Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१ उ० १० सू० २ स्वमतस्वरूपनिरूपणम् १९३ संहत्य स्कन्धतया क्रियन्ते, स्कन्धोपि च स अशाश्वतः सदा समितमुपचीयते च अपचीयते च । पूर्व भाषा अभाषा, भाष्यमाणा भाषा भाषा, भाषासमयव्यतिक्रान्तं च खलु भाषिता भाषा अभाषा, या सा पूर्व भाषा अभाषा भाष्यमाणा भाषा भाषा, भाषासमयव्यतिक्रान्तं च खलु भाषिता भाषा अभाषा, सा किं भाषमाणस्य भाषा, अभाषमाणस्य भाषा, भाषमाणस्य खलु भाषा नो खलु सा णंति ) पांच परमाणुपुद्गल आपस में मिलकर स्कन्धरूप पर्याय को उत्पन्न करते हैं । ( एगयओ साहणित्ता खंधत्ताए कज्जति) अर्थात् पांच परमाणु पुद्गल आपस में चिपक जाते हैं और इस तरह से वे एक स्कन्धपर्याय को उत्पन्न करते हैं । (खंधे वि य णं से असासए ) यह स्कन्धपर्याय शाश्वत नहीं है-अशाश्वत है। (सया समियं उवचिजह य) सर्वदा यह पर्याय प्रमाण रूप में उपचय और अपचय को प्राप्त करती रहती है। (पुचि भासा अभासा ) बोलने के पहिले की भाषा भाषा नहीं है अभाषा है । ( भामिज्जमाणी भासा भासा ) बोलने में आ रही भाषा भाषा है । (भासासमयवीइकंतं च णं भासिया भासा अभासा ) भाषा के समय को उल्लंकन करने वाली भाषा-अर्थात् बोली जा चुकी भाषा भाषा नहीं है-अभाषा है। ये पूर्वोक्त मन्तव्य अन्य मत वालों का है उनसे पूछा जाता है कि-( सा किं भासओ भासा, अभासओ भासा ) यदि वह बोलने से पहिले की भाषा अभाषा हैપરમાણુ યુદ્રલે પણ પરસ્પર સાથે મળીને એક સ્કંધરૂપ પર્યાયરૂપે પરિણમે છે. (एगयओ साहणित्ता खंधत्ताए कजंति ) मेट , पांय ५२भY Y પરસ્પરની સાથે ભેગા મળી જાય છે અને એ રીતે તેઓ એક સ્કંધપર્યાયને त्पन्न अरे छे. (खंधे वि य णं से असासए) मा २४५ पर्याय शाश्वत नथी ५५ म त छे. (सया समियं उपचिंज्जइ य अवचिज्जइ य) ते पर्याय સદા પરિમાણ રૂપે છે અને ઉપચય તથા અપચય રૂપે બન્યા કરે છે.
(पुवि भासा अभासा) माया पडताना मा नथी ५] भलाषा छ. (भासिज्जमाणी भासा भासा भासा समय वीइक्कंतवणं भासिया भासा अभासा) ભાષાને સમય ઓળંગી ગયેલી ભાષા એટલે કે બેલવામાં આવી ચૂકેલી ભાષા, ભાષા નથી, ભાષા છે ઉપર્યુંકત મહાવીર પ્રભુને અભિપ્રાય જાણીને तमने पूछाम २०युछ 3 (सा किं भासओ भासा, अभाओ भासा) ने माया પહેલાની ભાષા અભાષા હોય, અને જે ભાષા બોલવામાં આવી રહી છે તેને જ ભાષા
भ ५०
શ્રી ભગવતી સૂત્ર : ૨