Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे तीति कथ्यते । ' से तेणटेणं गोयमा' तत् तेनार्थेन गौतम ! ' एवं वुच्चइ एवमुच्यते ' सिय ससरीरी' स्यात् सशरीरी 'सिय अशरीरी' स्यात् असरीरी 'निक्खमइ' निष्क्रामति ॥ सू० ३ ॥
अथ मृताधनगारप्रकरणम्वायुकायिकजीवस्य भूयो भूयोऽपि वायुकाये एवोत्पत्तिर्भवतोति पूर्व वर्णितम् । अथ कस्यचिन्मृतादेरपि संसारचक्रापेक्षया पुनः पुनस्तत्रैवोत्पत्तिः स्यादिति दर्शयन्नाह-'मंडाई णं भंते ' इत्यादि।
मूलम्-मडाई णं भंते! नियंठे नो निरुद्धभवे नो निरुद्धभवपवंचे णो पहीणसंसारवेयणिज्जे, णो वोच्छिन्नसंसारे णो वोच्छिन्नसंसारवेयणिज्जे, नो निट्रियट्ठे, नो निट्रियट्ठ करणिज्जे, पुनरवि इत्थत्थं हव्वं आगच्छइ? हंता गोयमा! मडाई णं नियंठे जाव पुणरवि इत्थथंहव्वं आगच्छइ ॥सू०४॥
( से तेणटेणं गोयमा एवं पुच्चइ सिय ससरीरी निक्खमइ सिय असरीरी निक्खमइ ) इस कारण हे गौतम ! ऐसा कहा जाता है कि वायु. कायिक जीव किसी अपेक्षा तैजस और कार्मण इन दो शरीरों की अपेक्षा शरीर सहित और किसी अपेक्षा-औदारिक वैक्रिय इन दो की अपेक्षा शरीर रहित जाता है । सू-३॥
मृताद्यनगार प्रकरणवायुकायिक जीव की पुनः पुनः भी वायुकाय में ही उत्पत्ति होती है ऐसा पहिले वर्णन किया जा चुका है। अब यह कहा जाता है कि किसी किसी मुनि को भी संसारप्रमण की अपेक्षा से फिर फिर वहीं मइ सिय असरीरी निक्खमइ” हे गौतम ! मारीत वायुयि । तेस भने કામણ શરીરની અપેક્ષાએ શરીર સહિત અન્ય ગતિમાં જાય છે અને દારિક અને વૈકિય શરીરની અપેક્ષાએ શરીર રહિત થઈને અન્ય ગતિમાં જાય છે સૂવા
મૃતાદી અણગારનું પ્રકરણ વાયુકાયિક જીની ફરી ફરીને વાયુકાયિકમાં જ ઉત્પત્તિ થાય છે એવું આગળનાં પ્રકરણમાં કહેવામાં આવ્યું છે. હવે આ પ્રકરણમાં એ બતાવવામાં આવે છે કે કઈ કઈ મુનિ પણ સંસારભ્રમણની અપેક્ષાએ ફરી ફરીને ત્યાંને
का
શ્રી ભગવતી સૂત્ર : ૨