Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचक टीका श० १ ३०९ सू०१ गुरुत्वादिस्वरूपनिरूपणम्
२५३
रत्यरतिः, तत्र रतिः = विषयेष्वनुरागः, अरतिः = धर्मेऽनभिरुचिः, रतिसहिता अरतिः - रत्यरतिः १६ । मायामृषा = मायासहितो मृषावादः १७ । मिथ्यादर्शनशल्यम् = मिथ्यादर्शनं = मिथ्यात्वम्, तदेव शल्यमित्र विविधव्यथाजनकत्वात् मिथ्यादर्शनशल्यम् = कुदेवकुगुरुकुधर्मेषु सुदेवादिबुद्धिः १८ । इत्यष्टादशपापानि तैः । ' एवं खलु गोयमा ' एवं पूर्वोक्तप्राणातिपातादारभ्य मिथ्यादर्शनशल्यपर्यन्तैरष्टादशभिः पापैः खलु इति निश्वयेन हे गौतम ! ' जीवा ' जीवाः ' गुरुयत्तं ' गुरुकत्वम्, आगच्छति = प्राप्नुवन्तीति । पुनः प्रश्नयति- 'कहणं भंते ' इत्यादि । 'कह
है । विषयों में अनुराग रखना इसका नाम रति, धर्म में अभिरुचि का नहीं होना इसका नाम अरति है । मायासहित झूठ बोलने का नाम मायामृषा है | मिथ्यात्वका नाम मिथ्यादर्शन है । इसे जो शल्य कहा गया है सो इसका कारण यह है कि जिस प्रकार शल्य अनेक प्रकारकी व्यथाओं ( दुःखों) को शरीर में लग जाने पर उत्पन्न करता है उसी प्रकार से मिथ्यादर्शन भी जीव को साथ में लग जाने पर विविध प्रकार की यातनाओ को चारों गतियों में देता रहता है। इसके प्रभाव से जीव कुदेव, कुगुरु और कुधर्म में सुदेव, सुगुरु और सुधर्म की मान्यता वाला बन जाया करता है । ये सब पूर्वोक्त १८ पाप हैं । इनके द्वारा ही जीव ज्ञानावरणीय आदि आठ प्रकार के कर्मों का संचय करने पर गुरुत्व आता है १ । यही बात ( एवं खलु गोयमा ! जीवा गुरुयत्तं हवं आगच्छंति ) इस सूत्र पाठ ने गौतम को समझाई है ।
( कह णं भंते ! जीवा लहुत्तं हवं आगच्छति ) हे भदन्त ! (૧૬) રતિથી વિષયામાં અનુરાગ રાખવાથી, અરતિથી-ધમાં અભિરૂચિ ન રાખવાથી, (૭) માયા મૃષાથી માયાસહિત જૂહુ' ખાલવાથી અને (૮) મિથ્યાદર્શનશલ્યથી મિથ્યાત્વને મિથ્યાદન કહે છે. મિથ્યાદર્શનને શલ્ય કહેવાનું કારણ એ છે કે જેમ કાંટો (શલ્ય ) વાગવાથી શરીરમાં અનેક પ્રકારની પીડા થાય છે એ જ પ્રમાણે મિથ્યાદન શલ્ય જીવને ચારે ગતિએમાં ભ્રમણ કરાવીને અનેક પ્રકારની પીડા પહેાંચાડે છે. તેના પ્રભાવથી જીવ કુદેવ, કુગુરુ અને કુધને સુદેવ, સુગુરુ અને સુધર્મ માનતા થાય છે. ઉપરાકત ૨૮ પાપાના સેવનથી જીવ જ્ઞાનાવરણીય આદિ આઠ કર્મોના સંચય કરીને गुरुत्व प्राप्त उरे छे. मे ४ वात ( एवं खलु गोयमा ! जीवा गुरुयत्तं हवं आगच्छंति ) मा सूत्र पाठथी गौतमने सभलववामां भावी छे.
प्रश्न - ( कहणं भंते! जीवा लहुत्तं हवं आगच्छति ? ) हे भगवन् !
શ્રી ભગવતી સૂત્ર : ૨