Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवती सूत्रे
निष्ठाकालयोरभेदादाहारकालस्याल्पता कथिता स्वल्पमाहारं गृह्णातीत्यर्थः । परिणामिज्जमाणे परिणामिए ' परिणम्यमानं परिणतम्, 'पहीणे य आउए भवइ ' महीणं चायुकं भवति, देवायुष्कं च तदा विनष्टं भवति, ' जत्थ उववज्जइ ' यत्रो - पपद्यते, देवशरीरं परित्यजन यादृशयोनिविशेषे समुत्पत्स्यमानत्वम्, तं आउयं पड़िसंवेदेइ' तदायुष्कं - अनिर्दिष्टायुष्कं प्रतिसंवेदयति तत्स्थलस्यायुष्ककर्मणोऽनुभव करोतीत्यर्थः अथ गन्तव्यस्थानायुष्कस्य निर्देशं करोति - ' तं जहा' तद्यथा - ' तिरिक्खजोणियाउयं वा ' तिर्यग्योनिकायुष्कं वा 'मणुस्सा उयं वा' मनुष्यायुष्कं वा, तिर्यगादि योनौ देवानां समुत्पत्तिर्भवति न तु कदाचिदपि देवा देवलोके नरके वा गच्छतीति देवनारकयोः प्रतिषेधः कृतो भवति इति
१३४
,
अर्थात् प्रारंभकाल और निष्ठाकाल अर्थात् समाप्तिकाल इन दोनों में यहां अभेद का उपचार किया गया है । इससे आहार में अल्पता कही गई है, अतः इससे यह ज्ञात होता है कि वह स्वल्पमात्रा में आहार लेता है । (पहीणे य आउए भवइ ) इस तरह उसका आयुष्क -देवायुष्क समाप्त हो जाता है । ( जत्थ उववज्जइ तं आउयं पडिसंवेदेह ) सो देव शरीर को छोड़कर आगे जिस योनिविशेष में इसे उत्पन्न होना है वहां के आयुष्क का यह अनुभव करता है सो हे भदन्त ! वह किस का आयुष्य जानना चाहिये - (तिरिक्खजोणियाउयं वा, मणुस्साउयं वा) तिर्यचयोनिक का ? कि मनुष्य का यहाँ जो ऐसा प्रश्न आयुष्य संबंध को लेकर किया गया है उसका कारण यह है कि देवों की उत्पत्ति मरने के बाद या तो मनुष्यगति में होती है या तियंचगति में होती है, अन्य गतियों में नहीं, क्यों कि देव च्युत होकर देवलोक में अथवा नरक में
કાળ એટલે કે સમાપ્તિકાળ એ બન્નેમાં અહીં અભેદને ઉપચાર કરાયો છે. તેના વડે આહારમાં અલ્પતા કહેવામાં આવી છે. તેથી એ વાત જાણી શકાય છે કે તે સ્વલ્પમાત્રામાં ઘેાડા પ્રમાણમાં જ આહાર ગ્રહણ કરે છે.
(पहीणे य आउए भवइ) त्यारमाह छेवटे तेनुं आयुष्य (देवायुष्य ) समाप्त थर्ध लय छे. (जत्थ उववज्जइ तं आउयं पडिसंवेदेइ) ते पछी देवनुं शरीर છાડીને જે ચેનિવિશેષમાં તેને ઉત્પન્ન થવાનું હોય છે, તે નિવિશેષના આયુષ્યના તે અનુભવ કરે છે. તે હું ભગવન્ ! તે કેનું આયુષ્ય સમજવું ? (तिरिक्ख जोणियाउयं वा, मणुस्सा उयं वा ) तियथयोनिनुं हे मनुष्ययोनिनु ते આયુષ્ય સમજવું? અહીં આયુષ્યના વિષયમાં આ પ્રકારના પ્રશ્ન પૂછવાનું કારણ એ છે કે દેવતા મરીને એટલે કે ચ્યવીને મનુષ્યગતિમાં અથવા તિય ચગતિમાં
શ્રી ભગવતી સૂત્ર : ૨