Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १ ० १० सू० २ स्वमतस्वरूपनिरूपणम्
४०३
परमाण्वोः स्नेहकायसद्भावात् संघातं तद्विभागं च प्रदर्श्य त्रयाणां परमाणूनां संघातं तद्विभागं च वक्तुकाम आह- ' तिष्णि' इत्यादि । 'तिष्णि परमाणुवोग्गळा एगओ साहति ' त्रयः परमाणुपुद्गलाः एकतः संहन्यन्ते, त्रयाणां परमाणूनामेकैकशः परस्परं विलक्षणः संयोगो जायते येन स्कन्धस्य समुत्पत्तिर्भवतीति भावः । कथं यो मिलिता भवन्ति तत्राह - ' कम्हा तिष्णि परमाणुपोग्गला एगयओ साहति ' कस्मात् त्रयः परमाणुपुद्गला एकतः संहन्यन्ते, केन कारणेन त्रयाणां संमेलनं भवतीति - प्रश्नः । उत्तरयति - ' तिन्हं परमाणुपोग्गलाणं अस्थि सिणेहकाए ' त्रयाणां - परमाणुपुद्गलानामस्ति स्नेहकायः, 'तम्हा तिष्णि परमाणु पोग्ला एयओ - साहणंति ' तस्मात् त्रयः परमाणुपुद्गला एकतः संहन्यन्ते, यस्मात् त्रिषु परमाणुषु विद्यते स्नेहकायः संघातकारणम् तस्मात् कारणात् त्रयाणां परमाणूनां परस्पर संमेलनं भवत्येवेति भावः । ' ते भिज्जमाणा दुहाबि तिहावि
,
इस तरह दो परमाणुओं के स्नेहकाय के सद्भाव से हुए संघात को और उसके विभाग को दिखाकर अब सूत्रकार तीन परमाणुओं के संघात को और उसके विभाग को दिखाने के लिये सूत्र कहते हैं कि - (तिष्णि परमाणु पाग्गला एगयओ साहणंति, ) तीन परमाणुओं में के हरएक परमाणु का आपस में विलक्षण संयोग होता है कि जिससे स्कन्ध की उत्पत्ति होती है । ये तीन परमाणु पुद्गल किस कारण से आपस में मिलते हैं तो इसका उत्तर ( तिष्णं परमाणुपोग्गलाणं अत्थिसिणेहकाए) तीन परमाणुपुद्गलों में संघात का कारण स्नेहकाय होता है (तम्हा तिणि परमाणु पोग्गला एगयओ साहणंति ) इस कारण वे तीन परमाणु पुद्गल एक स्कन्धरूप में मिल जाते हैं। (ते भिज्जमाणा दुहावि तिहावि कज्जे
માણુત્વપણાના જ નાશ થાય છે. આ રીતે સ્નેહકાયના સદ્ભાવે એ પરમાણુ આના સચાગનું અને તેમના વિભાગાનું પ્રતિપાદન કરીને હવે સૂત્રકાર ત્રણ પરમાણુઓના સઘાતનું અને તેમના વિભાગનું નિરૂપણુ કરવા માટે કહે છે કે
तिष्णि परमाणुपोग्गला एगयओ साहणंति " त्रपरभाभांना प्रत्येक પરમાણુના પરસ્પરમાં વિલક્ષણ સયાગ થવાથી તેએ એક સ્કન્ધરૂપે પરિણમે છે. તે ત્રણ પરમાણુ પુદ્ગલેાનું શા કારણે સચેાજન થાય છે તે ખતાવવાને भाटे सूत्रार उडे छे" तिष्णं परमाणुपाग्गलाणं अस्थि सिणेहकाए " ત્રણ પરમાણુ પુદ્ગલેના સચાગનું કારણ સ્નેહકાય છે. तम्हा तिष्णि परमाणुपोग्गला एगयओ साहणंति ” તે કારણે તે ત્રણ પરમાણુ પુદ્ગલે એક સ્કંધરૂપે 'परिशुभे छे. " ते भिज्जमाना दुहा वि तिहा वि कज्जंति ” ले ते भालु ५२
66
શ્રી ભગવતી સૂત્ર : ૨