Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १४० १ सू०८ परिवर्तनस्वरूपनिरूपणम्
३६१
बालकत्वमशाश्वतम् । शाश्वतः पण्डितः इत्यस्य ग्रहणम् । व्याख्यानं तु प्रश्नसूत्रवदेव भवता करणीयम् सेवं ते सेवं भंते' तदेवं भदन्त ! तदेवं भदन्त ! हे भदन्त ! यत् देवानुप्रियेण कथितं तत् एवमेव सर्वथा सत्यमेव, आप्तवाक्यस्य सर्वथाऽबाधितत्वात, 'त्ति जाव विहरs' इति यावद विहरति, इत्येवंरूपेण कथयित्वा गौतमः श्रमण भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा नमस्थित्वा संयमेन तपसा आत्मानं भावयन् विहरतीति ॥ ०८ ।।
,
इति श्री - जैनाचार्य - जैनधर्मदिवाकर- पूज्य - श्रीघासीलालवतिविरचितायां श्रीभगवतीसूत्रस्य प्रमेयचन्द्रिका व्याख्यायां प्रथमशतकस्य नवमोद्देशकः समाप्तः ॥१-९॥
भज्यते, शाश्वतो बालकः, बालकं अशाश्वतम्, शाश्वतः पण्डितः ) इस पाठका संग्रह हुआ है । इन पदों का व्याख्यान तो प्रश्नसूत्र की तरह ही जानना चाहिये । (सेवं भंते ! सेवं भंते त्ति जाव विहरइ) हे भदन्त ! आप देवानुप्रिय ने जो कहा है वह ऐसा ही है, हे भदन्त ! वह ऐसा ही है अर्थात् सर्वथा सत्य ही है क्यों कि आप्त वाक्य जो होते हैं, वे सर्वथा अबाधित ही होते हैं । ऐसा कह कर गौतमस्वामी ने श्रमण भगवान महावीर प्रभु को वन्दना की, नमस्कार किया। वंदना नमस्कार करके फिर वे संयम और तप से आत्मा को भावित करते हुए अपने स्थान पर बैठ गये || सू० ८ ॥
श्री जैनाचार्य जैनधर्मदिवाकर पूज्य श्रीघासीलालजी महाराजकृत भगवतीसूत्रकी प्रमेयचन्द्रिका व्याख्या के प्रथम शतकका नौवां उद्देशक समाप्त ॥१-९॥ ॥ प्रथम शतक में नौवां उद्देशक समाप्त ॥
કરાયા છે—‹ સ્થિર પદાર્થોં પલટાતા નથી, અસ્થિર પદાર્થો ભાંગી જાય છે, સ્થિર પદાર્થોં ભાંગતા નથી, ખાલક શાશ્વત છે, ખાલકપણુ અશાશ્વત છે, પતિ શાશ્વત છે.” આ પદોનેા અર્થ પ્રશ્નસૂત્રના અર્થ પ્રમાણે જ સમજવા.
""
सेवं भंते! सेवं भंते! त्ति जाव विहरइ " हे भगवन् ? साथ हेवानु. પ્રિયે જે કહ્યું તે સત્ય જ છે, હે ભગવન્ ! તે વાત તદ્દન સાચી જ છે, કારણ કે આમ વાકયમાં શંકાને સ્થાન જ ડાતું નથી. એવુ' કહીને ગૌતમસ્વામીએ શ્રમણ ભગવાન મહાવીરસ્વામીને વંદણા કરી, નમસ્કાર કર્યાં વંદણા નમસ્કાર કરીને સંયમ અને તપથી પેાતાના આત્માને ભાવિત કરતા તેએ પેાતાને स्थाने गया. ॥ सू० ८ ॥
ઇતિશ્રી જૈનાચાર્યે જૈનધર્મદિવાકર પૂજ્યશ્રી ઘાસીલાલજી મહારાજકૃત ભગવતીસૂત્રની પ્રિયદર્શિનીવ્યાખ્યાના પહેલા શતકનેા નવમા ઉદ્દેશક સમાપ્ત ॥૧–૯મા
भ ४६
શ્રી ભગવતી સૂત્ર : ૨