Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवती सूत्रे
छाया -- पुरुषः खलु भदन्त ! कच्छे वा हदे वा उदके वा द्रवके वा वलये वामे वा गहने वा गहनविदुर्गे वा पर्वते वा पर्वतविदुर्गे वा वने वा वनवदुर्गे मृत्तिको मृगसंकल्पो मृगप्रणिधानो मृगवधाय गन्ता एते मृगा इति कृत्वा - ऽन्यतरस्य मृगस्य वधाय कूटपाशमुद्राति, ततो भद्दन्त स पुरुषः कतिक्रियः प्रज्ञप्तः ? गौतम ! यावच्च खलु स पुरुषः कच्छे वा यावत् कूटपाशमुद्ददाति, तावच्च खलु स पुरुषः स्यात् त्रिक्रियः स्यात् चतुष्क्रियः स्यात् पंचक्रियः ? तत्केनार्थेन भदन्त ! एवमुच्यते स्यात् त्रिक्रियः स्यात् चतुष्क्रियः स्यात् पंचक्रियः गौतम ! यो भव्य उद्रवणतया, नो बन्धनतया, नो मारणतया तावच्च खलु स पुरुषः कायिकया आधिकरणिक्या प्राद्वेषिक्या तिसृभिः क्रियाभिः स्पृष्टः यो भव्यः उद्रवणतयापि बन्धनतयापि नो मारणतया तावच्च खलु स पुरुषः कायिक्या आधिकरणिक्या प्राद्वेषिक्या पारितापनिक्या चतसृभिः क्रियाभिः स्पृष्टः, यो भव्य उद्रवणतयापि बन्धनतयापि मारणतयापि तावच्च खलु स पुरुषः कायिक्या आधिकरणिक्या प्राद्वेषिक्या यावत् प्राणातिपातक्रियया पंचभिः क्रियाभिः स्पृष्टः तत्तेनार्थेन यावत् पंचक्रियः ॥ सू० ३ ॥
"
,
टीका - पुरिसे भंते पुरुषः खलु भदन्त ! ' कच्छं सिवा ' कच्छे वा - कच्छे नदीजलपरिवेष्टितवृक्षादियुक्तमदेश विशेषे, 'दहंसि वा हूदे वाअगाधजलमदेशे 'उस वा उदके वा, सामान्ये जलाशये 'दवियंसि वा' द्रवके वा तृणादि द्रव्य समुदाये 'वलयंसि वा' वलये वा, वृत्ताकारनद्यादिजलकुटि
१९४
-
टीकार्थ - ( भंते ! ) हे भदन्त ! णं निश्चय से (मिय वित्तिए) मृगों से अपनी जीविका चलानेवाला (मिय संकप्पे ) मृगी को मारने के लिये कृत संकल्पवाला (मियपणिहाणे ) मृगों की शिकार करने में तल्लीन चित्तवाला ऐसा (पुरि से ) कोई पुरुष (मियवहाए ) मृगों को मारने के लिये ( कच्छंसिवा ) कच्छ में नदी के जल से घिरे हुए झाडीवाले स्थान में (दहंसिवा) अथवा द्रह अगाध जलवाले स्थान में (उद्गंसि वा) या सामान्य जलाशय रूप तालाब आदि स्थान पर ( दवियंसि वा ) टीअर्थ - ( भंते ! णं मियवित्तिए) हे भगवन् भृगो वडे भेटले पशु. योनी हुत्या उरीने ४ पोताना निर्वाह नाश, (मिय संकप्पे ) भृगोने भारवानो भेभो समुदय छे मेवा, ( मियपणिहाणे ) भृगोनो शिक्षर अश्वामां
४ तहसीन थित वाणो, ( पुरिसे) मेवे हत्या उरखाने भाटे ( कच्छंसि वा )
अ पुरुष ( मियवहाए ) भृगोनी मां नहीथी घेरायेदा जाडीवाजा स्थानमां alını zulahi, (serifer 1) 24291
(fera) 2491 Hi-2011
सामान्य जाशय ३५ तजाव वगेरे स्थान प२, ( दवियंसि वा ) अथवा धास
શ્રી ભગવતી સૂત્ર : ૨