Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
११०
भगवतीसूत्र करणीयः । अथोत्पन्नविषये प्राह- नेरइए णं भंते नेरइएसु उववण्णे ' नैरयिकः खलु भदन्त ! नैरयिकेषु उपपन्नः किं देसेणं देसं उववन्ने' किं देशेन देशमुपपन्नः, हे भदन्त ! नैरयिकेषु जीवः देशेनावयवेन देशमवयवत उपपन्नो भवति१, देशेनावयवेन सर्व सर्वतया उपपन्नो भवति २, सर्वेण देशमुपपन्नो भवति ३, सर्वेण सर्व वा उपपन्नो भवतीति । चत्वारो विकल्पा ज्ञातव्याः। भगवानाह-‘एसोवि' इत्यादि । 'एसो वि तहेव' एषोऽपि उपपन्नो-तथैव, यथा उपपद्यमानो-द्वय॑मानसूत्रे चतुर्थी भङ्गः स्वोकृतस्तथेहापि चतुर्थों भङ्गः स्वीकरणीयः, तदेवाह-'जाव सम्वेणं सव्वं उबवण्णे' यावत् सर्वेण सर्व उपपन्नः एषश्चतुर्थों मङ्गः स्वीकरणीयः। के निमित्त मूत्र कहते हैं-(नेरहएणं भंते ! नेरइएसु उववण्णे किं देसेणं देसं उववन्ने ?) हे भदन्त ! नैरयिकों में उत्पन्न नारक जीव क्या अपने एक भाग से नारक के एक भाग में उत्पन्न हुआ माना जाता है ? अथवा अपने एक भाग से सर्वभाग में उत्पन्न हुआ माना जाता है ? अथवा अपने सर्वभाग से नारक के एक भाग में उत्पन्न हुआ माना जाता है? अथवा अपने सर्वभागों से सर्वभागों में उत्पन्न हुआ माना जाता है ? भगवान इस का उत्तर देते हुए कहते हैं कि ( एसो वि तहेव जाव सव्वेणं सव्व उववन्ने ) यह, उत्पन्न पक्ष भी उत्पद्यमान पक्ष की तरह ही जानना चाहिये-अर्थात् जिस प्रकार से उद्वर्तना सूत्र में चौथा भंग स्वीकार किया गया है उसी प्रकार से यहां पर भी " आपने समस्त अवयवों से वह नारक के समस्त अवयवों रूप से उत्पन्न हुआ माना जाता है " यह चौथा भंग ही स्वीकार किया गया है । यही बात “जाव
હવે ઉત્પન્ન વિષયને પણ વિચાર કરવાને માટે સૂત્રકાર કહે છે – " नेरइए णं भंते ! नेरइएसु उववण्णे किं देसेणं देस उववन्ने ? " मगवन् ! નારકીમાં ઉત્પન્ન થયેલ નારક જીવ શું પોતાના એક ભાગથી નરકના એક ભાગમાં ઉત્પન્ન થયેલ મનાય છે? કે પોતાના એક ભાગથી નરકના સર્વ ભાગમાં ઉત્પન્ન થયેલ મનાય છે! કે પોતાના સર્વભાગેથી નારકના એક ભાગમાં ઉત્પન્ન થયેલ મનાય છે? કે પિતાના સર્વભાગથી નરકના સર્વભાગોમાં ઉત્પન્ન थयेट मनाय छ ? तेन। उत्तर भगवान मा प्रमाणे मापे छे. “ एसो वि तहेव जाव सम्वेणं सव्वं उववन्ने" स्पन्न पक्षना विषयमा ५५ अपमान प्रमाणे । સમજવું એટલે કે જેવી રીતે ઉત્પદ્યમાન સૂત્રમાં ચોથા ભાંગાને સ્વીકાર કર્યો છે એવી જ રીતે ઉત્પન્ન સૂત્રમાં પણ “તે પિતાના તમામ અવયવોથી નારકના તમામ અવયવો રૂપે ઉત્પન્ન થયેલ મનાય છે આ ચેથા ભાંગાને સ્વીકાર
શ્રી ભગવતી સૂત્ર : ૨