Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिकाठीका श०१ ४०९०५ कालास्यवेषिकपुत्रप्रश्नोत्तरनिरूपणम् ३०९ यात्रत् हे आर्य ! जानीमः खलु वयं प्रत्याख्यानम्, जानीमः प्रत्याख्यानस्य अर्थम् प्रयोजनम्, जानीमो वयम् संयमं, जानीमः संयमस्य अर्थम् प्रयोजनम्, जानीमो वयं संवरम्, जानीमः खलु संवरस्य अर्थम् प्रयोजनम्, जानीमो वयं त्रिवेकम्, जानीमः खलु विवेकस्यार्थम् प्रयोजनम्, जानीमः खलु व्युत्सर्ग, जानीमो वयम् व्युत्सर्गस्य अर्थम् प्रयोजनम्, 'तरणं से कालासवे सियपुत्ते अणगारे ते थेरे भगवंते एवं वयासी' ततः खलु स कालास्यवेषिकपुत्रोऽनगारः तान् स्थविरान् भगवतः एवं - वक्ष्यमाणप्रकारेण अवादीत् - ' जइणं अज्जो ! तुब्भे जाणह समाइयं हे आर्याः ! यदि खलु यूयं जानीथ सामायिकम् ' जाणह सामाइयस्स अहं' अथ च जानीथ यूयं सामायिकस्य अर्थ प्रयोजनम्, 'जाव जाणह - विउस्सग्गस्म अहं' यावत् - जानीथ यूयं व्युत्सर्गस्य अर्थम् प्रयोजनम्, यावत्कारणात् उपर्युक्तं प्रत्या ख्यानादिव्युत्सर्गान्तं संग्राह्यम्, तदा 'के भे अज्जो ! सामाइए ? ' हे आर्याः ! किंः भवतां मते सामायिकं वस्तु वर्तते ? ' के भे अज्जो । सामाइयस्स अट्ठे ?' हे आर्या ! कः भवतां मते सामायिकस्य अर्थः प्रयोजनम् ? ' जाव के भे विउस्सग्गस्स अड्डे ? ' यावत् - को भवतां मते व्युत्सर्गस्य अर्थः प्रयोजनम् ? यावत्करणात् किं भवतां मते प्रत्याख्यानम् ? को भवतां मने प्रत्याख्यानस्य अर्थः ? कः जानते हैं, व्युत्सर्ग के अर्थ को जानते हैं । इस प्रकार से स्थविर भगवन्तों के कथनको सुनकर कालास्यवेषिकपुत्र अनगार ने (ते थेरे भगवन्ते एवं वयासी) उन स्थविर भगवन्तो से ऐसा पूछा- हे आर्यो ! यदि आप लोग सामायिक को जानते हैं, सामायिक के प्रयोजन को जानते हैं, (यावत् व्युत्सर्ग के अर्थ - प्रयोजन को जानते हैं, यहां यावत् पद से उपर्युक्त प्रत्याख्यान से लेकर व्युत्सर्ग तक का पाठ ग्रहण किया गया है ) तो हे स्थविरो ! मैं आपलोगों से पूछता हूं कि सामायिक आपके मत में क्या वस्तु है । और हे आर्यो ! सामायिक का प्रयोजन आप के मत में क्या है ? यावत आप के मत में व्युत्सर्ग का अर्थ क्या है ? (यहां यावत् शब्द
""
लुगारे "ते थेरे भगवते एवं वयासी " ते स्थविर लगवंताने पूछयुं કે “ હું આર્યો! જો તમે સામાયિકને જાણતા હૈા, સામાયિકનું પ્રત્યેાજન સમ४ता है!, ( यावत् ) व्युत्सर्गनु प्रयोजन समन्ता हो (अडीं" यावत् પદ્મથી પ્રત્યાખ્યાનથી લઈને બ્યુત્સગ સુધીના ઉપયુક્ત પાઠ ગ્રહણ કરાયો છે) તે હું આર્યો ! હું આપને પૂછું છું કે આપની માન્યતા પ્રમાણે સામાયિક શુ છે? અને હું આર્યાં ! આપની માન્યતાનુસાર સામાયિકનું શુ' પ્રયેાજન છે ?
""
याबत् ” स्थापना भत प्रभाषे व्युत्सर्गनी शो अर्थ छे ? ( अडीं “यावत्"
શ્રી ભગવતી સૂત્ર : ૨