Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२१४
भगवतीसूत्रे गौतमः-' से केणटेणं ' इत्यादि । ‘से केणटेणं भंते ' तत्केनाथैन भदन्त ! ' एवमुच्चइ जाव से पुरिसवेरेणं पुढे ' एवमुच्यते यावत् स पुरुषवरेण स्पृष्टः, यो मृगं मारयति स मृगवधजनितपापेन लिप्यते यश्च पुरुषं मारयति स पुरुषवधजनितपापेन लिप्यते तत्र किं कारणमिति गौतमस्य प्रश्नः, भगवानाह-' से पूर्ण गोयमे 'त्यादि, ‘से गुण गोयमा' तन्नूनं हे गौतम ! 'कज्जमाणकडे' क्रियमाणं कृतम् , 'संधिज्जमाणे संधिए ' सन्धीयमान संहितम् ‘णिवत्तिज्जमाणे निव्वत्तिए' निवर्त्यमानं निर्वतितम् , णिसरिज्जमाणे णिसिद्धे' निसृज्यमानं निमृष्टम् ‘तिवत्तव्यं सिया' इति वक्तव्यं स्यात् ? इति भगवदुक्तिं स्वीकुर्वन् गौतमः कथयति-'हंते 'त्यादि, ' हंता भगवं' हन्त भगवन् , हन्तेत्यामंत्रणं स्वीकारप्राये, ‘कज्जमाणे कडे ' क्रियमाणं कृतम् ' जाव' यावत् ' णिसिद्धेत्ति बत्तव्वंसिया' निसृष्टमिति वक्तव्यं स्यात् , हे भगवन् यत् कार्य क्रियमाणं तदपि कृतम् , तथा यद् निसृज्यमानं तदपि निसृष्टमिति वक्तुं शक्यते एवेति भावः । अयवेरेणं पुढे" आप ऐसा किस कारणसे कहते है कि जो मृग को मारता है वह मृग वधजन्य पाप से लिप्त होता है और जो पुरुष को मारता है वह पुरुष वधजन्य पापसे लिप्त होता है । इस गौतमके कृत प्रश्नका उत्तर देते भगवान उनसे कहते हैं-(गोयमा! कज्जमाणे कडे, संधिज्जमाणे संधित्ते, णिवत्तिज्जमाणे निव्वत्तिते, निसरिजमाणे णिसि त्ति वत्तव्वं सिया) हे गौतम ! जो किया जा रहा है वह किया जा चुका. जो जोड़ा जा रहा है वह जुड़ चुका, जो हो रहा है वह हो चुका, जो बनाया जा रहा है वह बन चुका ऐसा कहा जाता है न ? (हंता भगवं! कज्जमाणे कडं जाव णिसिटे त्ति वत्तव्वं सिया) हां भगवन् ! जो किया जा रहा है वह किया जा चुका यावत् जो बनाया जा रहा है वह बन चुका ऐसा ધરને તેનું પાપ લાગવું જોઈએ નહીં, તે માટે જ ગૌતમસ્વામીએ મહાવીર પ્રભુને ઉપરોક્ત પ્રશ્ન પૂછે છે હવે મહાવીર સ્વામીએ તેને જે જવાબ આપે તે સૂત્રકાર બતાવે છે
उत्तर--(गोयमा ! कज्जमाणे कडे, संधिज्जमाणे संधित्ते, णिवत्तिज्जमाणे निव्वत्तिते, निसरिजमोणे णिसिटूठे त्ति बत्तव्यं सिया ) गौतम! ४२वामा આવી રહ્યું છે તે કરાયું જે જોડવામાં આવી રહ્યું છે તે જોડાઈ ચૂકયું, જે થઈ રહ્યું છે તે થઈ ચૂક્યું, જે બનવામાં આવી રહ્યું છે તે બની ચૂકયું એવું કહી शाय ने ? (हता ! भगवं ! कज्जमाणे कडं जाब णिसिट्टे त्ति वत्तव्वं सिया) હા, ભગવાન ! એવું કહી શકાય છે કે જે કરવામાં આવી રહ્યું છે તે કરાયું ચાવત જે બનાવવામાં આવી રહ્યું છે તે બની ચૂકયું. આ વિષયનું સ્પષ્ટીકરણ
શ્રી ભગવતી સૂત્ર : ૨