Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२२२
भगवतीस्त्र अनवकांक्षणवृत्तिकेन 'पुरिसवेरेण पुढे ' पुरुषवैरेण स्पृष्टः, एतादृशेन पुरुषवैरेण शक्त्या शिरश्छेनकर्ता पुरुषः स्पृष्टो भवतीति भावः ।। सू०७॥ क्रियाधिकारे एव इदमप्याह-'दो भंते' इत्यादि ।
मूलम्-दो भंते! पुरिसा सरिसया सरिसव्वया सरिसत्तया सरिसभंडमत्तोवगरणा अण्णमण्णेणं सद्धिं संगाम संगामेइ तत्थ णं एगे पुरिसे पराजिणाइ, एगे पुरिसे पराइजइ, सेकहमेयं भंते ! एवं, गोयमा ! सबोरिए पराजिणइ अवोरिए पराइजइ, से केण?णं जाव पराइज्जइ, गोयमा ! जस्त णं वीरिए वज्झाई कम्माइं णो बद्धाइं णो पुट्ठाई जाव णो अभिसमण्णागयाइं णो उदिण्णाइं नो उवसंताई भवंति, से णं पराजिणइ, जस्स णं वीरिए वज्झाई कम्माई बधाई, जाव उदि. पणाई णो उवसंताई भवंति, से णं पुरिसे पराइज्जइ, से तेणट्रेणं गोयमा ! एवं वुच्चइ सवीरिए पराजिणइ अवीरिए पराइज्जइ ॥ सू०८॥
छाया-द्वौ भदन्त ! पुरुषौ सदृशौ सदृक्त्वचौ सदृग्वयस्को सदृग्मांडमात्रो. पकरणौ अन्योन्येन साई संग्राम संग्रामयेते तत्रैकः पुरुषः पराजयते एकः पुरुषः पराजीयते, तत्कथमेतद् भदन्त ! एवम् ? गौतम ! सवीर्यः पराजयते, अवीर्यः पराजीयते, तत्केनार्थेन यावत् पराजीयते ? गौतम ! यस्य वीरवध्यानि कर्माणि है तब उमसे जो वैर बंधता है उससे दूसरे के प्राणों की जरा भी परवाह नहीं रहता है अथवा इससे हमरा क्या अनिष्ट होगा इसका भी ख्याल बिलकुल नहीं रहता है। ऐसे पुरुष वैर से, वह शक्ति से-हथियारविशेष से दूसरे के शिरका छेदन करने वाला मनुष्य स्पृष्ट होता है। सू-७॥ કે જ્યારે કેઈ વ્યક્તિ જીવની હત્યા કરે છે અને તેની સાથે જે વેર બાંધે છે ત્યારે તેને અન્યનાં પ્રાણની જરા પણ પરવા હોતી નથી, અથવા તેનાથી પિતાનું શું અનિષ્ટ થશે તેને પણ ખ્યાલ તેને રહેતો નથી. શકિતથી અથવા તલવારથી અન્યનું શિર કાપનાર માણસ એવા પ્રકારનું પુરુષવેર બાંધે છે લસૂછા
શ્રી ભગવતી સૂત્ર : ૨