Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४८८
भगवतीस्त्रे आभ्यन्तरवासं गृह्णाति, 'पाणमइ वा' माणिति वा, प्रागनक्रियां करोति, आभ्यन्तरं वासं मुञ्चति ' उस्ससइ वा' उच्छ्वसिति वा, बाह्य श्वासं गृह्णाति, ‘णीससइवा' निःश्वसिति वा, बाह्यं श्वासं त्यजति, 'तम्हा पाणेत्ति वत्तव्वं सिया' तस्मात माण इति वक्तव्यं स्यात् , यस्मात् कारणात् आननप्राणनोच्छ्वास-निश्वास क्रियां संपादयति तस्मात् कारणात् असौ निर्ग्रन्थ जीवः प्राण इत्याख्यया आख्यायते ततथान्वर्थमादायैर तथा व्यवहार इति भावः । 'जम्हा भूए भवइ भविस्सइ य' यस्मात् भूतो भवति भविष्यति च ' तम्हा भूएत्ति वत्तव्वं सिया' तस्मात् भूत इति वक्तव्यं स्यात् , पूर्वकालेऽभूत् वर्तमानकाले एतस्योत्पत्तिरस्ति शरीरसंबन्धात् , अनागतकालेप्युत्पनो भविष्पति तस्मादुत्पत्तिमत्त्वधर्ममादाय भूत इति व्यवहारं लभते इति भावः । 'जम्हा जीवे' यस्मात कारणात अजीवत-अतीतकाले जीवधर्भ प्राप्तोऽभूत् जीवस्यानादिकालिकत्वात् , 'जीवई' जीवति प्राणान् धारयति वर्तमानकाले जीयत्त्व धर्मवानस्ति 'जीवत्तं आउयं च कम्मं उवजीवइ' जीव अभ्यन्तर श्वास को ग्रहण करता है ( पाणमइ ) आभ्यन्तर श्वास को छोडता है (उस्ससह ) बाह्यश्वास को ग्रहण करता है, (नी. ससइ ) बाह्यश्वास को छोडता है (तम्हा पाणेत्ति वत्तव्वं सिया) इस कारण वह (प्राण) शब्द से कहा जा सकता है । (जम्हा भूए भवइ भविस्सइ य तम्हा भूएत्ति वत्तव्यं सिया) जिस कारण से भूतकाल में शरीर के संबंध से उत्पन्न हुआ वर्तमान काल में यह उत्पन्न होता है और अनागत भविष्यत् काल में भी यह उत्पन्न होगा इस कारण से उत्पत्तिमत्व धर्म को लेकर ( भूत ) इस शब्द से कहा जा सकता है। ( जम्हा जीवे ) अनादी कालिक होने के कारण अतीत कालमें जिस कारण से इसने जीव के धर्म को प्राप्त किया है, तथा वर्तमानकाल में भी (जीवइ ) यह प्रागों को धारण कर रहा है-जीवत्वरूप धर्मवाला बना हुआ है-(जीवतं आउयं च कम्म उवजीमइ वा" श्रम निथ ७१ भास्य-तर वासने अड ४२ छ भने छ। छ "उस्ससइ वा नीससइ वा" या श्वासने अY ४२ छ भने छ। छ, "तम्हा पाणे त्ति वाव्यं सिया " ते ४ारणे तेने भाट "प्राणु" श५४ ४ाम मावे छे "जम्हा भूए भाइ भविस्सइ य तम्हा भूएत्ति वत्तव्वं सिया" ॥२॥ ભૂતકાળમાં તેનું શરીર ઉત્પન્ન થયું વર્તમાન કાળે ઉત્પન્ન થાય છે. અને ભવિષ્ય કાળે પણ તે ઉત્પન્ન થશે, તે કારણે ઉત્પત્તિરૂપ ધર્માની અપેક્ષાએ તેને “ભુત” पास ही शय छ “जम्हा जीवे " मनाहि डावाने ४२0 भूतमा तय २॥२Patl धन प्रात र्या हुता, पतभान आणे ५ ते “जीवइ"
न धर्म वा - “जीवत्तं आउयं च कम्म' उपजीवह" तथा प्रयोग
શ્રી ભગવતી સૂત્ર : ૨