Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे अथानेक जीवविषये प्राह-'जीवा णं भंते इत्यादि, 'जीवा णं भंते' जीवा खलु भदन्त ! किं विग्गहगइसमावन्नगा' किं विग्रहगतिसमापनकाः, " अविग्गहगइसमावनगा' अविग्रहगतिसमापनकाः, इमे परिदृश्यमाना अनेकप्रकारका जीवाः कि विग्रहगतिसमापन्नका अविग्रहगतिसमापनका वा भवन्तीति प्रश्नः । भगवानाहगोयमे '-त्यादि । ' गोयमा' हे गौतम ! 'विग्गहगइसमावनगा वि' विग्रहगतिसमापनका अपि 'अविग्गहगइसमावनगा वि ' अविग्रहगतिसमापन्नका अपि उभयविधा अपि भवन्ति, जीवानामानन्त्यादुभयेषामपि बहूनां सद्भावात् । सम्पति नैरयिकविषयमाह-' नेरइया णं भंते' इत्यादि । 'नेरइया णं भंते ' नैरयिकाः खलु भदन्त ! किं विग्गहगइसमावनगा, अविग्गहगइसमावनगा' किं विग्रहगतिसमापनका अविग्रहगतिसमापनकाः, नारकजीवानां किं विग्रहगतिमत्त्वमविग्रहग
अब सूत्रकार इसी विषय को नाना जीवों की अपेक्षा लेकर प्रकट करनेके निमित्त प्रश्नोत्तरपूर्वक सूत्र कहते हैं कि-(जीवा णं भंते ! किं विग्गहगइसमावन्नगा अविग्गहगइसमावन्नगा) हे भदन्त ! जीव क्या विग्रहगतिसमापन्नक हैं कि अविग्रहगतिसमापन्नक हैं ? अर्थात् ये अनेक प्रकार के दिखलाई पड़ने वाले जो जीव हैं वे विग्रहगतिवाले होते हैं या अविग्रहगतिवाले होते हैं ? ( गोयमा! विग्गहगइसमावन्नगा वि, अविगहगइसमावन्नगा वि) हे गौतम ! ये विग्रहगतिसमापन्नक भी होते हैं और अविग्रहगतिसमापन्नक भी होते हैं। क्यों कि जीव राशि अनन्त है, अतः इनमें दोनों गतिवाले अनेक जीवों का सद्भाव रहता है। (नेरइया णं भंते ! किं विग्गहगइसमावन्नगा, अविग्गहगहसमावन्नगा? ) हे भदन्त ! नारक जीव क्या विग्रहगति समापन्नक
હવે સૂત્રકાર એજ વિષયનું અનેક જીવોની અપેક્ષાએ નિરૂપણ કરવા માટે પ્રશ્નોત્તર પૂર્વક સૂત્રો કહે છે –
(जीवाणं भंते ! कि विग्गहगइसमावन्नगा अविग्गहगइसमावनगा ?) ભગવાન ! જીવો શું વિગ્રહગતિવાળાં હોય છે કે અવિગ્રહગતિવાળાં હોય છે? એટલે કે સંસારમાં જે અનેક પ્રકારના છ નજરે પડે છે તેઓ શું વિગ્રહગતિવાળાં હોય છે કે અવિગ્રહગતિવાળાં હોય છે?
उत्तर-(गोयमा! विग्गहगइसमावन्नग्गा वि, अविग्गहगइसमावनगा वि) હે ગૌતમ!તેઓ વિગ્રહગતિવાળાં પણ હોય છે અને અવિગ્રહગતિવાળાં પણ હોય છે. કારણ કે જીવરાશિ અનંત હોવાથી તેમાં બંને ગતિવાળાં અને સદ્ભાવ રહે છે.
प्रश्न-“नेरइया णं भंते ! कि विग्गहगइसमावन्नगो, अविग्गहगइसमावन्नगा ?" ભગવન્! નારક જીવો વિગ્રહગતિવાળાં હોય છે, કે અવિરહગતિવાળા હોય છે?
શ્રી ભગવતી સૂત્ર : ૨