Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२०४
भगवती सूत्रे
प्रक्षिपति न तु प्रज्वालयति तावत्पर्यन्तं स पुरुषः कायिक्यादिपरितापन पर्यन्ताभिः चतसृभिः क्रियाभिर्युक्तो भवतीत्यर्थः । 'जे भविए उस्सवणयाए वि, दहणयाए बि' यो भव्य उत्सर्पणतायै अपि निसर्जनतायै अपि क्रियां करोति, 'तावं च णं-से पुरिसे काइयाए जाव पंचहि किरियाहिं पुढे ' तावच्च खलु स पुरुषो यावत् कायिक्यादिभिः पंचभिः क्रियाभिः स्पृष्टः, यावत्पर्यन्तम् तृणादिकं संचि नोति तत्र चाग्निं निःसृजति प्रज्वालयति च तावत् स पुरुषः कायिक्यादिभिः पंचभिः क्रियाभिः युक्तो भवतीति भावः । ' से तेणद्वेणं गोयमा० ' तत्तेनार्थेन हे गौतम ! एतेन कारणेन एवमुच्यते यत् तृणराशौ अग्नि प्रक्षिप्य प्रज्वालयति तदा स पुरुषः पंचभिः क्रियाभिर्युक्तो भवतीति भावः ॥ सु० ४ ॥ गौतमः पुनः प्रच्छति - - ' पुरिसे णं भंते ' इत्यादि ।
:
मूलम् - पुरिसे णं भंते! कच्छंसि वा जाव वर्णविदुग्गंसि वा मियवित्तिए मियसंकप्पे मियपणिहाणे मियवहाए गंता एते मियत्ति काउं अण्णयरस्त मियस्त वहाए उसुं निसिरइ, तओ णं भंते ! से पुरिसे कइ किरिए ? गोयमा ! सिय ति
तब तक वह चार क्रियावाला कहा जावेगा । तथा जब वह तृणों को एकट्ठा करता है, उनमें आग डालता है और उन्हें जलाता है तब तक वह पांच क्रियाओंवाला कहा जावेगा । सारांश इस कथनका यह है कि वह पुरुष जब तक तृणादिकों को एकत्रित करता है तब तक तीन क्रियाओं से और उनमें अग्निका प्रक्षेप करता है तब तक चार क्रियाओं से और उन्हें जब जलाने लग जाता है तब वह पांच क्रियाओं से युक्त माना जावेगा । इस लिये हे गौतम ! मैंने इस कारण से ऐसा कहा है कि वह पुरुष किसी अपेक्षा तीन क्रियाओंवाला, किसी अपेक्षा चार क्रियाओवाला और किसी अपेक्षा पांच क्रियाओवाला माना जावेगा || लू०४॥
છે, પણ જ્યારે તેમાં આગ મૂકીને તેને સળગાવે છે ત્યારે પાંચ ક્રિયાવાળા કહેવાય છે. આ કથનના ભાવાર્થ એ છે કે તે પુરુષ જ્યાં સુધી તૃણાકિને એકત્ર કરતા હોય ત્યાં સુધી ત્રણ ક્રિયાવાળા મનાય છે. અને તેમાં અગ્નિ મૂકે ત્યારે ચાર ક્રિયાવાળા ગણાય છે અને જ્યારે આગથી તેને સળગાવવા લાગી જાય છે ત્યારે પાંચ ક્રિયા વાળા કહેવાય છે. હે ગૌતમ ! તે કારણે મે' એવું કહ્યું છે કે તે પુરુષ કોઈ અપેક્ષાએ ત્રણ ક્રિયાવાળા, કાઈ અપેક્ષાએ ચાર ક્રિયા વાળે અને કોઇ અપેક્ષાએ પાંચ ક્રિયાવાળા કહેવાશે. ॥ સૂ ૪ ૫
શ્રી ભગવતી સૂત્ર : ૨