Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १ उ0 सू०४ मृगघातकक्रियास्वरूपनिरूपणम् २०३ -' से केणठेग' मित्यादि। ‘से केणटेणं ' तत् केनार्थेन तत् केन कारणेनैवमुच्यते स्यानिक्रिय इत्यादि । भगवानाह-'गोयमे'त्यादि, 'गोयमा' हे गौतम 'जे भविए' यो भव्यः-वधकः ' उस्सवणयाए ' उत्सर्पणतायै तृणपुञ्जरूपं व्यापार करोति तदा 'तिहिं ' तिमृभिः क्रियाभिः उत्सर्पण दग्धुं व्यापारविशेषस्तथा च यो वधको दहनाय व्यापारमात्रं करोति स तिसृभिः कायिकी आधिकरणिकी प्राद्वेषिकोति क्रिया-त्रयेण युक्तो भवति, 'उस्सवणयाए वि ' उत्सर्पणतायै अपि 'णिसिरणयाएवि' निसर्जनतायै अपि यदा तृणपुञ्ज रचयति किन्तु ‘णो दहनयाए' नो दहनतायै, दहनाय नैव तदा 'चरहिं किरियाहिं ' चतसृभिः क्रियाभियुक्तो भवतीति भावः । तथा च यावत्पर्यन्तं स पुरुषस्तृणादिकं संचिनोति तत्र चाग्नि क्रियावाला, किसी अपेक्षा चार क्रियावाला और किसी अपेक्षा पांच क्रिया वाला कहलावेगा। (से केणटेणं) हे भदन्त! आप ऐसा किस कारणसे कहते हैं कि वह पुरुष तीन क्रियावाला और किसी अपेक्षा चार और किसी अपेक्षा से पांच क्रियावाला कहलावेगा (गोयमा! जे भविए उस्सवणयाए तिहिं उस्सवणयाए णिसिरणयाए वि णो दहणयाए चउहिं, जे भविए उस्सवणयाए वि, गिसिरणयाए वि दहणयाए वि तावं च णं से पुरिसे काइयाए जाव पंचहि किरियाहिं पुढे से तेणटेणं गोयमा !० ) जो वह पुरुष तृणराशिको, जलाने के लिये एकत्रित करनेका जब तक केवल व्यापार करता है—अर्थात् जलाने के लिये तृणोंको इधर उधरसे बटोर २ कर एकत्रित करता है-तब तक वह कायिकी, आधिकरणिकी प्रादेषिकी इन तीन क्रियाओंवाला कहा जावेगा । और जब तक वह पुरुष इकट्ठा कर २ उस तृणराशिमें अग्नि डालता है-अभी उसे जलाया नहीं है पाणी अडवाये. ( से केणट्रेणं० ) ३ मावन् ! मा५ । २मे । છે કે કેઈ અપેક્ષાએ તે ત્રણ કિયાવાળે, કેઈ અપેક્ષાએ ચાર ક્રિયવાળો भने ७ सपेक्षा पांय ठियावाजो उपाय छ १ (गोयमा ! जे भविए उत्सवणयाए तिहिं, उस्सवणयाए वि णो दहणयाए चउहिं, जे भविए उत्सवणयाए वि, णिसिरणयाए वि दहणयाए वि तावं :च णं से पुरिसे काइए जाव पंचहिं किरियाहिं पुढे से तेणट्रेणं गोयमा ! ) गीतम! rni सुधी તે પુરુષ તૃણરાશિને સળગાવવાને માટે એકત્રિત કરવાની જ પ્રવૃત્તિ કરતે હોય છે–જ્યાં સુધી તે ઘાસને જુદી જુદી જગ્યાએથી લાવીને સળગાવવા માટે ભેગું કરતે હોય છે. ત્યાં સુધી તે કાયિકી, આધિકરણિકી અને પ્રાષિકી, એ ત્રણ ક્રિયાઓ વાળા કહેવાય છે. અને જ્યારે તે પુરુષ તે તૃણરાશિમાં અગ્નિ મૂકે છે પણ હજી તેને સળગાવતે નથી ત્યારે તે ચાર કિયાવાળો કહેવાય
શ્રી ભગવતી સૂત્ર : ૨