Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १ उ०७ सू० ३ च्यवनसूत्रनिरूपणम्
१३१
छाया - देवो भदन्त ! महर्द्धिको महाद्युतिको महाबलो महायशा महासौख्य महानुभावोऽयुत्क्रान्तिकम् वयं च्यवमानः किञ्चित्कालं हीमत्ययम् जुगुसाप्रत्ययं परिषहप्रत्ययमाहारं नो आहरति, अथ खलु आहरति आहियमाणमाहृतम् परिणम्यमानं परिणतं प्रहीणं चायुष्कं भवति, यत्रोपपद्यते तदायुष्कं प्रतिसंवेदयति, तत् तिर्यग्योन्यायुष्कं वा मनुष्यायुष्कं वा ? हंत गौतम! देवो महर्द्धिको यावत् मनुष्यायुष्कं वा ॥ सू० ३ ॥
टीका - ' देवेण भंते ' देवः खलु भदन्त ' महिड्डिए ' महर्द्धिकः विमानपरिवाराद्यपेक्षया देवानां महर्द्धिकत्वं विज्ञेयम् । 'महज्जुइए ' महाद्युतिकः महतीशरीराभरणाद्यपेक्षयाऽतिशायिनी द्युतिर्विद्यते यस्य स महाद्युतिकः । ' महाबले ' महाबलः शरीरमाणापेक्षया, 'महाजसे ' महायशाः, महद्धर्थादिसंपन्नत्वेन अविशयितख्यातिमान, ' महासोक्खे' महासौख्यः, महदत्यधिकं सौख्यं यस्य स महासौख्यः विशिष्टसुखसंपन्न इत्यर्थः, 'महानुभावे ' महानुभावः, विशिष्टवैक्रियादि करणाचिन्त्यसामर्थ्यः, ' अविउक्कंतियं ' अव्युत्क्रान्तिकम्, व्युत्क्रान्तिः - मरणं,
अब सूत्रकार गति के अधिकार होने से च्यवनसूत्र कहते हैं'देवेणं भंते ! ' इत्यादि ।
टीकार्थ - ( देवे णं भंते !) हे भदन्त ! ऐसा देव (महिडिए) जो महर्दिक हो विमान, परिवार आदिकी अपेक्षा से मोटी ऋद्धिवाला हो, (महज्जुहए ) महाद्युतिक हो शरीर आभरण आदि की अपेक्षा से जिसकी धुति बहुत अधिक हो, (महव्यले) महाबल हो- शारीरिक अपेक्षासे विशिष्ट बलशाली हो ( महाज से ) महायशावाले हो महाऋद्धि आदि से संपन्न होनेके कारण विशिष्टख्यातिवाला हो (महासोक्खे) विशिष्ट सुख संपन्न हो ( महानुभावे) विशिष्ट रीति से अनेक प्रकार के रूप करने वगैरह की क्रिया में अचि
ગતિના અધિકાર ચાલતા હોવાથી હવે સૂત્રકાર દેવતાના ચ્યવનસૂત્રેા ४डे छे. “ देवे णं भंते ! महिढिए " त्याहि ।
टीअर्थ-(देवेणं मंत्रे ! ) हे भगवन् ! देव (महिडूढिए) भडर्द्धि होय भेटडे } ( विमान परिवार वगेरेनी अपेक्षाखे महाऋद्धिवाणी होय ) (महज्जुइए) મહાગતિવાળો હાય ( શરીર આભૂષણા વગેરેની અપેક્ષાએ જેની ગતિ–કાંતિ धी वधारे होय ) ( महाबले) घणो मजवान होय - शारीरिङ शक्तिनी अपेक्षाओ विशिष्ट मणयुक्त होय ( महाज से ) धणेो यशस्वी होय, महाऋद्धि वगेरेथी युक्त होवाने आरो भेनी ध्याति घाशी होय, “महासोक्खे” विशिष्ट सुभ. सौंपन्न होय, “महानुभावे” भडानुभाव होय भेटले ने अमरनां रूप ४२
જ
શ્રી ભગવતી સૂત્ર : ૨