Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १ ० १० सू०१ अन्ययूथिकमतनिरूपणम् १८१
अथ भाषाविषयं प्राह-पुचि' इत्यादि । 'पुब्धि भासा भासा' पूर्व भाषा भाषा, पूर्व-भाषणात् प्राक्काले भाषा-भाषा स्यात् वक्ष्यमाम भाषायाः कारणात् 'भासिज्जमाणी भासा अभासा' भाष्यमाणा भाषा अभाषा, उच्यमाना भाषा भाषा न भवति, वर्तमानसमयस्यातिसूक्ष्मतया व्यवहारानुपयोगित्वात् । 'मासा समयवीइक्तं च णं' भाषासमयव्यतिक्रान्तं च खलु, भाषासमये व्यतिक्रान्ते सतीत्यर्थः, 'भासिया' भाषिता, निःसृता सती भाषा भवति, श्रोतुःपुरुपस्य पदार्थविषयकज्ञानोत्पादकत्वात् । पुनः प्रश्नयति-'जा सा' इत्यादि । 'जा सा पुब्धि भासा' या सा पूर्व भाषा, या पूर्व भाषणात् पूर्व सा भाषा भवति, किन्तु 'भासिज्जमाणी भासा अभासा ' भाष्यमाणा भाषा अभाषा भाष्यमाणाभाषितुं प्रवय॑माना भाषा ण वर्तमानकाले या भाषा सा अभाषा-भाषा न भवति, तथा 'भासासमयवीइक्कंतं च णं' भाषासमय व्यतिक्रान्ते भाषणसमयानन्तरमि
अब सूत्रकार भाषा के विषय में सूत्र कहते हैं-(पुन्धि भासा भासा) भाषण करने का जो प्राक्काल है वह पूर्व शब्द का अर्थ हैअर्थात् बोलने से पहिले भाषा भाषा हैं-तात्पर्य इसका यह है कि बोलने से पहिले जो शब्द के अणुओं की थोकड़ी (पुंजरूप) होती है, वह भाषा कहलाती है। क्यों कि वह वक्ष्यमाण भाषा की कारण होती है। (भासिज्जमाणी भासा अभासा ) तथा जो भाषा बोलने में आ रही है वह भाषा भाषा नहीं कहलाती है। क्यों कि वर्तमान समय अतिसूक्ष्म होता है इस कारण वह व्यवहार में अनुपयोगी होता है। (भासासमय वीइकंतं च णं भासिया भासा ) बोलने के समय को व्यतिक्रान्त हो जाने पर-अर्थात् बोल चुकने पर भाषा भाषा है-तात्पर्य कहने का यह हैं कि जब भाषा मुख से निकल चुकती है तभी सुनने वाले पुरुष को
वे सूत्र४२ भाषाना विषयमा सूत्र ४ छ-"पुट्विं भासा भासा" भाषey ४ा પહેલાંના સમયને માટે અહીં “પૂર્વ” શબ્દ વપરાય છે. એટલે કે બોલ્યા પહેલાંની ભાષાને જ ભાષા કહે છે–તાત્પર્ય એ છે કે બેલ્યા પહેલાં જે શબ્દના અણુએની થેકડી (જરૂપે) થાય છે તેને ભાષા કહે છે. કારણ કે તે વયभा५ भाषानी ॥२९॥३५ डाय छे. “भासिज्जमाणी भासा अभासा " तथा ભાષા બોલવામાં આવી રહી હોય છે તે ભાષાને ભાષા કહી શકાય નહીં, કારણ કે વર્તમાન સમય અતિસૂક્ષ્મ હોય છે, તે કારણે તે વ્યવહારમાં અને पयोगी डाय छे. “ भासा समयवीइक्कंतं च ण भासिया भासा" मासवान। સમય પસાર થઈ ગયા પછી, એટલે કે બેલી ચૂક્યા પછીની ભાષા, ભાષા છે. કહેવાનું તાત્પર્ય એ છે કે જ્યારે ભાષા મુખમાંથી નીકળી ચૂકે છે ત્યારે
શ્રી ભગવતી સૂત્ર : ૨