Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टोका श० १ उ०९ सू० ४ अन्यमतस्वरूपनिरूपणम् २८३ पकरेइ, तं जहा-इहभवियाउयं वा परभवियाउयं वा, सेवं भंते ति भगवं गोयमे जाव विहरइ ॥ सू०४॥
छाया-अन्ययूथिकाः खलु भदन्त ! एवमाख्यान्ति, एवं भाषते, एवं प्रज्ञापयन्ति, एवं प्ररूपयंति, एवं खलु एको जीव एकेन समयेन द्वे आयुषी प्रकरोति, तधया -- इहभविकायुष्कं च परभविकायुकं च य समयं इहमविकायुष्कं प्रकरोति, तं समयं परमविकायुष्कं प्रकरोति, यं समयं परभविकायुष्कं प्रकरोति तं समयम् इहभविकायुकं प्रकरोति, इहभविकायुष्कस्य मकरणतया परमविकायुष्कं प्रकरोति परभविकायुष्कस्य प्रकरणतयेहभविकायुष्कं प्रकरोति, एवं खलु एको जीवः एकेन समयेन द्वे आयुषी प्रकरोति तद्यथा-इह भविकायुष्कं च परमविकायुष्कं च, तत् कथमेतद् भदन्त ! एवम् ? । गौतम ! यत् ते अन्यथिका एवमाख्याति यावत् परभविकायुष्कं च, ये ते एवमाहुः, मिथ्या ते एवमाहुः, अहं पुन गौतम ! एवमाख्यामि यावत् प्ररूपयामि एवं खलु एको जीव एकेन समयेन एकमायुष्कं करोति तद्यथा-इहभविकायुष्कं वा परमविकायुकं वा । ये समयमिहभविकायुष्कं प्रकरोति नो तं समय परभविकायुष्कं प्रकरोति, यं समयं परभविकायुष्कं प्रकरोति, नो तं समयमिहभविकायुष्कं प्रकरोति, इहभविकायुष्कस्य प्रकरणतया नो परमविकायुष्कं प्रकरोति, परभविकायुष्कस्य प्रकरणतया नो इह भविकायुष्कं प्रकरोति, एवं खलु एको जीव एकेन समयेनैकमायुष्कं प्रकरोति, तद्यथा-इहभविकायुष्कं वा परभविकायुष्कं वा, तदेवं भदन्त ! तदेवं भदन्त ! इति भगवान् गौतमो यावद्विहरति ॥ सू०४ ॥
टीका-' अण्णउत्थिया णं भंते ! ' अन्य यूथिकाः खलु भदन्त ! ' एवं आइक्खति । एवं-वक्ष्यमाणप्रकारेण आख्यान्ति सामान्यरूपेण कथयन्ति, 'एवं भासंति' एवं भाषन्ते विशेषरूपेण कथयन्ति, ‘एवं पण्णवें ति ' एवं प्रज्ञा
अन्यमतविषय में प्रश्नोत्तरइससे पहिले कांक्षाप्रदोष कहा जा चुका है और यह कहा गया है कि यह एक महान् दोष है । इस कांक्षा प्रदोष ( पर दर्शन की वांछा ) में दोषरूपता दर्शनान्तर की विपरीतता से ही संभवती है-अतः दर्श
અન્યમત વિષયમાં પ્રશ્નોત્તર આ પહેલાં કાંક્ષાપ્રદેષનું નિરૂપણ કરવામાં આવ્યું. અને તેને મહાન દેષરૂપ બતાવવામાં આવ્યું. આ કાંક્ષાપ્રદેષ (પરદર્શનની વાંછા) માં બીજા દર્શનની વિપરીતતાને લીધે જ દોષપણું સંભવે છે. તેથી બીજા દર્શનેમાં
શ્રી ભગવતી સૂત્ર : ૨