Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
MARRIED
प्रमेयचन्द्रिका टीका श० १ उ०१९०१ उच्छ्यासनिःश्वासस्वरूपनिरूपणम् ४४५ ___ प्रथमशतकस्य वर्णनं जातम् , तदनन्तरं द्वितीयशतकस्य मारंभो भवति, तत्रापि प्रारिप्सितद्वितीयशत के प्रथमोद्देशकस्य वर्णनं क्रियते, तस्य चायमभिसंबंधः-प्रथमशतकस्यान्तिमोद्देशकस्यान्ते जीवानामुत्पादविरहः प्रतिपादितः, इह तु तेषामेव जीवानामुच्छवासादिवर्णनमस्तीत्येवं संबन्धकस्यास्य द्वितीयशतकप्रथमोद्देशकस्येदमादिसूत्रम् –' तेणं कालेणं ' इत्यादि ।
मूलम्-तेणं कालेणं तेणं समएणं रायगिहे णामं नयरे होत्था वण्णओ, सामी समोसढे, परिसा णिग्गया, धम्मो कहिओ, परिसा पडिगया । तेणं कालेणं तेणं समएणं सम. णस्स भगवओ महावीरस्स जेहे अंतेवासो जाव पज्जुवासमाणे एवं वयासी-जे इमे भंते! बेइंदिया, तेइंदिया, चउरिंदिया, पंचिंदिया जीवा, एएर्सि णं आणामं वा पाणामं वा उस्सासंवा निस्सासं वाजाणामो पासामो,जे इमे पुढवीकाइया, जाव वणप्फइ काइया एगिदिया जीवा, एएसिं णं आणामं वा पाणामं वा उसासंवा नीलासंवा न जाणामो, न पासामो, एएणं भंते ! जीवा आणमंति वा पाणमंति वा, उस्ससंति वा, नीससीत वा, हंता गोयमा! एए जं जीवा, आणमंति वा, पाणमंति वा उस्ससंति वा णीससंति वा॥सू०१॥
प्रथमतशतक का वर्णन हो चुका-अव द्वितीय शतक प्रारंभ होता है। इसमें द्वितीवशतक से प्रथम उद्देशक का वर्णन किया जाता है-इसका संबंध इस प्रकार से हैं-प्रथम शतक के अन्तिम उद्देशक के अन्त में जीवों का उत्पाद विरह प्रतिपादित हुआ है और इस जगह
પહેલા શતકનું વિવરણ પૂરું થયું. હવે બીજા શતકનું વિવેચન શરૂ થાય છે. તેમાં બીજા શતકના પહેલા ઉદ્દેશકનું વર્ણન કરવામાં આવે છે. તેને આગળના ઉદ્દેશક સાથે આ પ્રકારનો સંબંધ છે. પહેલા શતકના છેલ્લા ઉદ્દેશકના અન્તિમ ભાગમાં જેના ઉપપાત વિરહનું પ્રતિપાદન કર્યું છે. અને
શ્રી ભગવતી સૂત્ર : ૨