Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेषचन्द्रिाका टीका श० १ उ०७ सू० १ नैरयिकाणामुत्पस्यादिनिरूपणम् १११ 'जहा उववजमाणे उव्वट्टमाणे चत्तारि दंडगा तहा उववन्नेणं उबद्रेण वि चत्तारि दंडगा भाणियव्वा' यथा उपपद्यमाने उद्वर्तमाने च चत्वारो दण्डकाः, तथा उपपन्नेन उत्तेनापि चत्वारो दण्डकाः भणितव्याः, अयं भावः-यथा वर्तमानकालिकोत्पत्त्युद्वर्तनविषये चत्वारो दण्डका जाताः तथा भूतकालिकोपप
युद्वर्तनविषयेपि चत्वारो दण्डकाः पठनीया एव, स्वीकृतभङ्गमाह-' सम्वेणं सव्वं उववन्ने सव्वेणं सव्वं उबट्टे' सर्वण सर्वमुपपन्नः सर्वेण सर्वमुत्तः , 'सव्वेणं वा देसं आहारेइ सम्वेणं वा सव्वं आहारेइ' सर्वेण वा देशमाहरति, सर्वेण वा सवेणं सव्वं उववण्णे" इस मूत्र द्वारा प्रकट की गई है । ( जहा उपवज्जमाणे, उव्वट्टमाणे य चत्तारि दंडगा, तहा उववन्नेणं उबट्टेण वि चत्तारि दंडगा भाणियव्वा ) जिस प्रकार से वर्तमानकाल संबंधी उत्पत्ति
और उद्वर्तन के विषय में चार दण्डक हुए हैं, उसा तरह से भूतकालिक उत्पत्ति और उद्वर्तन के विषय में भी चार ही दण्डक कहना चाहिये। अब सूत्रकार इन्हीं स्वीकृत भंगों की परिगणना करते हैं किसव्वेणं सव्वं उववन्ने, सव्वेणं सव्वं उचट्टे, सव्वेणं वा देसं आहारेइ, सम्वेणं सव्वं आहारेइ ) जो नया नारक जीव नारकों में उत्पन्न होता है वह वहां अपने समस्त अवयवों से ही उस पर्याय के समस्त अवयवों के रूप में उत्पन्न होता है। इसी तरह से वह जो वहां से उद्धर्तित (निकलना) होता है सो अपने समस्त अवयवों से उस पर्याय के समस्त अवयवों में से उद्वतित होता है । तथा जो वह वहां आहार करता है सो सर्वदेश से आहार करने योग्य द्रव्य के एकदेशरूप में आहार करता है ज्य छ में वात " जाव सव्वेणं सव्वं उबवण्णे" सूत्र 43 शव छ. (जहा उक्वज्जमाणे, उधवट्टमाणे य चत्तारि दंडगा, तहा उववन्नेणं, उव्वट्टेण वि चत्तारि दंडगा भाणियव्वा "२ रीत त्पत्ति भने द्वर्तनाना विषयमा पतभान સંબંધી ચાર દંડક થયાં છે, એવી જ રીતે ભૂતકાલિક ઉત્પત્તિ અને ઉદ્વર્તનના વિષયમાં પણ ચાર દંડક કહેવાં જોઈએ. હવે સૂત્રકાર એજ સ્વીકૃત ભાંગાमानी गाना ४२ छ- “ सव्वेणं सव्वं उववन्ने, सव्वेणं सव्वं उव्वट्टे, सव्वेणं वा देसं अ हारेइ, सव्वेणं सवं आहारेइ) २ ना२४ 04 नारमा उत्पन्न થાય છે. તે ત્યાં પિતાનાં તમામ અવયથી તે પર્યાયના તમામ અવયવ રૂપે ઉત્પન્ન થાય છે, એજ પ્રમાણે નારક જીવનું ત્યાંથી જે નીકળવાનું થાય છે. તે પણ તેના તમામ અવયથી નીકળીને ઉત્પત્તિસ્થાનના તમામ દેશને આશ્રિત કરીને થાય છે. તથા તે ત્યાં પિતાના તમામ પ્રદેશવડે આહાર કરવા યોગ્ય દ્રવ્યના એકદેશને
શ્રી ભગવતી સૂત્ર : ૨