Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
%
-
--
-
भगवतीने भासासमयवीइकतं च णं भासिया भासा अभासा, सा कि भासओ भासा, अभासओ भासा ? भासओणं भासा, नो खलु सा अभासओ भासा । पुटिव किरिया अदुक्खा, जहा भासा तहा भाणियव्वा, किरिया वि जाव करणओ णं सा दुक्खा, नो खलु सा अकरणओ दुक्खा. सेवं वत्तव्वं सिया, किच्चं दुक्खं फुसं दुक्खं, कज्जमाणकडंदुक्खं, कद्दु कडु पाणमूय जीव सत्ता वेयणं वेएंति इति वत्तव्वं सिया० ॥ सू० २ ॥ छाया-गौतम! यत् खलु तेऽन्ययूथिका एवमाख्यान्ति४ पावद्वेदनां वेदधन्ति इति वक्तव्यं स्यात् , ये ते एवमाहुर्मिथ्या ते एवमाहुः, अहं पुन गैतिम ! एवमाख्यामि, एवं खलु चलमानं चलितम् यावत् निर्जीर्यमाणं निजीर्णम् । द्वौ परमाणुपुद्गलौ
इस प्रश्न का उत्तर देते हुए भगवान् गौतम ! स्वामी से कहते हैं। इसमें वे अन्यतीर्थिकजनों के मतका निरसन करते हुए अपने मत की प्ररूपणा करते हैं-(गोयमा ! जं णं ते अन्नउत्थिया) इत्यादि।
सूत्रार्थ-(गोयमा ! ) हे गौतम ! (जं णं ते अन्न उत्थिया) जो वे अन्ययूथिक ( एवं आइक्खति ४) ऐसा कहते हैं (जाव वेयणं वेदेति इति वत्तव्वं सिया) यावत् जीव वेदना को भोगते हैं यह स्वाभाविक है । सो (जे ते एवमाहंसु ) जो उन्हों ने ऐसा कहा है। (मिच्छा ते एवमासु ) वह तो उन्हों ने मिथ्या कहा है । ( अहं पुण गोयमा! एवं आइक्खामि ) पर हे गौतम ! मैं तो ऐसा कहता हूं ( एवं खलु
આ પ્રશ્નનો જવાબ આપતાં મહાવીર પ્રભુ ગૌતમ સ્વામીને શું કહે છે તે આ સૂત્રમાં બતાવ્યું છે. આ સૂત્ર વડે મહાવીર પ્રભુ અન્ય મતવાદીઓના भतर्नु मन प्रशन पोताना भतनी प्र३५॥ ४२ छ- गोयमा! ज णं ते अन्नउत्थिया" ८०
सूत्रा--(गोयमा !) उ गीतम! (जंगं वे अमउत्थिया) ते मन्यती. थि। ( एवं आइक्खंति ) हे मे ४ छ है ( जाव वेयणं वेदेति इति वत्तवं सिया) ( यावत् ) " ७१ वहनाने लागवे ने ते सामाqि छ” त्यां सुधार्नु तेभर्नु (जे ते एवमासु) र मधु थन छ-२ मान्यता छ (मिच्छा ते एवमाह सु) ते मिथ्या छ-तेमाले ४ ते सत्य नथी. (अहपुण गोयमा ! पव' आइक्यामि ) 3 गौतम! दुत मे ४७ (एव खलु चलमाणे
શ્રી ભગવતી સૂત્ર : ૨