Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे सर्वमाहरति, इत्येवंरूपेण आहारविषयेऽपि पूर्वोक्तैव परिपाटी ज्ञातव्या तदेवाह'एएणं अभिलावेणं उववन्ने वि उव्वट्टणे वि नेयव्वं ' एतेनाहारविषयकेनाभिलापेनोपपन्नेऽपि उद्वत्तंनेऽपि ज्ञातव्यम् । यथोपपद्यमाने उद्वर्त्तमानेऽपि आहारविषयक आलापकः कृतस्तथोपपन्ने उद्वर्तेनेपि आहारालापकः करणीय इति भावः ।
उपपन्नसूत्रे तदालापकाश्चेत्थम्___ " नेरइए णं भंते नेरइएमु उववन्ने कि देसेणं देसं उववन्ने, देसेणं सव्वं उववन्ने सब्वेणं देसं उववन्ने सम्वेणं सव्वं उववन्ने ? गोयमा ! नो देसेणं देसं उववन्ने नो देसेणं सव्वं उववन्ने, नो सम्वेणं देसं उववन्ने, सव्वेणं सव्वं उववण्णे!"
और अपने समस्त अवयवों से आहार करने योग्य द्रव्य का समस्त रूप में भी आहार करता है । इस रूप से पूर्वोक्त परिपाटी ही जाननी चाहिये। (एएणं अभिलावेणं उववन्ने वि उवणे विनेयव्वं, इस आहार विषयक अभिलाप से उपपन्न में और उद्वर्तन में भी ऐसा ही जानना चाहिये-अर्था-जैसा उपपद्यमान और उद्वर्तमान में भी आहारविषयक अभिलाप किया गया है वैसा ही उपपन्न और उद्वर्तन में आहारविषयक अभिलाप कर लेना चाहिये । आहारसूत्र में आहार विषयक आलाप इस प्रकार से है-" नेरइएणं भंते ! नेरइएप्सु उववन्ने कि देसेणं देसं उवधन्ने देसेणं सव्वं उववन्ने सव्वेणं देसं उववन्ने, सव्वेणं सवं उषवन्ने ? गोयमा! नो देसेणं देसं उववन्ने, नो देसेणं सव्वं उववन्ने, नो सव्वेणं देसं उवनन्ने, सव्वेणं सव्वं उववन्ये "हे भदन्त ! नारकों में उत्पम नारक जीव क्या अपने एकदेश से उस पर्याय के एकदेश में આહાર કરે છે અને પિતાના તમામ પ્રદેશથી આહાર કરવા ગ્ય દ્રવ્યના તમામ પ્રદેશને પણ આહાર રૂપે ગ્રહણ કરે છે. આ પ્રમાણે પૂર્વોક્ત પરિપાટી જ અહીં समावी. “एएणं अभिलावेणं उबवन्ने, वि उवणे वि नेयव्वं" मा माडा२ વિષયક ચલાવાથી ઉત્પન્ન અને ઉદ્વર્તાનના વિષયમાં પણ એ જ પ્રમાણે સમજવું. એટલે કે જે ઉપપદ્યમાન અને ઉદ્વલ્યમાનમાં આહાર વિષયક ચલાવે કહ્યો એ જ ઉપપન્ન અને ઉદ્વર્તાનના વિષયમાં પણ આહાર વિષયક ચલા કરે જોઈએ. ઉત્પન્ન સૂત્રમાં ઉત્પન્ન વિષયક ચલાવે આ પ્રમાણે છે
“ नेरइए णं भंते ! नेरएसु उववन्ने, किं देसेण देसं उववन्ने, देसेणं सव्वं उववन्ने, सव्वेणं देसं उववन्ने, सव्वेणं सव्वं उववन्ने ?” “गोयमा ! नो देसेणं देस उववन्ने, नो देसेणं सव्वं उववन्ने, नो सव्वेण देसं उववन्ने सम्वेणं सव्वं उबवन्ने " 3 भगवन् ! नामा उत्पन्न न॥२४ ७१ शु. पोताना शिथी ते પર્યાયના એકદેશમાં ઉત્પન્ન થયેલ મનાશે? કે પિતાના એકદેશથી તે પર્યા
શ્રી ભગવતી સૂત્ર : ૨