Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १ ३०७ सू० ४ गर्भस्वरूपनिरूपणम्
१४७
गर्मगतः सन् 'जं आहारेह तं चिणाइ' यदाहरति तत् चिनोति, 'तं सोइंदियचाए' तत् श्रोत्रेन्द्रियतया 'जाव फासिंदियत्ताए ' यावत् स्पर्शनेन्द्रियतया, यावत् पदेन - चक्षुरसनधाणेन्द्रियाणां परिग्रहो भवति, 'अद्वि अट्ठिमिंज के समंसुरोमनहताए ' अस्थ्यस्थिमज्जा केशश्मश्रुरोमनखतया तत्र - ' अडिमिंज ' - ति अस्थिमज्जा तया - अस्थिगतधातुविशेषतया 'केस' त्ति, केशतया 'मंसु' ति श्मश्रुतया 'रोम' चि, रोमतया 'नह' त्ति नखतया च चिनोतीति सम्बन्धः, चिनोति परिणमयतीति भावः । 'से तेणट्टेणं' तत् तेनार्थेन हे गौतम! एवमुच्यते यद् गर्भगतस्य जीवस्य उच्चारादिकं न भवति, आहियमाणाहारस्य यदि कोप्यंशोऽवशिष्टो भवेत्तदा तन्निःसरणात्मकमलादीनां संभावना भवेन्नत्वेवम् आहियमाणाहारस्य श्रोत्रेन्द्रियादि रूपेण परिणतत्वात् । 'जीवे णं भंते ' जीवः खलु भदन्त ! ' गव्भगए समाणे ' गर्भगतः सन् 'पभू मुणं कावलियं आहारं आहरितए' प्रभुर्मुखेन कावलिकमा -
जीवेणं गभगए समाणे जं आहारेइ, तं चिणाह) हे गौतम! गर्भस्थित जीव जो आहार करता है वह उसका चय करता है । ( तं सोइंदियत्ताए जाव फासिदियत्ताए, अहि, अट्ठिमिंज, - केस, -मंसु - रोम, - नहत्ताए परिणामेह से तेणं) उसे वह श्रोत्रेन्द्रिय रूप से यावत् स्पर्शन इन्द्रियरूप से, अस्थि - हड्डीरूप से, अस्थिमज्जा - अस्थिगत धातुविशेषरूप से केशरूप से, श्मश्रुरूप से, रोमरूप से, नखरूप से, परिणमाता है । इस कारण है गौतम ! मैंने ऐसा कहा है कि गर्भगत जीव उच्चार आदिक नहीं करता है । आहियमाण आहार का यदि कोई अंश बाकी बचा रहे तो उसे निकालने रूप मलादिकों की संभावना हो सकती है, परन्तु ऐसा तो होता नहीं है, क्यों कि आहियमाण आहार श्रोत्रेन्द्रियादिरूप से परिणत होता रहता । (जीवे णं भंते ! गभगए समाणे पभू मुहेणं कावलियं आहारं जं आहारेइ, तं चिणाइ ) हे गौतम! गर्लभां रहेस लव ने भाडार रे छे, तेने! ते यय हुरे छे. (त सोइदियत्ताए जाव फासिंदियत्ताए अट्ठि, अट्ठिमिंज, केस, मंसु, रोम, नहत्ताए से तेणट्टेनं०) तेने ते गलना व श्रोतेन्द्रियथी बने स्प शेन्द्रिय इपे, अस्थि ( डाउड) ३पे, अस्थिभन्३ये, शा३ये, श्मश्रु (हाढी) ३पे, મરૂપે, અને નખરૂપે પરિણમાવે છે. તે કારણે, હે ગૌતમ ! મે એવું કહ્યું છે કે ગર્ભમાં રહેલ જીવ મળ, મૂત્રાદિ કરતા નથી. આહાર રૂપે ગ્રહણ કરાયેલ આહારને કોઈ ભાગ જો ચય પામ્યા વિનાના બાકી રહે તે તેને બહાર કાઢવા માટે આડા, પેશાખ વગેરે જરૂરીયાત રહે છે. પણ ગર્ભમાં રહેલ જીવની આખતમાં એવું મનતું નથી. કારણ કે આહાર રૂપે ગ્રહણ કરાયેલ ખારાક શ્રોત્રે’ન્દ્રિય माहि ३पे परिशुभता रहे छे. (जीवे णं भंते ! गन्भगए समाणे पभूमुहेणं कावलिय
શ્રી ભગવતી સૂત્ર : ૨