Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३३८
भगवती सूत्रे
भावः । सर्वेषां समैव क्रिया भक्तीति श्रुत्वा पृच्छति गौतमः ' से केणद्वेगं भंते ' तत्केनार्थेन भदन्त ! एवमुच्यते, सर्वेषां समैवेति, भगवानाह - ' गोयमे' त्यादि । 'गोयमा ' हे गौतम! ' अविरई पडुच्च ' अविरति प्रतीत्य, अविरतिमाश्रित्य, 'से तेणणं गोयमा एवं बुच्चइ ' तत्तेनार्थेन हे गौतम! एवमुच्यते-' सेट्ठियस्स यतयस्स य जाव कज्जइ ' श्रेष्ठिकस्य च तनुकस्य च यावत् क्रियते हे गौतम ! अविरत्यपेक्षया एवं कथ्यते यत् सर्वेषामेव श्रेष्ठिकादीनां तुल्या अप्रत्याख्यानक्रिया भवतीति ॥ सू० ६ ॥
अविरतिश्च सर्वेषां समैवातः सर्वेषां श्रेष्ठिकादीनामप्रत्याख्यानक्रिया तुल्यैवेत्यादिना अप्रत्याख्यानक्रिया प्ररूपितेत्यप्रत्याख्यानक्रियाप्रस्तावादिदं सूत्रमाह' आहाकम्मं ' इत्यादि ।
मूलम् - आहाकम्मं णं भुंजमाणे समणे णिग्गंथे किं बंधइ किं पकरेs किं विणाई किं उवचिणाइ ? गोयमा ! आहाकम्मं को सुनकर गौतम ने भगवान से पूछा कि ( से केणठ्ठणं भंते ! ) हें भदन्त ! आप ऐसा किस कारण से कहते हैं कि सब की अप्रत्याख्यान क्रिया एकसी ही होती है ? इसका उत्तर देते हुए प्रभु उनसे कहते हैं कि ( गोयमा अविरई पडुच्च) हे गौतम | अविरति को आश्रित करके ( से तेणणं गोयमा ! एवं बुच्चर) मैं ऐसा कहता हूं कि ( सेट्ठियस्स यतयस्स य जाव कज्जइ ) श्रेष्ठी की, तनुक की यावत् अप्रत्याख्यान क्रिया एकसी ही होती है। तात्पर्य चाहे श्रेष्ठी हो चाहे दरिद्री हो चाहे कृपण हो चाहे राजा हो कोई भी हो यदि इनके अविरति दशा है तो इन सबकी अप्रत्याख्यान क्रियासमान ही है। इसमें कोई भेद ही नहीं है ६ અને ક્ષત્રિયની અપ્રત્યાખ્યાન ક્રિયા એકસરખી જ હાય છે, ત્યારે ગૌતમસ્વામી भडावीश्यलुने पूछे छे } " से केण ट्रेण भते !" हे भगवन्! आप शा કારણે એવું કહેા છે કે તે બધાની અપ્રત્યાખ્યાન ક્રિયા એકસરખી હાય છે ? उत्तर--" गोयमा ! अविरइ पडुच्च " हे गौतम ! अविरतिनी अपेक्षाओ “ से तेणट्टेण गोयमा ! एवं वुञ्चइ" हुं मेवुं उडु छ े " सेट्ठियम्स य तणुयरस य जाव कज्जइ " श्रेष्ठीनी, हरिद्रनी, ड्यागुनी मने क्षत्रियनी प्रत्याख्यान ક્રિયા એકસરખી હાય છે. તાપય એ છે કે ભલે શેઠ હાય કે ભલે ગરીમ હાય, ભલે કૃપણુ હાય કે ભલે રાજા હોય પણ જો તે અવિરતિ રાય તા તે બધાની અપ્રત્યાખ્યાન ક્રિયા સરખી જ હાય છે. તેમની તે ક્રિયામાં કાઈ लतो ते होतो नथी | सू० ६ ॥
શ્રી ભગવતી સૂત્ર : ૨