Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिाका टीका श० १ उ०७ सू० २ विग्रहगतिनिरूपणम्
१२३ उवृत्तोद्वर्तनविषये ३, उदृत्ताहारविषये ४ चेति चत्वार आलापकाः पठनीयाः, वर्तमानकालिकवदेवात्रापि-आहारविषयेऽन्तिमौ द्वौ भङ्गौ स्वीकृततया पठनीयौ । इति परमार्थः । ननु देशस्याईस्य च को विशेषः, नहि देशार्धयोः किंचिद्वैलक्षण्यमनुभूयते, य एव देशस्तदेवार्धम् ?, इति चेदाह-देश-एकद्वित्रिभागादिरनेकपका. रकः, अर्द्ध तु एकप्रकारकमेव, अतो देशार्द्धयो वैलक्षण्यान्नात्र पौनरुक्त्यम् ।।सू०१॥
विग्रहगतिदेवच्यवनप्रकरणम्पूर्वमुत्पत्तिरुद्वर्त्तना च कथिता, सा च प्रायो गतिपूर्विका भवतीति गति सूत्राणि पाह-" जीवेणं भंते ' इत्यादि ।
मूलम्-जीवे णं भंते! किं विग्गहगइसमावण्णए, अवि. गहगइसमावण्णए, गोयमा ! सिय विग्गहगइसमावन्नगे, सिय अविग्गहगइसमावन्नगे, एवं जाव वेमाणिए । जीवा आहार के विषयमें भी लगा लेना चाहिये । वर्तमान कालकी तरह यहां पर भी आहारके विषयमें अंतिम दो भंग ही स्वीकृत माने गये हैं।
शंका-देश और अर्द्ध में क्या अन्तर है ? हमें तो इन दोनों में कोई अन्तर प्रतीत नहीं होता है, क्यों कि जो देश है वही अर्ध है।
उत्तर-एक, दो, तीन भाग आदि रूप से देश अनेक प्रकार का होता है, और अर्द्ध जो होता है वह एक प्रकार का ही होता है अतः देश और अर्द्ध में भिन्नता होने के कारण यहां इन दोनों के कथन में पुनरुक्ति दोष नहीं आता है ॥ सू. १ ।। ઉવૃત્તનું ઉદ્વર્તન અને ઉદુવૃત્તના આહારના વિષયમાં પણ ચાર દંડક કહેવા જોઈએ. વર્તમાનકાળની જેમ જ અહીં પણ આહારના વિષયમાં છેલ્લા બે ભાંગાને જ સ્વીકાર થયેલું છે એ ઉત્તર સૂત્રમાં બતાવવું જોઈએ.
શંકા–દેશ અને અર્ધમાં શે ભેદ છે? અમને તે તે બંનેમાં કોઈ તફાવત લાગતો નથી. કારણ કે જે દેશ છે તેજ અર્ધ છે અને જે અર્થ છે तेश देश छ.
उत्तर-तभारी वात ५२।१२ नथी ।२ . , मे, त्रशु, वगेरे लाल રૂપે દેશ અનેક પ્રકારનું હોય છે. પણ અર્ધભાગ તે એક જ પ્રકારનો હોય છે. આ રીતે દેશ અને અર્ધમાં ભિન્નતા હોવાથી અહીં તે બંનેને કથન नुहा नु। ४ छे ॥ सू. १॥
શ્રી ભગવતી સૂત્ર : ૨