Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
मा
.
----
-
-
प्रमेयचन्द्रिकाटोका श०१ उ ७ सू०. २ पण्डितस्वरूपनिरूपणम् १९१ तथारूपस्य 'समणस्स वा ' श्रमणस्य वा तपस्विनः 'माहणस्स वा' माहनस्य वा-माहन माहन इत्येवं वदनशीलस्य निवृत्तसर्वसावधव्यापारस्य साधोः, यद्वामाहनस्येति श्रावकस्य वा 'अंतिए ' अन्तिके समीपे 'एगमपि आरियं धम्मियं मुवयणं सोच्चा' एकमपि आर्य धार्मिकं सुवचनं श्रुत्वा ‘णिसम्म 'निशम्य हृदि अवधार्य देसं उवरमइ ' देशमुपरमति, धार्मिकप्रवचनश्रवणोत्तरकालं देशादुपरतो भवतीत्यर्थः, 'देसं णो उवरमइ' देशं नोपरमति, देशान्नोपरतो भवति, 'देसं पच्च. क्खाइ' देशं प्रत्याख्याति, देशादुपरमानन्तरं देशम्-एकदेशं स्थूलं प्राणातिपातादिकं प्रत्याख्याति त्यजति 'देसं णो पच्चक्खाइ' देशं नो प्रत्याख्याति, आंशिकं प्रत्याख्यानं करोति आंशिकं प्रत्याख्यानं न करोति, ‘से तेणटेणं' तत्ते(अर्थात् श्रावक) (तहारुवस्स समणस्स वा माहणस्स वा अंतिए ) तथा रूप श्रवण तथा माहन-मत मारो, मत मारो इस प्रकार का उपदेश देने वाले सर्वसावधव्यापारनिवृत्तशाली साधु के अथवा माहन श्रावकके पास से ( एगमपि आरियं धम्मियं सुवयणं सोच्चा) एक भी आर्य धार्मिक मुवचन सुन करके और (णिसम्म) उसे हृदय में अवधारण करके (देसं उवरमइ) कितनिक प्रवृत्तियों से दूर हो जाता है, और (देसं णो उवरमइ ) कितनी प्रवृत्तियों से दूर नहीं होता है। (देसं पच्चक्खाइ, देसं णो पच्चाक्खाइ ) उपरम होने के बाद वह एकदेश से प्राणातिपात आदिका-अर्थात् स्थूलप्राणातिपात आदिका त्याग कर देता है और एकदेश से प्राणातिपात आदि का त्याग नहीं
उत्तर:-( गोयमा ! बाल्पडिए णं मणुस्से) 3 गौतम ! 2 मासपंडित (श्री) मनुष्य डाय छेते (तहारुवस्स समणस्स वा माहणास वा अतिए) ते ४२॥ श्रमण पासेथी तथा “ मा हन" "sो नही डनही" सेवा ઉપદેશ દેનારા સર્વસાવદ્ય વ્યાપારથી રહિત એવા સાધુ પાસેથી અથવા માહનश्रावनी पासेथी (एगमपि आरिय धम्मिय सुबयणं सोच्चा) मे ५५] माय धाभि सुवयननुं श्रवण उशन सने (णिसम्म) तेनेयमा धारण रीने (देसं उवरमइ) टली पारी प्रवृत्तियाथी ६२ २ छ भने (देसं णोउखरमइ) सी पायरी प्रवृत्तियोथी २ २३ता नथी. (देसं पच्चस्खाइ,देसं णो पच्चक्खाइ) ते शथी (भभु अशे) प्रालातिपात (सा) વગેરેને સ્થૂલ પ્રાણાતિપાત વગેરેનો ત્યાગ કરે છે અને અમુક અંશે પ્રાણાતિપાત વગેરેને ત્યાગ કરતું નથી. એટલે કે પ્રાણાતિપાત વગેરેને અમુક દૃષ્ટિએ આંશિક ત્યાગ કરે છે અને અમુક પ્રકારે આંશિક રૂપે તેને ત્યાગ નથી પણ
શ્રી ભગવતી સૂત્ર : ૨