Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Be
भगवती सूत्रे सर्वत आहरति सर्वतः परिणमयति सर्वत उच्छ्वसति सर्वतो निःश्वसति अभीक्ष्णमाइरत्यभीक्ष्णं परिणमयत्यभीक्ष्णमुच्छ्रवसत्यभीक्ष्णं निःश्वसति, आहत्याहरति आहत्य परिणमयति आहत्योच्छ्वसति आहत्य निःश्वसति, मातृजीवरसहरणी पुत्र जीवरसरणी मातृजीवप्रतिबद्धा पुत्रजीवस्पृष्टा तस्मादाहरति तस्मात्परिणमयति, अपरापि च पुत्रजीव प्रतिवद्धामातृजीक्स्पृष्टा तस्माच्चिनोति तस्मादुपचिनोति तत्तेनार्थेन यावत् नो प्रभुर्मुखेन कावलिकमाहारमाहर्तुम्, कति खलु भदन्त ! मात्र - ङ्गानि प्रज्ञतानि ? गौतम ! त्रिणि मात्रङ्गानि प्रज्ञप्तानि तद्यथा - मांसं शोणितं मस्तुलुङ्गम। कति खलु भदन्त । पित्रङ्गानि प्रज्ञप्तानि, गौतम ! त्रीणि पित्रङ्गानि मज्ञतानि तद्यथा - अस्थि, अस्थिमज्जा, केशश्मश्रुरोमनरवाः, अम्वापैतृकं खलु भदंत ! शरीरं किrत्काल संतिष्ठते, गौतम ! यावन्तं कालं तस्य भवधारणीयं शरीरमव्यापन्नं भवति एतावन्तं कालं संतिष्ठते, अथ खलु समये समये व्यपकृष्यमाणं व्यपकृष्यमाणं चरमकालसमये व्युच्छिन्नं भवति ॥ सू० ४ ॥
,
टीका - ' जीवे णं भते ' जीवः खलु भदन्त ! ' गब्भं क्कममाणे ' गर्भ व्युत्क्रामन्, गर्भे ' किं सईदिए वक्कमइ अर्णिदिए वकम समुत्पद्यमानइत्यर्थः, fi सेन्द्रियो व्युत्क्रामति अनिन्द्रियो व्युत्क्रामति, सेन्द्रियः = इन्द्रियविशिष्टः, अनिद्रिय | = इन्द्रियरहितः, गर्भावस्थायां जीवस्येन्द्रियाणि भवन्ति न वेति प्रश्नाशयः ।
गर्भशास्त्र
उत्पति का अधिकार होने से ही सूत्रकार अब गर्भसूत्र को कहते हैं- 'जीवे णं भंते!' इत्यादि ।
टीकार्थ - ( जीवे णं भंते ! गर्भ वकममाणे किं सईदिए वक्कमद्द, अर्णिदिए वक्कम) हे भदन्त ! गर्भमें उत्पन्न होते समय जीव क्या इन्द्रिय सहित उत्पन्न होता है ? कि बिना इन्द्रिय के उत्पन्न होता है ? तात्पर्य इस प्रश्न का यह है के गर्भावस्था में जीव की इन्द्रियां होती हैं कि नहीं
गर्भशास्त्र—
ઉત્પત્તિના અધિકાર ચાલતા હાવાથી હવે સૂત્રકાર ગભસૂત્રનું કથન કરે छे- “ जीवे णं भंते ! गब्भं वक्कममाणे " इत्यादि ।
अर्थ - "जीवे णं भंते! गर्भ वक्कममाणे कि सईदिए वक्कमइ, अणि दिए वकमइ ?" डे ભગવન્! ગરૃમાં ઉત્પન્ન થતી વખતે શું જીવ ઇન્દ્રિયા સહિત ઉત્પન્ન થાય છે? કે ઇન્દ્રિચા વિના ઉત્પન્ન થાય છે? આ પ્રશ્નના ભાવાર્થ એવા છે કે ગર્ભમાં ઉત્પન્ન થતી વખતે જીવને ઇન્દ્રિયા હાય છે કે નથી હાતી ?
શ્રી ભગવતી સૂત્ર : ૨