Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श. २ ० १ प्रमोहेशकस्याणतरणिका ४४३ मोक्षगमनं चेति प्रतिपादनमिति ॥
प्रथमं शतकं मोच्य पश्चमानस्य यत्नतः ।
द्वितीयं शतकं तस्य विवृणोमि यथामति ॥१॥ अथ द्वीतीयशतकस्योद्देशकसंग्रहाय गाथामाह-'ऊसास' इत्यादि । गाहा-ऊसास खंदए विय समुग्धाय पुढविदिय अन्नउत्थि भासा य।
देवा य चमरचंचा, समय खितथिकाय बोयसए ॥१॥ छाया-उच्छ्वासः स्कन्दकोपि च समुद्घाताः पृथिवी
इन्द्रियाणि अन्यथिका भाषा च ।
देवाश्च चमरचञ्चा समयक्षेत्र अस्तिकाया द्वितीयशते ॥१॥ टीका-बीयसए' द्वितीयशतके 'ऊसास ' उच्छ्वासः 'खंदए वि' उत्पत्ति होना और महाविदेह से मोक्षगमन, इसका प्रतिपादन ।
प्रथमं शतकं प्रोच्य पञ्चमाङ्गस्य यत्नतः ।
द्वितीयशतकं तस्य विवृणोमि यथामति ॥१॥ इस पंचम अङ्ग के प्रथम शतक का प्रयत्न पूर्वक प्रतिपादन करके अब मैं उसके द्वितीय शतक का अपनी बुद्धि के अनुसार विवरण करता हूं।
द्वितीयशतक के उद्देशकोंके संग्रहके लिये सूत्रकार ने यह (ऊसास) इत्यादि गाथा कही है।
ऊसास खंदए वि य समुग्घाय पुढविदिय अन्नउत्थि भासा य । देवा य चमर चंचा समयखित्तथिकाय बीयसए ॥१॥ इस गाथा का अर्थ इस प्रकार से है-" बीयसए" इस द्वितीय કની અશ્રુત દેવલેકમાં ઉત્પત્તિ અને મહાવિદેહમાંથી મોક્ષગમન, તેનું પ્રતિપાદન.
प्रथमं शतकं प्रोच्य पञ्चमाङ्गस्य यत्नतः ।
द्वितीयशतकं तस्य विवृणोमि यथामति ॥ १ ! પાંચમાં અંગના પ્રથમ શતકનું શાન્તિપૂર્વક વિવેચન કરી ને હવે હું તેના બીજા શતકનું મારી બુદ્ધિ પ્રમાણે વિવરણ કરૂં છું.
भी शतन देशोना सहने भाटे सूत्रमारे "ऊसास" कोरे ગાથાઓ કહી છે.
असासखंदए वि य समुग्घाय पुढविदिय अन्नउत्थि भासा य । देवा य चमरचंचा समयखित्तऽस्थिकाय बीयसए ॥ १ ॥ मा थान। म २मा प्रमाणे छ "बीयसए" मा मी शतभा मा
શ્રી ભગવતી સૂત્ર : ૨