Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श. १ उ.७ सू० ५ गर्भस्थजीवगत्यन्तरनिरूपणम् १६९ तया निस्सरति तदा 'विणिघायमावज्जइ' विनिघातमापयेत, म्रियेतेत्यर्थः, यदा गर्भस्तिरश्चीनो भूत्वा मातुरुदरानिर्गन्तुं प्रवर्तते तदा स तन्माता च प्रायो मरणमापधेत, तिर्यग्रूपेण निःसरणस्यासंभवात् । गर्भनिर्गतस्य जीवस्य यत् स्यात्तदाह'वनवज्झाणि' वर्णवध्यानि च वर्णः श्लाघारूपः, स वध्यो हन्तव्यो येषां तानि वर्णवध्यानि निन्दनीयानीत्यर्थः, अथवा 'वर्णबाह्यानि ' इतिच्छाया, तत्र-वर्णाद् बाह्यानि अशुभानीत्यर्थः । 'से' तस्य गर्भविनिर्गतस्य जन्तोः 'कम्माई' कर्माणि ' बाई ' बद्धानि सामान्यतः, तानि तु दूरतोऽपि भवन्तीत्याह-' पुट्ठाई' स्मृष्टानि संलग्नतया गाढ़तरबन्धनतः, अथवा बद्धानि, कुतः ? स्पृष्टानि-पूर्व स्वव्या. पारणैव स्पर्शविषयीकृतानी अभूवन अतएव बद्धानीति भावः, 'निहत्ताई' निधत्तानि, उद्वर्तनाऽपर्वतनकरणवर्जितशेषकरणायोग्यत्वेन व्यवस्थापितानि, 'कड़ाइ' कृतानि, निकाचितानि सर्वकरणायोग्यत्वेन व्यवस्थापितानि, 'पट्टवियाई' प्रस्थापितानि, मनुष्यगतिपञ्चेन्द्रियजातित्रसादिनामकर्मादिना सहोदययमागच्छइ ) तिरछा होकर बाहर निकलता है तब तो ( विणिघायमा. वज्जइ ) मरजाता है। तात्पर्य यह हैं कि जब गर्भ तिरछा होकर माता के गर्भाशय से बाहर निकलने लगता है, तब वह माता और गर्भ प्रायः दोनों ही मरण को प्राप्त हो जाते हैं । क्यों कि गर्भ तिरछा होकर माता के पेट से योनि द्वारा निकल नहीं सकता है । अब सूत्रकार यह प्रकट करते हैं कि गर्भ से निर्गत जीव कैसा क्या होता है--( वन्नवज्झाणि य से कम्माइं बद्धाइं, पुट्ठाई, निहत्ताई, कडाइं, पट्टवियाई, अभिनिविट्ठाई, अभिसमन्नागयाई, उदिन्नाई नो उवसंताई भवंति ) गर्भ से निर्गत हुए उस जीव के जो अशुभ कर्म बद्ध हैं, स्पृष्ट हैं, निधत्त हैं, कृत हैं, प्रस्थापित हैं, अभिनिविष्ट हैं, अभिसमन्वागत हैं, उदयप्राप्त हैं, उपशान्त नहीं थधने पार पावे तो (विणिघायमावज्जइ) ते भ२७ पा छे. ता.५° છે કે જે ગર્ભ તિરછી “આડે ” થઈને માતાના ગર્ભાશયમાંથી બહાર નીકળે તે ઘણે ભાગે માતા અને ગર્ભ બને મરણ પામે છે. કારણ કે ગર્ભ તિર છે થઈને માતાના ગર્ભાશયમાંથી બહાર નીકળી શકતું નથી.
હવે સૂત્રકાર એ બતાવે છે કે ગર્ભમાંથી બહાર આવેલો છવ કેવો હોય છે?
(वण्णवज्झाणि य से कम्माई, बद्धाई, पुट्ठाई, निधत्ताई, कडाई, पदवियाई, अभिनिविद ई, अभिसमन्नागयाई, उदिन्नाई, नो उबसताई भवंति) सलमाथी मार નીકળે તે જીવ કે જેને અશુભ કર્મ બદ્ધ છે, પૃષ્ટ છે, નિધત્ત છે, કૃત છે, પ્રસ્થાપિત છે, અભિનિવિષ્ટ છે, અભિસમત્વાગત છે, ઉદય પ્રાપ્ત છે અને જેનાં કર્મ ઉપશાન્ત થયેલ નથી “આ બધાં પદોને અર્થ આગળ સમજાવવામાં
શ્રી ભગવતી સૂત્ર : ૨