Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३३४
भगवतीसूत्र उच्चावया, गामकंटगा, बावीस परिसहोवसग्गा अहियासिज्जति' भूमिशय्या, पृथिवीशयनम् , फलकशय्या, पीठशयनम् , काष्ठशय्या, दारुशयनम् , केशलोचः, केशलुश्चनम् , ब्रह्मचर्यवासः, ब्रह्मचर्यव्रतपालनपूर्वकनिवासः, परगृहप्रवेशः मिक्षाटनार्थ श्रावकगृहद्वारगमनम् , लब्ध्यपलब्धिः क्वचित् स्वयोग्यभिक्षोपलब्धिः क्वचिच्च स्वयोग्यभिक्षानुपलब्धिश्च, उच्चावचा निम्नोन्ननाः ग्रामकण्टकाः अनुकूलाः प्रतिकूला वा इन्द्रियाणां कण्टकसदृशा द्वाविंशतिः परिषहोपसर्गाः अधिसह्यन्ते सहनविषयी क्रियन्ते, 'तं अटुं आराहेइ, आराहित्ता चरमेहिं उस्सास-नीसासेहिसिद्धे, बुद्धे, मुत्ते, परिनिव्वुडे, सबदुक्खप्पहीणे' तं मोक्षरूपं अर्थम् आराधयति, साधयति, आराध्य संसाध्य चरमैः उच्छ्वासनिःश्वासैः सिद्धः, बुद्धः, मुक्ता, परिनिर्वृतः, सर्वदुःखाहीणः क्षीणसर्वदुःखः सम्पन्नः इत्याशयः ।। सू० ५॥
॥ इति आर्यकालास्यवेषिपुत्रानगारमकरणम् ॥
अप्रत्याख्यानादिप्रकरणम्कालास्यवेषिकपुत्रोऽनगारः प्रत्याख्यानक्रियया सिद्ध इति प्रत्याख्यानक्रियाविपर्ययभूता अप्रत्याख्यानक्रियेति तां निरूपयितुमिदं मूत्रमाह-भंते ' इत्यादि।
मूलम्-भंते त्ति भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी-से णूणंभंते! सेहियस्स य तणुयस्स य किवणस्त य खत्तियस्स य समं
चैव अपच्चक्खाण किरिया कज्जइ; हंता गोयमा! सेट्ठियवर्जन, भूमि आदि पर सोना, केशों का लुंचन करना, ब्रह्मचर्य का पालन करना, विशुद्ध भिक्षा लेना, लाभालाभ में संतोष करना परिषह और उपसर्गों को जीतना-उस अर्थ को उन्हों ने अच्छी तरह से सिद्ध कर लिया और वे चरम उच्छ्वास नि:श्वासों द्वारा सिद्ध हो गये, बुद्ध हो गये, मुक्त हो गये, परिनिर्वृत हो गये और सर्व दुःखोंसे प्रहीण हो गये।सू०५॥
॥ इस प्रकार यह कालास्यवेसिकपुत्र अनगार प्रकरण समाप्त हुआ। વાનો ત્યાગ, ભૂમિપર શયન, કેશકુંચન, બ્રહ્મચર્ય પાલન, વિશુદ્ધ ભિક્ષાની જ પ્રાપ્તિ, લાભાલાભમાં સંતેષ, પરીષહ અને ઉપસર્ગો પર વિજય વગેરે સહન કર્યું અને તેમણે તે અર્થની સિદ્ધિ કરી એટલે કે અંતિમ ઉચ્છવાસ નિવાસે તેઓ સિદ્ધ થઇ ગયા, બુદ્ધ થયા, મુક્ત થયા, પરિનિવૃત થયા અને તમામ હને અંત કરનાર બની ગયા. તે સૂટ ૫ એ
| કાલાવેષિકપુત્ર અણગાર પ્રકરણ સમાસ છે
શ્રી ભગવતી સૂત્ર : ૨