Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५०७
"
,
प्रमेयचन्द्रिका टीका श०२ उ० १ सू० ७ स्कन्दकचरितनिरूपणम् ततः खलु श्रमणो भगवान् महावीर उत्पन्नज्ञानदर्शनधरो यावत् समवसरणम्, एतद्वर्णनं प्रथमशतके प्रथमोद्देशकस्य पश्चमसूत्रे विलोकनीयम् । 'परिसा निग्गच्छर' परिषद् निर्गच्छति, 'तीसे णं ' तस्याः खलु ' कयंगलाए नयरीए ' कृतंगलाया नगर्याः, 'अदूरसामंते सावत्थी नामं नयरी होत्था ' अदूरसामन्ते नात्यासन्ने नातिदूरे श्रावस्ती नाम नगरी आसीत् ' वण्णओ ' वर्णकः - वर्णनप्रकारः चम्पावद् विज्ञेयः । ' तत्थ णं सावत्थीए नयरीए गद्दभालस्स अंतेवासी खंदए गामं कच्चायणस्त गोते परिव्वायए परिवसइ ' तत्र खलु श्रावस्त्यां नगर्यां गर्छभालस्यान्तेबासी = शिष्यः स्कन्दकः कात्यायनगोत्रः परिव्राजकः परिवसति, संप्रति तस्य विद्वत्तां वर्णयन्नाह रिउव्वेय' इत्यादि । 'रिउब्वेय- जजुव्वेय - सामवेच- अहव्वण वेयाणं ' ऋग्वेदयजुर्वेद सामवेदाथर्वणवेदानाम्, तत्र - ऋग्वेदः = ऋचा प्रधानो प्रथमउद्देशक के पांचवें सूत्र में देखना चाहिये । ( परिसा निग्गच्छ ) सभा निकली ( तीसे णं कथंगलाए नयरीए ) उस कयंगला नगरी के ( अदूरसामंते ) न अतिदूर पर और न अति निकट में ( सावत्थी नामं नयरी होत्था ) श्रावस्ती नाम की नगरी थी । ( वण्णओ) इस नगरी का वर्णन चंपा नगरी के वर्णन के जैसा जानना चाहिये । (तस्थ of सावस्थीए नयरीए गद्दभालस्स अन्तेवासी खंदए णामं कच्चायणस्स गोते परिव्वायए परिवसइ) उस श्रावस्ती नगरी में गर्दभाल का शिष्य कात्यायनगोत्र वाला स्कन्दक नाम का एक परिव्राजक रहता था । यह परिव्राजक कैसा क्या विद्वान् था- सूत्रकार अब इसका वर्णन करते हैं - वह परिव्राजक (रिउब्वेय, जजुव्वेय, सामवेय, अहव्वणवेयाणं ऋचा प्रधानवाले वेद का - ऋग्वेद का, मंत्रप्रधानवाले वेद का - यजुर्वेद
શતકના પહેલા ઉદ્દેશકના પાંચમાં સૂત્રમાંથી વાંચી લેવું વિહાર કરતાં કરતાં કેવળજ્ઞાન અને કેવળ દર્શનથી યુક્ત શ્રમણુ ભગવાન મહાવીર તે ચૈત્યમાં (ઉદ્યાનમાં) પધર્યાં તેમના ઉપદેશ સાંભળવા પરિષદ નીકળી ઇત્યાદિ વણૅન અહીં सम से (तीसे णं कयंगलाए नयरीए ) ते द्रुतगला नगरीथी ( अदूरसामंते ) अतिशय दूर पशु नहीं भने अतिशय न पशु नहीं सेवा स्थणे ( सावस्थी नामं नयरी होत्था ) श्रावस्ती नामनी नगरी हुती. (वण्णओ) तेनुं वर्णुन पशु यौंपानगरीना वार्जुन प्रमाणे ४ समभवु ( तस्थ णं सावस्थीए नयरीए गद्दभालस्स अंतेवासी खंदणाम कच्चायणस्सगोत्ते परिव्वायए परिवसइ ) ते श्रावस्ती नगरीभां ગઈ ભાલના શિષ્ય, કાત્યાયન ગેાત્રી સ્કન્દક નામના પરિવ્રાજક રહેતા હતા.
हवे सूत्र४२ २४न्द्वनी विद्वतानी वात उरे छे ते २४६४ परिवार (रिउव्वेय, जजुब्वेय, सामवेय, अहब्वणवेयाण ) ऋया प्रधान पेहना, मंत्र प्रधान मनु
શ્રી ભગવતી સૂત્ર : ૨