Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
भगवतीसूत्रे नार्थेन 'देसोवरम देसपच्चक्खाणेणं ' देशोपरमदेशप्रत्याख्यानेन ‘णो णेरइयाउयं पकरेइ ' नो नैरयिकायुष्कं प्रकरोति, 'जाव देवाउयं किच्चा देवेसु उववज्जइ ' यावत् देवायुष्कं कृत्वा देवेषूपपद्यते, ' से तेणटेणं जाव देवेसु उववज्जइ' तत्तेनार्थेन देवेषूपपद्यते, एतेन देशोपरमदेशप्रत्याख्यानेन बालपंडितो नारकाद्यायुष्कं न बध्नाति किन्तु देवायुषो बन्धनं कृत्वा देवलोकेषु समुत्पनो भवतीति ।।०२।।
॥ इत्येकान्तपंडितबालपंडितयोविचारः॥
अथ मृगयातकपुरुषादिविचार:जन्मग्रहणे आयुष्यकम कारणस् , आयुषो बन्धे च क्रिया कारणमिति क्रियापतिपादिकां पञ्चमूत्रीमाह-'पुरिसे णं भंते' इत्यादि । करता है। अर्थात् वह प्राणातिपात आदिका किसीरूप आंशिकरूप में स्याग कर देता है और किसीरूप से आंशिकरूप में उनका त्याग नहीं करता है । इस तरह वह देशविरत श्रावक बन जाता है। (से तेणटेणं. देसोवरमदेसपच्चक्खाणे णं णो णेरइयाउयं पकरेइ, जाव देवाउयं किच्चा देवेसु उववज्जइ, से तेणटेणं जाव देवेसु उववज्जइ ) इसलिये हे गौतम! देशोपरम और देशप्रत्याख्यान से युक्त होने के कारण वह बाल पण्डित मनुष्य नैरयिक आयुका बंध नहीं करता है। यावत् वह देवायु का बंध कर देवों में उत्पन्न होता है । इस कारण हे गौतम ! मैंने ऐसा कहा है कि वह पालपण्डित मनुष्य यावत् देवलोकोमें उत्पन्न होता है । सू० २॥ ॥इस प्रकारसे एकान्त पण्डित और वालपंडित का विचार संपूर्ण हुआ।
अब मृगघातक पुरुषादिकों का विचारजन्म के लेने में आयु कर्म कारण है और आयुकर्म के बांधने में ४२तो. मा शत ते देशवि२त-श्रा१४ ४डेवाय छे. ( से तेणटेणं देसोवरमदेसपच्चक्खाणे णं णो णेरइयाय पकरेइ, जाव देवाउय किच्चा देवेसु उववज्जइ)
ગૌતમ! દેશપરમ અને દેશ પ્રત્યાખ્યાનથી યુક્ત હવાને કારણે તે બાલપંડિત મનુષ્ય નરયિક, તિર્યંચ, અને મનુષ્યાયુષ્યને બંધ બાંધીને નારક, તિર્યંચ અને મનુષ્ય ગતિમાં ઉત્પન્ન થતું નથી પણ દેવાયુષ્યને બંધ બાંધીને દેવલોકમાં ઉત્પન્ન થાય છે. તે કારણે મેં એવું કહ્યું છે કે તે બાલપંડિત મનુષ્ય वायुष्यन। धांधी वसभा १ अत्पन्न थाय छे. ॥ सू. २॥
એકાન્ત પડિત અને બાલપંડિતનું વક્તવ્ય સમાપ્ત
મૃગઘાતક પુરૂષાદિકનું વક્તવ્ય જન્મ લેવામાં કારણરૂપ આયુષ્ય કર્મ છે. અને આયુષ્ય કર્મ બાંધવામાં
શ્રી ભગવતી સૂત્ર : ૨