Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५०८
भगवती सूत्रे
"
,
9
9
वेद, यजुर्वेदः = मंत्रप्रधानो वेदः, सामवेदः = गानप्रधानो वेदः, अथर्वणवेदः क्रियाप्रधानो वेद:, तेषाम् कीदृशानामित्याह -' इतिहासपंचमाणं ' इतिहासपंचमानाम्, इतिहासो - महाभारतादिः स पञ्चमो येषां ते इतिहासपञ्चमाः, तेषाम्, 'निघंटु छट्टा ' निघण्टुषष्ठानाम्, निघण्टुः वैदिकशब्दानां कोशः, स षष्ठो विद्यते येषां ते निघण्टुपष्ठाः तेषाम् एतादृशानां ' चउण्हं वेयाणं ' चतुणीं वेदानाम्, कथंभूतानां वेदानाम् ? तत्राह - ' संगोवंगाणं ' साङ्गोपाङ्गानाम्, तत्रअंगानि षट् शिक्षाकल्प - व्याकरण - ज्यौतिषच्छन्दो - निरुक्तरूपाणि, उपाङ्गानि = धर्मशास्त्र न्यायपुराणमीमांसा शास्त्ररूपाणि तैः सहितानाम् ' सरहस्साणं ' सरहस्यानाम्, रहस्येन = गूढाभिप्रायेण युक्तानाम् चतुर्णामपि वेदानाम् 'सारए ' स्मारकः - विस्मृतस्य स्मरणकारकत्वात् ' वारए' वारक:- अशुद्धपाठोच्चारणादि निराकरणात्, 'धार' धारक :- अधीतवेदानां धारणात् एतावता अधीताः । सर्वेऽपि वेदाः स्कन्दकस्य कण्ठस्था एव सन्ति इति ध्वन्यते 'पारए' पारगः, कॉ, गानप्रधानवाले वेद का सामवेद का, क्रियाप्रधानवाले वेद का - अथर्वण वेद का, इन चार वेदों का ज्ञाता था ( इतिहासपंचमाणं ) पांचवें इतिहास का वेत्ता था ( निघंटु छट्टाणं ) छठवें निघंटु - वैदिक शब्दकोश का वेत्ता था । इस प्रकार वह ( संगोवंगाणं सरहस्साणं) शिक्षा, कल्प, व्याकरण, ज्यौतिष, छन्द, निरुक्तरूप छह अङ्गवाले तथा अङ्गों के अर्थ का विस्तार रूप उपांगों बाले ( सरहस्साणं ) तथा गूढ अभिप्रायवाले ( चउन्हं वेयाणं ) इन चारों ही वेदों का ( सारण ) स्मारक था - अर्थात् भूले हुए को स्मरण कराने वाला था । ( वारए) अशुद्ध पाठ आदि के उच्चारण करने से दूसरों को रोकने वाला होने से वारक था । (धार) अधीतवेदों का धारण करने वाला होने से धारक था, एतावता इस पद् से यह ध्वनित होता है कि समस्त ही वेद स्कन्दक परिव्राजक के कण्ठ
વેદના, ગીત પ્રધાન સામવેદના અને ક્રિયા પ્રધાન અથવવેદના જ્ઞાતા હતા. या रीते ते यारे वेहना लागुअर हतो ( इतिहासपंचमाण ) पांयभी इतिहास अने ( निघंटुछट्टा ) निधटु - हि शब्दमेश पशु ते लघुतो हतो. मा शेते ते ( संगोवंगाण' सरहस्साणं ) शिक्षा, उदय, व्याडर, छड, न्योतिष, અને વ્યુત્પત્તિ રૂપ છ અંગવાળા, તથા અગાના અના વિસ્તાર રૂપ ઉપાંગાवाजा ( सरहरसाण ) तथा गूढ रहस्यवाजा, (चउन्हं वेयाण ) ते यारे वेहोना ( सारए ) भाऊ तो मेटले में लूसी गयेवाने तेर्नु स्मरण अशवनार तो. ( वारए) अशुद्ध पाठ वगेरेनु उभ्या उश्ता अन्य भनाने वारनार ( रोडनार ) डा. (धार) गेला वेहोने धारण उश्नार होवाथी तेनेो धार तो भा પદને એવા અથ ઘટાવી શકાય કે ખયા વેદો સ્કન્દ્રક પરિવ્રાજકે જાણે કે કઠસ્થજ
શ્રી ભગવતી સૂત્ર : ૨