Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्र ४, खिज्जमाणे अच्छिण्णे ५, मिज्जमाणे अभिण्ण ६, उज्ज्ञमाणे अदड़े ७, मिज्जमाणे अमडे ८, छाया-उदीयमाणमनुदीरितम् २, वैधमानमवेदितम् ३, प्रहीयमाणनाहीणम् ४, छिद्यमानमच्छिन्नम् ५, भिधमानमभित्रम् ६, दह्यमानम दग्धम् ७, म्रियमाणममृतम् ८" इति । एषु सर्वेषु अन्यतीपिकाः वर्तमानसमये भूतकालिककार्यस्यासंभवात् वर्तमानभूतत्वयोरेकसमयतया निदेश न मन्यन्ते, एवं निनीयनानं कर्म अनि णमिति ते मन्यन्ते, वर्तमानसमये भूतकालिककार्य स्थाकरणात् , वर्तमानत्वभूतत्वयोरेकतया व्यपदेशस्याशक्यत्यादिति, निर्जीयमाणणनिर्जीमिति कथयन्ति । पुनश्च कथयन्ति-'दो परमाणु पोग्गला' द्वौ परपहिज्जमाणे अपहीणे४, छिज्जमाणे अच्छिणे५, मिज्जमाणे अभिण्णेय, उज्झमाणे अद९७, मिज्जमाणे अमडे ८,) इस पाठ का संग्रह किया गया है। इसका तात्पर्य यह है कि अन्यतीर्थिक जन जैसा चलत' कर्म को चलित नहीं मानते हैं, उसी प्रकार से ये उदीर्यमाण कर्म को उदीर्ण वेद्यमान कर्म को वेदित, प्रहीयमाण कर्म को प्रहीण, छिधमान कर्म को छिन्न, भिद्यमाम कर्म को भिन्न, दद्यमान कर्म को दग्ध और नियमाण को मृत, निर्जीर्यमाण कर्म को मिजीर्ण नहीं मानते हैं। क्यों कि इन सब में वर्तमान काल और भूतकाल का निर्देश हुआ है। सो वर्तमान समय में भूतकालिक कार्य की असंभवता के कारण वर्तमान काल और भूतकाल इन दोनों का एक समयावच्छेदेन निर्देश होना असंगत है। अतः वे ऐसा निर्देश नहीं मानते हैं । वे तो (चलमाणे अचलिए जाव निजरिज्जमाणे अनिज्जिण्णे) ऐसा ही मानते है। पहिजमाणे अपहीणे ४, छिज्जमाणे अच्छिण्णे ५, भिज्जमाणे अभिण्णे ६, डज्ममाणे अदडढे ७, मिज्जमाणे अमडे ८' २ पाइने। सड राय छे. तेनुं તાત્પર્ય એ છે કે અન્યતીથિકો જેવી રીતે ચલિત કમને ચલિત માનતા નથી, એ જ પ્રમાણે ઉદીર્યમાણ કર્મને ઉદણું માનતા નથી, વેદ્યમાન કર્મને વેદિત માનતા નથી, પ્રહીયમાણ કર્મને પ્રહણ માનતા નથી, છિદ્યમાન કર્મને છિન્ન માનતા નથી, ભિઘમાન કર્મને ભિન્ન માનતા નથી, દામાન કમને દગ્ધ માનતા નથી, પ્રિયમાણ કમને મૃત માનતા નથી અને નિર્ધમાણ કર્મને નિર્જીમાણ માનતા નથી, કારણ કે એ બધામાં વર્તમાન અને ભૂતકાળને નિર્દેશ થયે છે. વર્તમાન સમયમાં ભૂતકાલિક કાર્યની અસંભવતાને કારણે વર્તમાનકાળ અને ભૂતકાળ એ બન્નેને એક સમયાવચ્છેદન નિદેશ થ અને सात मागे छे, तेथी तसा सेवा निशने मानता नथी. तातो " चलमाणे अचलिए जाव निजरिज्जमागे अनिज्जिणे" मे माने छ. तया
શ્રી ભગવતી સૂત્ર : ૨