Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे ॥ परतीथिकानां क्रियाविषये प्रश्नोत्तराणि ।। पुनरपि अन्ययूथिकान्तरमत प्रदर्शयन्नाह-'अन्न उत्थियाणं भंते' इत्यादि। मूलम् -अन्न उत्थिया णं भंते! एवं आइक्खंति, जाव एवं खलु एगे जीवे एगेणं समएणं दो किरियाओ पकरेंति, तं जहा-इरियावहियं च, संपराइयं च । समयं इरियावहियं पकरेइ, तं समयं संपराइयं पकरेइ, जं समयं संपराइयं पकरेइ, तं समयं इरियावहियं पकरेइ, इरियावहियाए पकरणयाए संपराइयं पकरेइ संपराइयाए पकरणयाए इरियावहियं पकरेइ, एवं खलु एगे जीवे एगेणं समयेणं दो किरियाओ पकरेति, तं जहा इरियावहियं च संपराइयं च । से कहमेयं भंते एवं? गोयमा! जं णं तं अन्न उत्थिया एवं आइक्खंति, तं चेव जाव जे ते एवं आहंसु, मिच्छा ते एवं आहंसु, अहं पुण गोयमा ! एवं आइक्खामि, एवं खलु एगे जीवे एगसमए एक किरियं पकरेइ, ससमयवत्तव्वयाए णेयव्वं जाव इरियावहियं वा संपराइयं वा ॥ सू० ३॥ छाया-अन्ययूथिकाः खलु भदन्त ! एवमाख्यात, यावत् एवं खलु एको जीव एकेन समयेन द्वे क्रिये प्रकरोति, तद्यथा ऐर्यापथिकों च सांपरायिकी च ।
परतीथिको के क्रियाविषय में प्रश्नोत्तर'अन्न उत्थियाणं भंते ! एवं आइक्खंति' इत्यादि ।
सूत्रार्थ-(भंते) हे भदंत ! (अन्न उत्थिया णं एवं आइक्खति ) अन्यतीर्थिक ऐसा कहते हैं कि (जाव एवं खलु एगे जीवे एगेणं समएणं
પરતીથિકન ક્રિયા વિષે પ્રશ્નોત્તર– " अन्न उस्थियाण भंते ! एवं आइक्खंति" त्याह.
सूत्रार्थ:-( भंते ! ) ले सन् ! (अन्नउत्थियाणं एवं आइक्खंति ) भन्य ताय । को ४९ छे ? (जाव एवं खलु एगे जीवे एगेण समएण दो
શ્રી ભગવતી સૂત્ર : ૨