Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१ उ८ स० ४ मृगघातकक्रियास्वरूपनिरूपणम् २०१ पुनः क्रियाविषये एव पाह-'पुरिसे णं भंते ' इत्यादि
मूलम्-पुरिसे णं भंते ! कच्छसि वा जाव वणविदुग्गंसि वा तणाई ऊसविय ऊसविय अगणिकायं णिसिरइ, तावं च णं से भंते पुरिसे कतिकिरिए गोयमा ! सिय तिकिरिए सिय चतुकिरिए सिय पंचकिरिए, से केणठेणं? गोयमा ! जे भविए उस्सवणयाए तिहिं उस्तवणयाए णिसिरणयाए वि णो दहणयाए चउहिं, जे भविए उस्सवणयाए वि णिसिरणयाए वि दहणयाए वि तावं च णं से पुरिसे काइयाए जाव पंचहिं किरियाहिं पुढे से तणेटेणं गोयमा ! ॥ सू० ४ ॥
छाया-पुरुषो भदन्त ! कच्छे वा यावत् वनविदुर्गे वा तृणन्युत्सप्र्योत्सयाग्निकार्य निसृजति तावच्च खलु भदन्त ! स पुरुषः कतिक्रियः, गौतम ! स्यात् त्रिक्रियः स्यात् चतुष्क्रियः स्यात् पंचक्रियः, तत्केनार्थेन ? गौतम ! यो भव्य उच्छ्यणतायै तिमभिः उच्छयणतायै अपि निसर्जनतायै अपि नो दहनतायै चतसृभिः यो भव्य उच्छ्यणतायै अपि निसर्जनतायै अपि दहनतायै अपि तावच्च खलु स पुरुषः कायिक्या यावत् पंचभिः क्रियाभिः स्पृष्टः तत्तेनार्थेन गौतम ! ॥सू०४॥
भावार्थ:-यहां पर वधक पुरुष कितनी २ क्रियाओं से युक्त किस २ स्थिति में होता है इसका विचार किया गया है । इसमें यह समझाया गया है कि जबतक वह वधक पुरुष सिर्फ जाल को धारण करता हैपरन्तु मृगका बंधन और उसका मारण नहीं करता है-तबतक वह तीन क्रियाओं वाला माना गया है। और जब वह मृगका बंधन कर लेता है ऐसी स्थिति में वह चारक्रियाओं वाला माना जाता है ! तथा जब वह मृग को मार देता है-तब वह पांचक्रियाओं वाला हो जाताहै ॥सू० ३॥
ભાવાર્થ- અહીં એ વિચાર કરવામાં આવ્યો છે કે શિકારી પુરુષ કેવી કેવી સ્થિતિમાં કેટલી કેટલી ક્રિયાઓથી યુક્ત હોય છે. જ્યાં સુધી તે પુરુષ કેવળ જાળ પાથરતે હોય–પણ મૃગને બાંધતે ન હોય અને મારતે ન હોય–ત્યાં સુધી તેને ત્રણ કિયાઓ વાળા કહેવાય છે. અને જ્યારે તે મૃગને બાંધે છે. ત્યારે તે ચાર ક્રિયાઓ વાળે કહેવાય છે. અને જ્યારે તે મૃગને મારી નાખે છે ત્યારે તે પાંચ ક્રિયાવાળે કહેવાય છે કે સૂ ૩ છે
म २६
શ્રી ભગવતી સૂત્ર : ૨