Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
-
--
४७२
भगवतीस्त्रे 'वाउकाएणं भंते ' वायुकायः खलु भदन्त ! 'वाउकाए चेव अणेगसयसहस्स खुत्तो उदाइत्ता उद्दाइत्ता तत्थेव भुज्जो भुज्जो पच्चायाइ ? ' वायुकायः खलु भ. दन्त ! वायुकाये एव अनेकशतसहस्रकृत्वोऽपद्रुत्यापद्रुत्य तत्रैव भूयो भूयः प्रत्यायाति । हे भदन्त ! वायुकायः वायुकाये एवं अनेकशतसहस्रकृया अनेक लक्षवारान् अपद्रुत्यापद्रुत्य-मृत्वा मृत्वा तत्रैव यत्र काये मृतस्तत्रैवकाये भूयोभूयः
वारं वारं पुनः पुनरित्यर्थः प्रत्यायाति आगच्छति जन्मगलाति किमिति प्रश्नः। अयं च प्रश्नो वायुकायाधिकारात् वायुकायमधिकृत्य कृतः । परन्तु पृथिव्यप्तेजोवनस्पतिकायिकामपि मृत्वा मृत्वा पृथिवीकायिकादावुत्पत्तिर्भवत्येव, सर्वेषामेषां पृथि. वीकायिकादीनां कास्थितेरसंख्याततया, वनस्पतिमाश्रित्यानन्ततया च शास्त्रे प्रतिपादनात् , उक्तश्च
" असंखोसप्पिणी उस्सप्पणीओ एगिदियाण उ चउण्हं ।
ता चेव ऊ अणंता वणस्सईए उ वोद्धव्या ॥१॥ छाया-असंख्येयावसर्पिण्युत्सपिण्य एकेन्द्रियागां चतुर्णाम् ।
ताश्चैव तु अनंता वनस्पतेस्तु बोद्धव्या इति ॥ निःश्वास की आवश्यकता नहीं है । अतः अनवस्था दोष नहीं आता है।
(बाउकाए पं भंते ! ) हे भदन्त ! वायुकाय (वाउकाए चेव अणेगसयसहस्स खुत्तो उद्दाइत्ता उद्दाइत्ता तत्थेव भुज्जो २ पञ्चायाइ ?) वायुकाय में ही अनेक लाख बार मर मर कर के क्या वहीं पर बार२ जन्म ग्रहण करता है ? ऐसा यह प्रश्न है। यह प्रश्न वायुकाय का अधिकार होने से वायुकाय को लेकर किया गया है । नहीं तो यह प्रश्न पृथिवीकायिक आदिकों में भी लागू पड़ता है। क्यों कि पृथिवीकायिक आदिकोंको मर मर करके पृथिवीकायिक आदिकोंमें उत्पत्ति होती ही है। इन सब पृथि. वीकायिक आदि कों की कायस्थिति असंख्यातकाल से तथा वनस्पति की अपेक्षा अनंतकाल की कही है । कहा भी हैનથી અહીં અનવસ્થા દેષને સંભવ રહેતું નથી.
“वाउकाए णं भंते !" उ मावन् ! वायुवि “वाउकाए चेव अणेगसयसहस्स खुत्तोउद्दाइत्ता उद्दाइत्ता तत्थेव भुजोर पञ्चायाइ ? " वायुयभो । લાખો વખત મરીને ત્યાં જ શું વાર વારે જન્મ લે છે ? વાયુકાયનું વકતવ્ય ચાલતું હોવાથી વાયુકાયિકના વિષયમાંજ આ પ્રશ્ન પૂછવામાં આવ્યો છે. નહિતર તે આ પ્રશ્ન પૃથિવીકાધિક વગેરે ને પણ લાગુ પાડી શકાય છે. કારણ કે પ્રથિવીકાવિક વગેરે ની પણ મરી મરીને પૃથિવીકાયિક વગેરેમાં જ ઉત્પત્તિ થાય છે. તે તમામ પૃથિવીકાચિકની કાયસ્થતિ અસંખ્યાત રૂપે તથા વનસ્પતિની અપેક્ષાએ અનંત રૂપે પ્રતિપાદિત કરવામાં આવી છે. કહ્યું પણ છે.
શ્રી ભગવતી સૂત્ર : ૨