Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श. १ उ. ८ सू. २ पण्डितस्वरूपनिरूपणम् १८९
एकान्तपण्डितस्य द्वितीयस्थानवत्ती बालपण्डितोऽत एकान्तपंडितसूत्रानन्तरं बालपण्डितसूत्रमाह-बालपंडिएणं भंते' इत्यादि 'बालपंडिएणं भंते मणुस्से' 'बालपंडितः खलु भदन्त ! मनुष्यः । किं णेरइयाउयं पकरेई' किं नैरयिकायुष्क प्रकरोति, 'जाव देवाउयं किच्चा देवेसु उववच्जइ" यावत्-देवायुष्कं कृत्वा देवेषूपपद्यते ? कि बालपंडितो मनुष्यो नैरयिकायुष्कं बध्नाति, तिर्यग्मनुष्यदेवपर्यन्तमायुबंध्नाति ? तथा नैरयिकायुष्कं बद्ध्वा नैरयिकेषु एवं तियङ्मनुष्यदेवायुर्क बद्ध्वा तियङ्मनुष्येषूपपद्यते किम् ? इति यावत्पदसंगृहीतपदानां भावः । तदनु देवायुष्कं बद्धा देवेपूपपद्यते किमिति प्रश्नाशयः। भगवानाह–'गोयमे' -त्यादि । 'गोयमा' हे गौतम ! ' णो णेरइयाउयं पकरेइ ' नो नैरयिकायुष्कं प्रकरोति, 'जाव देवाउयं किच्चा देवेमु उववज्जइ ' यावत् देवायुष्कं कृत्वा देवे
एकान्तपण्डित के बाद उतरती स्थितिवाला बालपण्डित होता है इसलिये सूत्रकार अब एकान्तपण्डित सूत्र के बाद बालपण्डितसूत्र का कथन करते हैं ( बालपंडिए णं भंते ! मणुस्से ) हे भदन्त ! जो बालपण्डित मनुष्य होता है वह (किं णेरइयाउयं पकरेइ ) क्या नैरयिक आयु का बंध करता है ? (जाव देवाउयं किच्चा देवेसु उववजइ ) यावत् वह देवायुका बंध कर देवलोक में उत्पन्न होता है ? घालपण्डित मनुष्य क्या नैरयिक आयुष्क का बंध करता है ? तिर्यश्च, मनुष्य, देव आयु का बंध करता है क्या ? तथा नैरयिक आयुष्क का घंध कर वह नैरयिकों में, इसी तरह तिर्यंच मनुष्य और देव इनकी आयुष्क का धंध करके वह तिर्यंच, मनुष्य और देवों में वह उत्पन्न होता है क्या ? यहां यही भाव (जाव) पद से ग्रहण किया गया है। इसका उत्तर देते हुए भगवान कहते हैं कि-( गोयमा ! णो णेरइयाउयं पकरेइ, जाव देवाउयं किच्चा देवेसु उववज्जइ ) हे गौतम ! वह बालपंडित
એકાન્ત પંડિતથી ઉતરતી સ્થિતિવાળે બાલપંડિત હોય છે. તેથી એકાન્ત ५.जितनुं नि३५९ ४रीने वे सूत्रा२ मास५ तिर्नु ४थन ४२ छ-(बालपंडिए णं भंते ! मणुस्से किं णेरइयाउय पकरेइ) लगवन् ? शुसासडित मनुष्य नरयि मायुष्यन। म मांधे छ ? (जाव देवाउयकिच्चा देवेसु उववज्जइ १) शुते वायुબને બંધ બાંધીને દેવકમાં ઉત્પન્ન થાય છે? ત્યાં સુધીના પ્રશ્નો પહેલાના સૂત્રો પ્રમાણેજ ગ્રહણ કરવા. તાત્પર્ય એ છે કે બાલપંડિત મનુષ્ય શું નિરયિક, તિર્યંચ, મનુષ્ય, અથવા દેવાયુષ્યને બંધ બાંધે છે ? અને નારક, તિર્યંચ, મનુષ્ય અને દેવાયુષ્યને બંધ બાંધીને તે નરકમાં. તિર્યંચમાં, મનુષ્યમાં અને દેવકમાં ઉત્પન્ન थाय छ ? सूत्रमांना "जाव" (५-त) ५४थी ७५२४ भावार्थ देवान। छे.
उत्तर-(गोयमा ! णो णेरयाउय पकरेइ जाप देवाउय किच्चा देवेसु उववज्जइ)
શ્રી ભગવતી સૂત્ર : ૨