Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १९०७ सू० ४ गर्भस्वरूपनिरूपणम्
६५१
करोति 'तम्हा परिणामेइ' तस्मात् परिणमयति, तस्मादेव कारणात्सद् आहृतमाहारं परिणमयति । ' अवरावि य णं ' अपरापि च स्पर्शिका खलु अपरा=अन्या या 'पुत्तजीवरसहरणी' पुत्रजीवरसहरणी सा 'पुत्तजीवपडिबद्धा' पुत्रजीवप्रतिबद्धा, पुत्रजीवेन सह संबद्धा सैव, 'माउजीवफुडा' मातृजीवस्पृष्टा, मातृजीवस्य केवलं स्पर्श कुर्वती, यस्मादेवम् ' तम्हा ' तस्मात् कारणात् गर्भगतो जीवः 'चिणाइ ' चिनोति, पुष्णाति सामान्येन शरीरादिकं पुष्टं करोति, एवम् ' तम्हा उचचि - गाइ ' तस्मादुपचिनोति, तस्मादेवकारणात् विशेषतया पुष्णाति = पुष्टं करोति शरीरादिकं गर्भगतो जीव इति । उक्तं च
66
' पुत्रस्य नाभौ मातुथ, हृदि नाडी निबध्यते । ययासौ पुष्टिमाप्नोति, केदार इव कुल्यया " ॥१॥
के साथ स्पर्श करती है, इस कारण गर्भगत जीव उस मातृजीवप्रति बद्ध नाडी द्वारा आहार लेता है । ( तम्हा परिणामेइ ) इसी कारण वह आहृत आहार को परिणमाता है । (अवरा वि य णं पुत्तजीवपडिबद्धा माजीवडा तम्हा चिणाइ तम्हा उवचिणाइ ) तथा दूसरी नाडी जो पुत्र जीवरस हरिणी है वह पुत्र जीवके साथ संबद्ध है और मातृजीव को स्पर्श करती है । इसकारण गर्भगत जीव सामान्यरूप से अपने शरीर आदि को पुष्ट करता रहता है। विशेषरूप से पुष्ट करता रहता है । कहा भी हैपुत्रस्य नाभौ मातुश्च हृदि नाड़ी निबध्यते । ययासौ पुष्टिमाप्नोति केदार इव कुल्यया ॥१॥"
66
गर्ल'भां रडेल लव भातृभवप्रतिमद्ध नाडी वडे आहार से छे. ( तम्हा परिणामेइ) तेथी भाडार ४रेस भाडारने परिशुभावे छे. (अवरा वि य णं पुत्तजीवपविद्धा माउजीवफुडा - तम्हा चिणाइ, तम्हा उवचिणाइ ) तथा मील पुत्र જીવરસરિણી નામની નાડી પુત્ર જીવની સાથે ખંધાયલી છે અને માતાના જીવના માત્ર સ્પર્ધા જ કરે છે. તે કારણે ગર્ભમાં રહેલ જીવ સામાન્ય રૂપે તથા વિશેષરૂપે પેાતાના શરીર વગેરેની પુષ્ટિ કરતા રહે છે, કહ્યું પણ છે કે~~
66
पुत्रस्य नाभौ मातु, हृदि नाडी निबध्यते । यासौ पुष्टिमाप्नोति, केदार इव कुल्या ॥१॥
શ્રી ભગવતી સૂત્ર : ૨
37
પુત્રની નાભિમાં અને માતાના હૃદયમાં નાડી સંખંધિત છે. જેવી રીતે કન્યાથી—ખેતરમાં પાની પહોંચાડવાની નીક વડે ખેતરને પાષણુ મળ્યા કરે છે, એવી રીતે તે નાડી વડે ગર્ભમાં રહેલ જીવને પેાષણ મળ્યા કરે છે॥૧॥