Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० २३०१सू०१ उच्छ्वासनिःश्वासस्वरूपनिरूपणम् ४४७ जीवाः, एतेषां खलु आनाम वा प्राणामं वा, उच्छ्वासं वाः निश्वास वा जानीमः पश्यामः । ये इमे पृथिवीकायिकाः यावद् वनस्पतिकायिका एकेन्द्रियजीवाः, एतेषां खलु आनामं वा प्राणामं वा उच्छ्वास वा निश्वासं वा न जानीमः न न पश्यामः, एतेऽपि खलु भदंत ! जीवा आनंति वा प्राणंति वा उच्छ्वसंति वा निःश्वसंति वा, हंत गौतम ! एते खलु जीवाः आनंति वा प्राणंति वा, उच्छ्वसंति वा निःश्वसंति वा ॥ सू० १ ॥
जीव हैं सो (एएसि णं आणामं वा पाणामं वा उस्मास वा नीसासं वा जाणामो, पासामो) इनके भीतरी बहिरी उच्छ्वास निःश्वासको तो हम जानते हैं और देखते हैं (जे इमे पुढवीकाइया जाव वणप्फइकाइया एगिदिया जीवा) परन्तु जो ये पृथिवीकायिकसे ले कर वनस्पतिकायिक तकके एकेन्द्रिय जीव हैं सो (एएसिणं आणामं वा पाणामं वा उस्सासं वा नीसास वा न जाणामो न पासामो) इनके भीतरी बाहिरी श्वास और उच्छ्वास को न हम जानते हैं और न हम देखते हैं । ( एएणं भंते ! जीवा आणमंति वा पाणमंति वा उस्ससंति वा, नीससंति वा ) तो हे भदन्त ! ये जीव क्या भीतर थाहर के श्वाव और उच्छवास को लेते हैं ? (हंता गोयमा ! ) हां गौतम ! (एएवि णं जीवा आणमंति वा
पाणाम वा उस्सासं वा नीसास वा जाणामो, पासामो) 3 मापन | बीन्द्रय, ત્રીન્દ્રિય, ચતુરિદ્રિક અને પચેન્દ્રિય છે જે શ્વાસ અંદર ગ્રહણ કરે છે. અને જે ઉચ્છવાસ બહાર કાઢે છે તે તે અમે જાણીએ છીએ અને જોઈએ છીએ. ५५ (जे इभे पुढवीकाइया जाव वणप्फइकाइया एगिदिया जीवा ) पृथ्वी।यथा सपने पतिय सुधानो मेन्द्रिय ७३ तेमना ( ए ए सि ण आणाम वा पाणाम वा उस्सासं वा नीसासं न जाणामो न पासामो) माह्याभ्यन्तर શ્વાસ અને ઉચ્છવાસ વિષે અમે કંઈ પણ જાણતા નથી કે તેને જોતા પણ નથી. ( ए ए णं भंते जीवा आणमंति वा पाणमंति वा उससंति वा नीससंति वा ?) तो 3 ભગવન ! તે જ શું ધાસ ગ્રહણ કરે છે અને ઉચ્છવાસ બહાર કાઢે છે ! (हंता गोयमा ! ) 1, गीतम! (ए ए वि ण जीवा आणमंति वा पाणमंति वा,
શ્રી ભગવતી સૂત્ર : ૨