ति प्राणन्ति उच्छ्वसंति निःश्वसंति?, ' गोयमा निवाघाएणं छदिसिं वाघायं पडुच्च सिय तिदिसिं चउदिसि पंचदिसिं' गौतम ! निर्व्याघातेन इषदिक्षु व्याघातं प्रतीत्य स्यात् त्रिदिशम् स्यात् चतुर्दिशम् स्यात् पञ्चदिशम् , इत्यादि, इन में व्याघात विना के और व्याघातवाले जीव सूत्र में ही दिखला दिये गये हैं। यदि अलोकात्मक अलोक रूप ब्याघात नही होता है तो जीव नियम से छह दिशाओं में से श्वासोच्छ्वास के योग्य पुद्गलों को ग्रहण करते हैं और यदि अलोक रूप व्याघात होता है तो वे कदाचित तीन दिशाओंमें से, कदाचित चार दिशाओं में से, कदाचित पांच दिशाओं में से श्वासोच्छ्वास के योग्य पुद्गलों को ग्रहण करते हैं।
तथा-जो एकेन्द्रिय जीव हैं उनके विषय में इस प्रकार से जानना चाहिये-(पुढवीकाइया णं भंते ! कइदिसं आगमंति पाणमंति उस्ससंति नीससंति ? गोयमा! विव्वाधाएणं छद्दिसिं वाघायं पडुच्च सिय तिदिसिं चउदिसिं सिय पंचदिसिं) हे भदंत ! पृथिवीकायिक जीव कितनी दिशाओं में से श्वासोच्छ्वास के योग्य पुद्गलपरमाणु
ओं को ग्रहण करते हैं ? हे गौतम! यदि व्याघात न होवे तो वे नियम તેમાંથી કયાં જ વ્યાઘાતવાળાં છે અને કયાં વ્યાઘાત વિનાના છે તે સૂત્રમાં જ બતાવ્યું છે. જે અલકાત્મક અલેક રૂપ વ્યાઘાત નડતે ન હોય તે જ છએ દિશાઓમાંથી શ્વાસોચ્છાસને વેગ્ય પુદ્ગલેને ગ્રહણ કરે છે એ નિયમ છે. પણ જે અલેક રૂ૫ વ્યાઘાત થતો હોય તે તેઓ કયારેક ત્રણ દિશાઓમાંથી. ક્યારેક ચાર દિશાઓમાંથી અને કયારેક પાંચ દિશાઓમાંથી શ્વાસાસને યોગ્ય પુદ્ર ગ્રહણ કરે છે. તથા એકેદ્રિય જીવન વિષે આ प्रमाणु सभा "पुढवोकाइयाणं भंते ! कइदिसं आणमति पाणभांति उस्ससंति नीससंति ? गोयमा ! निव्वाघाएणं छाद्दसिं वाघायं पडुच्च सिय तिदिसिं च उदिसिं सिय पंचदिसिं " सगवन् ! पृथिवीयन
सी हिमामाथी શ્વાસોચ્છવાસને એગ્ય પુદ્ગલેને ગ્રહણ કરે છે? હે ગૌતમ! જે વ્યાઘાત થત
શ્રી ભગવતી સૂત્ર : ૨