Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे
डपासं उद्दाइ' कूटपाशमुद्ददाति, कूट-मृगग्रहणकारणं गर्तादिकम् , पाशश्व वागुरा इति कूटपाशम् , उद्ददाति मृगवधाय रचयति, 'तओ णं भंते' ततः खलु भदन्त !
से पूरिसे' स पुरुषः 'कइकिरिए, कतिक्रियः, कतिसंख्यकक्रियावान् भवतीति प्रश्नः । उत्तरयति भगवान्-'गोयमे ' त्यादि । 'गोयमा !' हे गौतम ! 'जाचंच णं से पुरिसे ' यावत् च स खलु पुरुषः ‘कच्छंसि वा' कच्छे वा 'जावकूडपासं उदाइ ' यावत् कूटपाशमुद्राति, ' तावं च णं से पुरिसे सिय ति किरिए ' तावत् च स खलु पुरुषः स्यात् त्रिक्रियः 'सियचउकिरिए ' स्यात् चतुष्क्रियः, 'सियपंचकिरिए' स्यात्पंचक्रियः, यावत्कालम् स पुरुषः कूटपाशादिकं रचयति तावत् स पुरुषः, कदाचित् त्रिक्रियावान् कदाचित् चतुष्क्रियावान् कदाचित् पंचक्रियावान् स्यादिति भावः । पुनः प्रश्नयति गौतमः ‘से केणटेण' मित्यादि, ' से केणटेणं भंते ' तत् केनार्थेन भदन्त ! ' एवं वुच्चइ ' एवमुच्यते करके किसी मृग को मारने के लिये खड़ा बना कर उस पर जाल तान दिया (तओ णं भंते ! से पुरिसे कई किरिए पण्णत्ते ? ) तो हे भदन्त ! ऐसा वह पुरुष कितनी क्रियावाला कहलावेगा? मृग को पकड़ने के लिये कूट और बांधने के लिये जाल होता है । ( गोयमा ! जावं च णं से पुरिसे कच्छसि वा जाव कूडफासं उद्दाइ तावं च णं से पुरिसे सिय तिकिरिए, सिय चउकिरिए सिय पंचकिरिए ) हे गौतम ! जब तक वह कच्छ में यावत् कूट-मृगादिकों को पकड़ने के लिये गतं आदि को और जाल आदिको रचता है तबतक वह पुरुष कदाचित् तीन कियावाला, कदाचित् चार क्रियावाला, और कदाचित् पांचक्रियावाला कहलावेगा। (से केणढणं भंते ! एवं घुच्चइ, सिय तिकिरिए, सिय चउकिरिए, सियपंचकिरिए ?) हे भदन्त ! आप ऐसा किस कारण से कहते हैं कि નિશ્ચય કરીને એક મૃગને મારવાને માટે ખાડે બનાવીને તેની ઉપર જાળ पाथरी हीधी (सओ णं भंते ! से पुरिसे कई किरिए पण्णत्ते ?) तो लावन् ! એવા પુરુષને કેટલી કિયા વાળો કહી શકાય. (મૃગને પકડવાને માટે કૂટ અને मांधवाने माटे डाय छे) (गोयमा ! जावं च णं से पुरिसे कच्छसि वा जाव कूडफास उद्दाइ तावं च णं से पुरिसे सिय तिकिरिए, सिय घउकिरिए, सिय पंचकिरिए ) गौतम ! यां सुधी ते पुरुष ४२७मा (नहीथी घरायेला ઝાડી વાળા સ્થાનમાં) (ત્યાંથી લઈને) “ મૃગાદિકેને પકડવાને માટે ખાડે બનાવી તેને પર જાળ વગેરે રચે છે” (ત્યાં સુધી પાઠ ગ્રહણ કરે) ત્યાં સુધી તે પુરુષ ક્યારેક ત્રણ કિયાવાળે, ક્યારેક ચાર કિયાવાળે અને चार पांय हियावाणे। उपाय छे. (से केणटेणं भंते ! एवं वुच्चइ, सियति. किरिए, सिय चउ किरिए, सिय पंचकिरिए ?) मापन मा५ ॥ ॥२२)
શ્રી ભગવતી સૂત્ર : ૨