Page #1
--------------------------------------------------------------------------
________________
संस्कृत
34
87
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #2
--------------------------------------------------------------------------
________________
GAEKWAD'S ORIENTAL SERIES
Published under the authority of the Government of His Highness the Maharaja Gaekwad of Baroda
No. XLVII
General Editor:
B. BHATTACHARYYA, M. A., Ph. D.
NAŃJARĀJAYAŠOBHŪṢAṆA
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #3
--------------------------------------------------------------------------
________________
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #4
--------------------------------------------------------------------------
________________
NAŃJARĀJAYASO
२२५
OF
ABHINAVA KĀLIDĀSA
Critically edited with Introduction and Index
BY
EMBAR KRISHNAMACHARYA,
Sanskrit Pathasala, Vadtal.
1930
ORIENTAL INSTITUTE
BARODA
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #5
--------------------------------------------------------------------------
________________
Pages 1 to 270 printed by Manilal Itcbaram Densi, at the Gujerati News Printing Press, Bake House Lane, Fort, Boinbay, and the remainder by R. R. Bakhale, at the Rombay Vaibhav Press, Servants of India Society's Home,
Sandhurst Road, Girgaon, Bombay.
AND
Pablished on bebalf of the Government of His Highness the Maharaja Gaekwad
of Baroda by Renoytosh Bhattacharyya, at the Oriental Institute, Baroda,
Price Rs. 5-0-0.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #6
--------------------------------------------------------------------------
________________
INTRODUCTION
The Nañjarājayas'obhaşaņa now presented to the public as No. XLVIII of the Gaekwad's Oriental Series is an Alankâra work similar to the Pratáparudrayas'obhüşana. The author Narasimhakavi, in the pages of the work, gives an account of the science of Rhetorics and cites as illustrations for the various forms of Alankâra etc. his own stanzas describing the qualities of his patron. Nañjarâja who is thus glorified by Narasimhakavi played an important part in the administration of the kingdom of Mysore in the middle of the 18th century.
From the passages of the work quoted below it can be ascertained that Nanjarâja was born in the Royal family of Kalale”, that his father3 was one Vîrarâja, that he had an elder brother by name Devarâja, that he was the disciples of Saundaresaguru, and that he possessedó much learning and was himself a patron? of learning. That he was also a staunch worshipper of Siva is known from several passages in the work. The works attributed to his authorship are the following :
1. Sangitagangâdbara. 2. Hâlâsyamâhâtmyam. 3. S'ivabhaktivilâsa. 4. Kakudgirimâhâtmyam. 5. Kâsimahimârtha-Darpaņam. 6. Kâsîkândam. 7. Garalapurimâhâtmyam.
1. Pablished in the Bombay Sanskrit Series as No. LXV in 1909. 2. F311 sarana agaala (p. 13); Fodrakt (p. 14). 3. Diariameno (p. 159). 4. FIGHT (p. 202).
ain494919 etc. (p. 157). 6. farah: SHIRT (p. 9). 7. ARTIST HIFTTT TIHEERA tescia: (p. 89). 8. This is substantiated by the fact that his family God was the image in the
Nanjangud temple and that he made some additions to and restored some portions of the temple itself (vide Mysore Gazetteer by Lewis Rice
vol. II p. 289.) 9. The first is a Sangkrit work; while the rest are in Canarese.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #7
--------------------------------------------------------------------------
________________
8. Vighnes'varavratakalpa. 9. S'ivagîtâ. S'ivadharmottaram.
10.
11. Bhadragirimâhâtmyam. 12. Bhâratam.
13. Mârkandeyapurâṇam. 14. S'ivabhaktimâhâtmyam. 15. S'aivadharma.
Setumahimâdars'a.
16.
17. Haradattâcâryamâhâtmyam. 18. Harivamsa.
From the records contained in a palm-leaf manuscript belonging to a village accountant (Shanbhog or Patel) of Râmasamudra Agrahara near Châmarajanagaram, the following details concerning the ancestry of Nañjaraja have been obtained.
In the Saka year 1421 called Siddharthi, Krsna Râja of the Yadava kings, accompanied by his elder brother Kântarâja, left Dwarka on the Mâgha S'uddha Das'ami. After spending some time at the court of Krsna Raja at Vijayanagar, both the brothers reached Kalale a city in the vicinity of Mysore. The residents of Kalale were pleased to have them in their midst and accepted the elder brother as their chief, and with the permission of the Ummatur Râja, who was then the Viceroy of the Vijayanagara Raj, Kântarâja was anointed king of Kalale. Seventh in descent from Kântarâja was Karikâlu Mallarâja. The further genealogy is regular which is as follows :
Dalavayî Devaraja.
Karikalu Mallarâja. I Timma Râja.
Muppina Kântarâja.
Dalavayî Doddarâja.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
T Virarâja
Dodda Raja. Sarvadhikari Nañjarâja.
www.umaragyanbhandar.com
Page #8
--------------------------------------------------------------------------
________________
This Sarvadhikârî Nañjarâja is the object of glorification in the present work.
A detailed history of Nañjarāja regarding the main incidents in his life, is given below, as summarised from the Mysore Gazetteerl by Lewis Rice. A perusal of the pages in this book is sufficient to acquaint us with the glorious rule of Nañjarâja for a period of twenty years beginning with the year 1739, when Nañjarâja was first appointed the Sarvadhikârî of the Mysore kingdom. This was in the time of Krsņa Râja II, also known as Chikka Krsna Râja or Immadi Krsņa Râja, who ruled Mysore from 1734 to 1766. Devarâja was then the Dalavâyî or the Commander-in-Chief and his brother, the hero of our work, was the Sarvadhikarî or the minister of finance and revenue. The King was only a nominal figure ; and the entire administration was controlled by Nañjarâja, who had also the surname Karachuri. After his return from a successful expedition against Dhârâpuram in 1746, Nañjarâja gave his daughter in marriage to the king. Three years later, he besieged Devanhalli which was one of the frontier fortresses for the Mysore territory and conquered it after a siege of eight months. He marched against Arcot with a huge army in accordance with an alliance made by him in 1748 to secure for Muhammad Ali the Nawabship of Carnatic. When Muhammad Ali succeeded, Nañjarâja claimed the cession of Trichinopoly and the surrounding possessions upto Cape Comorin according to the terms of the treaty. But as Muhammad Ali was not prepared to hand over the territory, Nanjarâja assisted by the French tried to take it by force. In this he
1. Vido vol. I. p. 362 .
It requires to be said here how the princes of Kalale continued to enjoy the Dalavayi and Sarvadhikâri posts in the Mysore Raj from one generation to another. As the Ummattor chief cherished a sort of hatred towards both the Mysore Rajas and the Kalale princes, the latter (the Mysore Rajas and the Kalale Princes) developed a growing friendship towards each other. Thus, when in 1610 Seringapatam was conquered and incorporated in the Mysore kingdom, due to the weakness of the Vijayanagara Viceroy, the Mysore Raj entered into a permanent agreement with the Kalale chiefs that the Dalavayî and Sarvadhikari posts in the Mysore Raj should be hereditarily filled in by the members of the Kalale family, It was in this manner that Devaråja and his brother Nanjarâja held the posts of the Commander-in-Chief and the Prime Minister respectively in the time of Ohikka Krishna Raja. (Vide Mysore Gazetteer vol. II. p. 313.)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #9
--------------------------------------------------------------------------
________________
Diji
failed, as also in his subsequent attempt to make friends with the English. In the meanwhile, he was urgently called back to the capital by Devaraju, as Seringapatam was then besieged by Salabat Jang, the Subedar of the Deccan. But before Nañjarâja could reach Seringapatam, Devarâja concluded a treaty by which he had to pay fifty-six lakhs of rupees to Salabat Jang. To compensate this loss, Nañjarâja was obliged to curtail expenditure even by reducing a greater portion of his army.
In 1756 another trouble arose, when the king Chikka Krsņa Râja, not contented with his dependent position, conspired to overthrow the ministry. When the plot was discovered, Nañjarâja, in spite of Deva. râja's advice to take recourse to mild measures, took severe steps to put down the conspiracy. To threaten the king he ordered that the noses and the ears of the conspirators (i. e. the kiog's associates ) should be cut in his (the king's ) very presence. This rude behaviour of Naõjarâja and his refusing to listen to Devarâja's advice, displeased the latter to such an extent, that Devaraja left the capital in 1757 and lived at Satyamangalam the remaining portion of his life.
This was followed by the Mahratta invasion and the siege of Seringapatam by Balaji Rao. The calamity could only be averted by Nañjaraja's offering to pay thirty lakhs of rupees to the Mahrattas. But as the whole amount could not be raised, some districts had to be pledged to the Mahrattas. After leaving some troops and a few agents to collect the revenue the Mahratta army departed. But Nañjarâja expelled these troops at Haidar's advice and took possession of the districts. This resulted in the second Mahratta invasion in 1759 and the siege of Channapattana by Gopal Hari. Haidar was now placed at the command of the whole army and he, after three months' hard fight, forced the Mahrattas to come to terms whereby thirty lakhs of rupees were to be given to them and they promised to quit the Mysore territory.
Subsequently, the troops mutinied for arrears in pay and Haidar was commissioned by Naõjarâja to quell the mutiny. Haidar assisted by big Muteaddi Khande Rao, paid off the troops, after a close scrutiny of their demands; and when the troops had left the capital receiving their pay, Haidar placed his guards in charge of the fort and immediately issued orders to confiscate the property of the chief officers in the army for their being ringleaders in the mutiny.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #10
--------------------------------------------------------------------------
________________
When a second time the pay of the military fell into arrears and when the king requested Haidar to clear up the situation, Haidar consented to do this, but on condition that Nañjarâja should retire. Thus forced by circumstances Nañjarâja renounced his office in 1759 and retired to Konanur with a Jaghir yielding a yearly income of one lakh, and powers to retain an infantry of 3000 and a cavalry of 1000 horses. Soon after this, his daughter, that was married to the king, died.
Some time later, when Haidar was in the midst of serious troubles due to intrigues in the new administration, and when on this account he sought Nañjaraja's protection as a suppliant and a sinner, penitent for his past misconduct, Nañjarâja took compassion on him and gave him all bis troops, and also used his influence with the officers in the state for Haidar to regain his lost power. With the help thus secured, Heidar, as soon as he came into power, forced the Râja to abdicate the throne and took the entire administration in his own hands.
In about 1771, when Mysore was threatened by a joint invasion of the Mahrattas and Nizam Ali, Haidar, suspecting secret negotiations of Nanjaraja with his enemies, sent to him a friendly message imploring his presence in the capital at this critical juncture, and when, accordingly, Nañjarâja arrived at Seringapatam in 1772, he treacherously imprisoned him and had him thrown into a cell allowing him most meagre rations even for his bare existence. Nañjarâja did not long outlive this cruel treatment by Haidar and died in prison in the subsequent year i. e. in 1773.
Thus ended the life of Nanjarâja, the subject of our present work From the above history it is clear that, though Naħjarâja in his declining years after retirement was not very powerful or happy, the twenty years of his office from 1739 to 1759 were very brilliant and glorious. The influence wielded by him then could not be dreamt even by the king himself. He was thus the virtual ruler of Mysore for the two decades during which he was the Sarvâdbikârî.
It is but natural, therefore, that the author should describe him in the pages of the Nañjarâjayas'obhứşana in appreciation of the liberal patronage? he received from bim.
1. Achhanda 5171449 x x x artista #9997418a: FANTEISIEH I p. 89.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #11
--------------------------------------------------------------------------
________________
There are several passages in the Nañjarajayas'obhtsana where the author gives an account of himself. We learn, for instance, that he belonged to the Sanagaral class of Brahmins and his father: was one S'ivarâma. It is probable that this was the same as the S'ivarâma mentioned at the end of each Vilá sa, in which case it may be surmised that our author learnt the Sâstras under his own father, who was himself very pious and learned. The author's Guru' or the religious preceptor was a Sannyasî by name Yogananda. He mentions as his friend a poet by name Tirumalakavi at Alur.
It has already been mentioned that the Nañjarâjayas'obhûsana is a work written on the lines of the Pratâparudrayas'obhúsaņa. The similarity in some places is so striking that the same words and sometimes the same sentences too are found in both the works. The order in the treatment of topics is also similar except in a few places, e. g. Dhvani is treated after Nataka-prakarana and Guņa after Dosas unlike the Pratdparudrayas'obhúşana. In some places, the treatment of subjects and the discussions thereon are more elaborate in the Nañjarâja than in the Pratapa, and in a few places, our author expresses opinions' different from those held by Vidyânâtha.
A list of geographical names is appended at the end and an account and identification of unfamiliar names among them is given in the Sanskrit Introduction. For fuller details, the readers are referred to the volumes of the Mysore Gazeteer
1. F
F HETUST: maraming asinip. 87. 2. Tabefaciterena: a: p. 1. 3. परमशिवावतारशिषरामदशिकचरणारविन्दानुसन्धानसमासादितनिःसहायदैनन्दिनप्रबन्धनिर्माणसाहसिक x
xi 4. Rafirew Hi-G4 LG 43: 1 p. 1. 5. BETA64394 terrenarm ath I TEGI Earat x x x p. 223. 6. p. 16 311-tay x x maa (9919. p. 52 ); pp. 17-18. 5 A g ravo
x x GUITAE (9719. pp. 62 63 ): pp. 35-36, 374 GRATIT etc. 379 35471 Para etc. (GT. 96-97), pp. 37–38. 69 214 x aga ESTETI etc. (47719. 220,228); p. 154 1 5 X X Fa: (aq: 387); p. 154-158. अर्थालङ्काराणां चातविंध्यम xx कथञ्चित्सादृश्यमस्ति । अथाप्यस्याविवक्षितत्वात् न सादृश्यमूलेषु
T07 (9919. 337-340). 7. p. 31. Pratap. counts only 51 Suddha Dhyanis ; while our author gives
90 varieties of the Dhvanie,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #12
--------------------------------------------------------------------------
________________
The edition is based on the following two manuscripts :
1. A paper MS belonging to the Government Oriental MS Library Madras. This is a recent copy and is designated O. L.
2. A palm-leaf MS belonging to the Oriental Institute, Baroda. This may be about a century old and has been designated C. L.
xi
Both the Mss were found defective in many places and the scribe's errors were not few. It has happened that some printer's mistakes have crept into the edition, in spite of our best efforts to avoid them. These have been corrected in the Errata and the editor craves the indulgence of the readers in this matter.
In conclusion, our grateful thanks are due to Prâktanavimarṣavicaksana Rao Bahadur R. Narasimhachar, M. A. (Retired Director of Archaeology, Mysore State) and Sri Emberumanar Swâmî, the Principal, Government Sanskrit College, Melkote, for help so willingly rendered by them in supplying the list of works by Nañjaraja and the valuable genealogy of the Kalale kings.
VADTAL, 25th July 1929.
}
Shree Sudharmaswami Gyanbhandar-Umara, Surat
E. KRISHNAMACHARYA.
www.umaragyanbhandar.com
Page #13
--------------------------------------------------------------------------
________________
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #14
--------------------------------------------------------------------------
________________
भूमिका
इदमलङ्कारशास्त्रं पुरा महीशरदेशे समधिगतसर्वाधिकारिपदस्य निरङ्कुशं प्रवर्तितमहीशरराज्यभरस्य स्वाश्रयभूतस्य नञ्जराजस्य गुणग्रामप्रशंसनमेव परमं प्रयोजनं मन्यमानेन तदीयपण्डितसभालङ्कारभतेन नरसिंहकविना तं प्रीणयितुं व्यरचि ।
अप्यलङ्कारशास्त्रस्य कर्ता कविरयं महान् । अलङ्कारविशेषादीन् प्रसाधयति यद्गुणैः ॥ प्रधानप्रतिपाद्यस्य कललेकुलजन्मनः । चरितं नञ्जराजस्य भूमिकादौ निरूप्यते ॥
__ महीशूरदेशान्तर्गतचामराजनगरपरिसरवर्ती कलले इति ख्यायमानः कश्चन ग्रामः पुरा केषाञ्चिद्राज्ञामन्वयक्रमेण राजधान्यभूत् । अत एव तदन्वयः कललेकुलमित्यभिख्यया ख्यायते । तद्वं. शनातत्वेन नञ्जराजमेनं कविरयं ' सञ्जातं कललेकुलेऽतिविमले येनेन्दुनेवाम्बुधौ ' (१३) 'कल. लेकुलरत्नस्य ' (१४ ) इति तत्र तत्र वर्णयति । अस्य पिता वीरनृपतिरिति भ्राता देवराज इति च · वीरक्ष्मारक्षरत्नोदित ' ( १५९) देवराजानुनो भाति ' (२०२) इति कवेरस्य वचनेनैव विज्ञायते । अपरश्चास्याग्रनः दोड्डे ( अरसिनवरु ) इत्याख्यया युक्त आसीदिति कललेनृपवंशावलीप्रदर्शकेन केनचिल्लेखेन विज्ञायते । अयं च लेखः महीशरदेशान्तर्गते यादवाचले ( मेलकोट इत्यस्मिन् पुण्यक्षेत्रे) रानकीयसंस्कृतपाठशालायामध्यक्षपदमलकुर्वद्भिः पण्डितवरैरस्मन्मित्रभूतैः श्रीमद्भिः एंबेरुमानार् स्वामिभिः चामराजनगरप्रान्तस्थरामसमुद्राख्याग्रहारे कस्यचिद्ग्रामगणनाधिपस्य (शानुभोगस्य ) गृहे स्थितं प्राचीनतालपुस्तकं दृष्ट्वा ततः सारतः समुद्धृत्य मह्यं प्रेषितः । प्राचीनतालपुस्तकतः समुध्दृतोऽयं लेख इतिप्रायः प्रमाणं भवितुमर्हति । अस्मिन्नंशे तैः कृतं साहाय्यमिदं भूमिकालेखनसमये मुहुरनुस्मरामः। अनेन लेखेनास्य नञ्जराजस्य प्राक्त नान्वयपरम्परैवं विज्ञायते ।
पुरा यादवकुलतिलकभूतः कृष्णराजः शालिवाहनशकस्य पञ्चदशशतके १४२१ संवत्सरे सिद्धार्थिनामके माघशुद्धदशम्यां-द्वारवतीनगराद्विनिर्गत्य विजयनगरं प्राप्य कृष्णरायभूपतेः सन्निधौ कतिपयदिनानि स्थित्वा ततः अग्रनेन कान्तराजेन सह कललेनगरं प्राप । तस्मिन्नगरे कृष्णराजस्याग्रजः कान्तराजः (कान्तेवडयरु) उम्मतूरनगराधिपस्य हरिहररायस्य पार्थिवस्यानुमत्या प्रनाभिः कललेराज्येऽभिषिक्तः प्रशशास कललेनगरम् । अस्यान्वये (१) करिकालुमल्लराज इति प्रख्यातः कललेराज्ये अभिषिक्तोऽभूत् , अयं कललेराज्ये अभिषिक्तेषु सप्तमः । (२) तस्य पुत्रः तिम्मराजः (तिम्मराजवडयर् ) (३) अस्य पुत्रः कान्तराजः ( मुप्पिन कान्ते अरसिनवरु) ( ४ ) अस्य पुत्रः दोड्डेराजः ( दलवाई दोड्डे अरसिनवरु ) (५) अस्य पुत्रः वीरराजः (वीरराज अरसिनवरु ) अस्य पुत्राः १ दलवाइ देवराजः ( देवराज अरसिनवरु ) २ दोड्डे रामः (दोड्डे अरसिनवरु) ३ सर्वाधिकारिनञ्जराजः ( नञ्जराज अरसिनवरु ) करिकालुमल्लराजात षष्ठोइयमेव नञ्जराजोऽस्यालङ्कारशास्त्रस्य विषयभूतः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #15
--------------------------------------------------------------------------
________________
१४
भूमिका. केनचित्प्रसङ्गेन ( श्रीरङ्गपट्टणं विजयनगरमहाराजप्रशासनपदात्प्रच्युतं महीशूरनगरमहाराजप्रशासनपदमगमत् तदाऽऽरभ्य ) महीशूरराज्ये सर्वाधिकारिपदे सेनापतिपदे ( दलवाइपदे ) च कललेपार्थिववंश्या एव ग्राह्याः इति महीशरपार्थिवानां कललेपार्थिवैः सह समयबन्धः सममत् । तदनुसारेण कललेवंशसमुद्भवा एव पार्थिवाः महीशरदेशाधिपतीनां पार्थिवानां सर्वाधिकारिणः सेनापतयश्चासन् । तेनैवान्वयनियमानुसारेणायं नञ्जराजः इम्मडि कृष्णराजस्य समये सर्वाधिकारिपदे स्थितो निरङ्कुशं राज्यं प्रवर्तयामास ।
अस्य पितामहो दोडुराजः श्रीमति चिक्कदेवराने महीशूरदेशं प्रशासति तेनायं सेनाधिपत्ये ( दलवाइपदे ) नियुक्तस्तस्य नरेन्द्रस्य दक्षिणभुनस्थानीय आसीत् । विज्ञायते चैतत् दोडुराजस्यास्य पुत्रेण वीरराजेन विरचिते वैद्यसंहितासारार्णवे कर्णाटकभाषाप्रबन्धे 'दोड्डेन्द्रनु'इत्यस्मिन् वचने । अयं च वचनार्थः-दोड्डेन्द्रश्चिक्कदेवराजस्य सन्निधौ सेनापतिर्भूत्वा जेजेघाटिप्रभृतीन्माहाराष्ट्रान्महाशूरान्निहत्य तदीयान् गजादीन् समादाय जसवन्तरायस्य नासिकां छित्वा कर्णाटकदेशं विजयलक्ष्म्या सह संयोज्य कर्णाटकचक्रवर्तिनश्चिक्कदेवराजस्य दक्षिणभुनदण्डोऽयमिति कीर्तिमापेति । अयं च नञ्जरानः स्वकृतौ हालास्यमहात्म्ये कर्णाटकभाषामये पितामहमेनमेवमेव वर्णयति । तस्य चिक्कदेवराजस्य राज्यभारसमयः ( 1872-1704 A. D ) त्रयस्त्रिंशद्वर्षपर्यन्तं ।
अस्यैवान्वये सजातः इग्मडिकृष्णरनाख्यः पार्थिवः अष्टादशशतके त्रयस्त्रिंशद्वर्षपर्यन्तं ( 1734-1766 A. D ) महीशूरदेशसाम्राज्यपदमन्वभूत् । तस्यास्य समये नाराजः सर्वाधिकारिपदे भ्राता चास्य सेनापतिपदे ( दलवाईपदे ) आस्ताम् । अयं नञ्जराजः इम्मडिकृष्णराजपार्थिवस्य समये निधिगुणर्षिचन्द्रसमिते क्रिस्ताब्दे-1739 स्वपितृव्येन नञ्जराजेनाधिष्ठितपूर्व सर्वाधिकारिपदमविन्दत । विंशतिसंवत्सरपर्यन्तमयं ( 1739-1759 A. D ) समधिकृतसर्वाधिकारिपदो निरङ्कुशप्रशासनो महाराज इव महाराज एव वा सर्वैः संभाव्यमान आसीत् ।
अयं नञ्जराजः कतिपयसैन्यैर्वृतः कोयंबुतूरप्रान्तस्थं दारापुरं प्रतिरुरोध, तदा तन्नगराधिपेन सहास्य युद्धः समभूत् । युद्धे तं विनित्य नञ्जराजो दारापुरं स्वायत्तीचकार । एतत्समयश्वायम्1746 A. D. विनित्य प्रत्यावृत्तः सोऽयं नञ्जराजः स्वस्य पुत्रीं ज्येष्ठपत्न्यां संजातां राज्ञे (इम्मडि कृष्णराजभूपतये ) विनयश्रिया सह वितीर्योद्वाहयतिस्म ।। ___अथ कदाचित् कतिपयसैन्यैर्वृतो निर्गत्य देवनहल्ली प्रतिरुरोध, तदा सजाते युद्धे देवनहलीनगराधिपं विनित्य देवनहल्ली स्ववशीचकार । एवमस्य नञ्जराजस्य सर्वाधिकारिणो मुनबलेन इम्मडिकृष्णराजस्य कर्नाटकराज्यलक्ष्मीः समवर्द्धत ।
देवनहल्लया वशीकरणसमयेऽस्मिन् प्रज्ञातशौर्यातिशयो हैदरनामा यवनवीरः पञ्चाशद्भिरश्वैः पदातीनां शतद्वयेन च सम्पन्नस्यैकस्य सेनांशस्याधिपत्ये न्ययुज्यत । सह सेनया देवनहल्ल्यामेव समवस्थाप्यत च ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #16
--------------------------------------------------------------------------
________________
भूमिका. अथ वसुवेदार्षिभूसमिते क्रिस्तसंवत्सरे 1748 A. D. महमदालि इत्यस्य यवनेश्वरस्य आर्काड्नवास्थानं बलादाक्रम्य स्ववशे कर्तुं यतमानस्य साहाय्यमाकांक्षमाणस्य साहाय्यविधानप्रतिफलतया त्रिचनापल्लिनगरार्पणं तेन प्रतिश्रावयित्वा साहाय्यं कर्तुमारभत नञ्जराजः । दलवाइदेवराजस्य यद्यपीदं नाभिमतम् । अथाप्ययं लोभेनैतदकरोत् । सत्यप्येवम, आंग्लेयानां सहायबळेनैव महमदाली आर्काटनबाबस्थानमलभत । अत एव च यथाप्रतिश्रुतं नञ्जराजाय त्रिचनापल्लिनगरं दातुमतृप्तः सन् तत्समीपस्थं श्रीरङ्गं तत्सन्निहितं च ग्रामं तद्वशे व्यसृजत् । स च नाराजः अप्रातमनोरथः अन्तः सम्भृतक्रोधः कश्चित्कालं श्रीरङ्गे वर्तमानः प्राञ्च ( French ) देशीयैः सह कृतप्रणयस्तेषां सहायवलेन त्रिचनापल्लिनगरं बलाद्रहीतुं प्रायतत । परमस्य स प्रयत्नो वितथोs. भूत् । अथांग्लेयैः सह सन्धि कर्तुं प्रायतत । सोऽपि प्रयत्नो वितथोऽभूत् ।
एतस्मिन्नन्तरे- डेक्कन् सुबेदार सलबत्जमाख्यः ( पार्थिवेभ्यः करग्रहणाय सार्वभौमेण दक्षिणविभागे स्थापितः) अस्मद्देशात् करं नेतुं समागतः ससैनिकः श्रीरङ्गपट्टणं प्रतिरुणद्धि, तदत्र प्रतिविधेयम् सपदि, तदागन्तव्यं त्वरयेति, कश्चन सन्देशो दलवाइदेवराजसकाशात् समाययौ, सन्देशं प्राप्य स नाराजस्ततः श्रीरंगपट्टणं प्रति प्रतस्थे । नञ्जरानागमनं प्रतीक्षमाणेनापि दलवाइदेवराजेन सलवतजङ्गस्याग्रहेणागत्या तदागमनतः प्रागेव पञ्चाशल्लक्ष ( 5000000 ) रूप्याणां कररूपेणार्पणं प्रतिश्रुत्य तेन सलबतजङ्गेन सह सन्धिरकारि । अथ प्रत्यागतो नञ्जराज इदमुपश्रुत्य राज्यस्य समुपागतमार्थिक क्लेशं प्रशमयितुं व्ययं न्यूनीकुर्वन् सैन्यं न्यनीचकार । ___अथ जातु मन्त्रिणां सर्व राज्यकार्य स्वातन्त्र्येणैव कुर्वतां निरङ्कुशस्वातन्त्र्यं क्रमशो न्यूनीकर्तुं प्रयतमानस्य कृष्णराजभपतेः प्रवृत्तिं नञ्जराजो विज्ञाय प्रवृत्तावस्यां ये राज्ञः सहायभतास्तांतीक्ष्णेन दण्डेन निग्रहीतुं प्रवृत्तो दलवाइ देवराजेन भ्रात्रा प्रतिरुद्धयमानोऽपि तद्वचनमवीर्य एकस्मिन्नहनि राज्ञः सभायां पश्यत एव राज्ञस्तेषां कर्णनासं व्यच्छेदयत् ।
इदं दारुणं कर्मासहमानो देवराजः परित्यज्य राज्ये स्वपदं, स्वयमुदीसीनो भूत्वा ऋषिबाणार्षिभूसंम्मिते क्रिस्ताब्दे ( 1757 A. B. ) सत्यमङ्गलनामकं ग्रामं प्राप्य तत्रैव सुखेन तस्थौ ।
अथास्मिन् समये माहाराष्ट्राः सैनिकाः श्रीरङ्गपट्टणं परितः परिवृत्य प्रतिरुरुत्रुः । तं प्रतिरोधं द्वितीयेनोपयेन प्रशमयंस्तेभ्योद्वात्रिंशल्लक्षरूप्याणि राज्यादस्माद्दीयेन्निति प्रतिश्रुत्य यथाप्रतिश्रुतं तत्पूरणाय कतिपयग्रामेभ्यो राजभागं करं साक्षाद्रिहातुं तेभ्योऽनुमति प्रादात् । तेऽपि माहाराष्ट्राः स्वेषु प्रधानान् कांश्चन सैन्यंच परिमितं प्रजाभ्यः करमाहर्तुं तेषुतेषु ग्रामेषु स्थापयित्वा स्वदेशं ययुः । नञ्जराजस्तु राज्यस्य संजातेनानेनार्थिकक्लेशेन कथमपि प्रजाभ्योऽर्थसंग्रहाय प्रवृत्तः अगत्या हैदराख्येन सेनान्या यो ग्रामादिः पारितोषिकतया पुरा प्राप्तस्ततोऽप्यायांशं तस्य न्यूनीचकार । स तु सेनानीस्तदा दिण्डुकल्यामे आसीत् । इममुदन्तं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #17
--------------------------------------------------------------------------
________________
१६
तस्याप्तः कश्चिदाधिकारिकः खण्डेरावनामा श्रीरङ्गपट्टणस्थस्तस्मै न्यवेदयत् । सतु हैदर तद्वृत्तं समुपश्रुत्य ततः प्रस्थाय श्रीरङ्गपट्टणं प्राप्य नञ्जराजं रहसीदं न्येवदयत्राज्यस्याधुना समुपनतोऽयमार्थिकः क्लेशः, ऋणं चेदं महत्, तत्कालोचितेनोपायेन परिहरणीयमेतत् । इदानीं वर्षासमयः, अद्य यन्माहाराष्ट्र सैन्यमस्मद्देशेऽस्ति तत्परिमितम्, तदल्पबलं प्रबलेनास्मत्सैन्येन वयमस्मद्देशाद्विद्रावयामः । कालान्तरेचेत्ते प्रत्यर्थिनः प्रत्यागच्छेयुस्तदा वयं तान्प्रतियुध्यापसारयामः, धनं तु प्रतिश्रुतं नैव देयमिति । तदिदं नञ्जराजः समयसमुचितं विनिश्चित्यानुमेने । अथ तत्सैन्यं यथामन्त्रणं नञ्जराजेन समादिष्टैः सैनिकैर्बलात्पीड्यमानं प्रतियोद्धुमसमर्थ सत्ततो व्यद्रवत् । ततः कतिपयमासान्यावन्महाराष्ट्राणां पीडा नैवासीत् ।
भूमिका.
अथ ग्रहबाणर्षिभूसंमिते क्रिस्ताब्दे ( 1759 A D ) पुनर्माहाराष्ट्राश्चन्नपट्टणं परितः परिवृत्य प्ररुरुधुः । तदा प्रधानसेनापतिपदे नियुक्तो हैदर् तान् माहाराष्ट्रान् प्रत्ययुध्यत । त्रीन् मासान्यावत् युद्धो महानभूत् । अथ विजित्य तान् तैः सह समयबन्धमेवमकरोत् । यद्यपि प्राक् - प्रतिश्रुतं द्वात्रिंशल्लक्षं दीयेत समये । महाराष्ट्रैस्तु सैनिकैरधुनैव महीशूरराज्यसीमानं परित्यज्यान्यत्र गन्तव्यमिति । एवं लब्धविजयं समागतमेनं सेनानायकं हैदराख्यं महाराजः इम्मडि कृष्णराजभूपतिर्महत्यां राजसभायां फतेह हैदरबहादूर इत्यभिख्ययाऽभ्यनन्दत् । नञ्जराजोऽपि तस्यां सभायां तं प्रत्युत्थायाभ्यनन्दत् ।
1
अथाल्पेनैव कालेन यथानियतं मासिकवेतनालाभेन सैनिकानां सर्वेषां महानाक्रोशः समुदभूत् तेषामेकत्र सङ्घीभूतानां महान् संक्षोभः समभूत्, येन राज्यस्यैव भयमशाङ्कयमानमभूत् । तदा तेभ्यो वेतनावशेषं दातुं प्रक्षीणकोशतयाऽसमर्थो नञ्जरानो व्याकुलो बभूव । तदा हैदर् भयादस्माद्राज्यं संरक्षितुं दलवाइ देवराजस्य सान्निध्यमाकांक्षमाणः सत्यमङ्गलग्रामे वसन्तं तं - 'पुनः श्रीरङ्गपट्टणे सन्निधाय स्वपदमधिकृत्य संक्षोभोऽयं प्रशमयितव्य' इति विनयपूर्वकं न्यवेदयत्। सोऽपि नञ्जराजप्रहित क्षमाम्यर्थन वचनेन प्राक्तनं वैमुख्यं हृदयतलादपनीय दलवाइ पदमधिकुर्वन् श्रीरंगपट्टणं समाजगाम । परं दैवयोगेन दशदिवसान्तराल एव स काल वशमवाप । अथ नञ्जराजः खिन्नमानसः सैनिकसंक्षोभं प्रशमयितुं त्वमेव प्रभवसीति हैदराख्यमेव सप्रणयबहुमानं न्ययोजयत् । सोऽपि तदभ्यर्थनावचनं स्वीकृत्य खण्डेरावाख्यस्य साहाय्येन परीक्ष्य सैनिकानामाशयं कथं कथमपि ( राजधनतः स्वधनतश्च ) वेतनावशेषं सर्वं प्रादात् । अथ सैनिकेषु प्राप्य वेतनं प्रशान्तहृदयेषु विहाय श्रीरंगपट्टणं स्वस्व स्थानं गतेषु सएष हैदर परितः स्वसैनिकान् संस्थाप्य ये पुरा वेतनावशेषग्रहणव्याजेन सैन्ये कोलाहलमकारयंस्तान् प्रधानपुरुषान् राज्यद्रोहाचरणेन दूषितान् दण्डयंस्तेषां घनक्षेत्रादिसमृद्धि राज्यायत्तमकरोत् ।
अथ पुनः कदाचिदलब्ध वेतनावशेषाः सर्वे सैनिकाः समेत्य श्रीरंगपट्टणं, नवराज भवनद्वारे रात्रिंदिवमपेतसकलप्रवृत्तयो व्यतिष्ठन् । तदाऽनधिगततदुपशमनोपायेन महाराजेन
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #18
--------------------------------------------------------------------------
________________
भूमिका.
( कृष्णराज भूपेन ) प्रशमनोपायं पृष्टा हदर् न्यवेदयत् - ' यावदयं नञ्जराजः सर्वाधिकारिपदानापैति तावदिदं कथमप्यसमाधेयमेवेति । तदा राज्ञा लक्षत्रयरूप्यवार्षिकायं कतिपयग्रामसमुदायं पदातीनां सहस्रत्रयमश्वानां च सहस्रं तस्मै वितीर्य तं नञ्जराजं निधिबाणर्षिचन्द्रसमिते किस्ताब्दे ( 17 59A. D ) सर्वाधिकारिपदान्न्यवर्तयत् । ततः स हैदर् खण्डेरावेन सह संभूय कथं कथमपि धनं समाहृत्य सैनिकानां वेतनावशेषं वितीर्य राज्यं सैनिकजनक्षोभरहितमकरोत् ।
१७
स च नञ्जराजः सर्वाधिकारिपदाद्विनिवर्तितोऽपि विंशतिवत्सरं यावन्निरङ्कुशं पार्थिवपदादविशिष्टमुपभुक्तं सर्वाधिकारिपदमनुस्मरस्तद्वासनावासितचेताः सहसा महीशूरनगरं त्यक्तुमसमर्थः सन गरलपुरेश्वरस्य भगवतः सेवां व्याजीकृत्य महीशूरनगर एव चिरं न्यवसत् । अथ तं बलात्ततो निर्गमयन् हैदर् तेनाधिष्ठितं राजभवनं प्रतिरुरोध । प्राक्प्रदत्ते लक्षत्रयवार्षिकाये ग्रामे लक्षद्वयं च प्रतिरुरोध । अथानिच्छताऽपि तेन महीशूरनगरे निवासः परित्यक्तः । महीशूरनगरात्प्रतीच्यां दिशि वर्तमाने कोणनूरनामके ग्रामे न्यवसत् । अथास्य दुहिता राज्ञः पत्न्यपि कालेनाल्पेन परलोकमगात् ।
I
1
तत आरभ्य (1759 A. D) खण्डेराव् प्रधानपदे न्ययुज्यत । अथ कतिपयमासेषु गतेषु आंग्लेय वशगमार्काडनगरमाहर्तुकामानां फञ्चदेशीयानां साहाय्याय हैदर् महीशूरसैन्यं सर्वमप्रैषीत् । हैदर प्रभोरनुदिनमभिवर्धमानं राज्ये प्राबल्यमिदमसहमान: खण्डेरावस्तमधिकारात्प्रच्यावयितुमयमेव समय इत्यवधृत्य माहाराष्ट्रैः सह सम्मन्त्रणमकरोत् । इदं रहस्यं हैदर् विज्ञाय माहाराष्ट्रसैन्यागमनात्प्रागितो निर्गमनमेव वरमधुनेति विनिश्चित्य स्वयमेकाक्येव रात्रौ श्रीरङ्गपट्टणान्निर्गत्य एकरात्रेणैव बेंगलूरनगरं प्राप्य इतस्ततोधनं समुचितं संपाद्य महाराष्ट्रसेनाधिपं खण्डेरावसाहाय्याय समुद्यतमर्थेन तद्विमुखं विधाय कतिपयसेनासहायं समधिगम्य खण्डेरावेण सह महीशूरसमीपवर्तिगरलपुर ( नञ्जनगड ) समीपे प्रतियुध्य प्राप्तः पराजयं ततो विद्रुतो हरदनहलीनामक ग्रामं प्राप्य विचिंत्य पुनस्तद्विजये उपाय रात्रावेव ततो निर्गत्य प्रातः कोण्णनूरग्रामं प्राप्य नञ्जराजस्य भवनद्वार विनीतवेषः प्राप्य तेनाभ्यनुज्ञातः प्राप्य तत्सन्निधिं स्वस्येमां दुरवस्थां निवेद्य - दीने जनेऽशरणे क्षमां विधाय पूर्वापराधं विस्मृत्य पुनर्भवता मुख्यमन्त्रिपदं स्वीकृत्य राज्यं संरक्ष्यं वयं च संरक्ष्याः इत्यभ्यर्थयत । स च तेनाभ्यर्थितस्तद्वचने कृतप्रत्ययः स्वस्य सेनां तत्साहाय्याय दत्वा ' अहमेवेतः परं पूर्ववत् सर्वाधिकारिपदमधिकरिप्यामि अयमेव हैदर् दलवाइपदे मया गृह्येतेति तत्र तत्र आत्मीयान् सर्वान् लेखेन न्यवेदयत् । एवं प्राप्तसाहाय्योऽप्येष साक्षात् युद्धे पराजयमेवाशङ्कय कांश्चन कपटलेखान् नञ्जराज हस्ताक्षरमुद्राङ्कितान्निर्माय खण्डेरावस्य हस्तं प्रापयत् । तं लेखमवलोक्य स खण्डेरावः स्वस्यैव सेनाः स्वस्य प्रतिकूलाः स्युरिति विनिश्चित्य रात्रावेव श्रीरंगपट्टणादपससार । अथापसृते तस्मिन् विशीर्णास्तत्सेनाः क्रमशो विजित्य श्रीरङ्गपट्टणं पुनः स्वायत्तं चकार ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #19
--------------------------------------------------------------------------
________________
भूमिका. अथ राजानं ( इम्मडिकृष्णराज ) भीषयित्वा खण्डेरावं समानाय्य तं खण्डेरावं कारागृहे न्यधात् । तदा तदा सैनिकानां वेतनावशेषपरिपूरणसमये यन्मदीयं धनं बहु राज्यार्थे समुपयुक्तं तदृणमधुना प्रत्यर्पणीयमिति पुनःपुनमहाराजमुत्तमर्ण इवाधमर्ण बलान्यवेदयत् । महाराजश्च ततो भीतो राज्यस्य ऋणं परिजिहीर्षन् राज्यभरणव्यापारं समग्रं तदायत्तं विधाय निवृत्तस्ततः स्वयं केवलं माननमात्राहै राजपदमलञ्चकार । अथैवं सर्वप्रकारेण परिपूर्णमनोरथः ( 1761 A, D ) प्राप्तराज्यो निरङ्कुशप्रशासनः समभूत् ।
अथायं व्यतीतेषु पञ्चषवर्षेषु महाराजे (इम्मडि कृष्णराजे ) दिवं गते तस्य ज्येष्ठपुत्रं नञ्जराज महाराजपदेऽभ्यषिञ्चत् । कतिपयेषु हायनेषु व्यतीतेषु राज्ञो नञ्जरानस्य प्रकृति स्वस्याननुकूलां स्वतन्त्रां विज्ञाय तं महारानपदान्यवर्तयत् । अथ कदाचित् स्वप्रत्यर्थिभिर्माहाराष्ट्रः स ह सन्धौ प्रयतमानं प्राचीनामात्यं नञ्जराज विनयगर्भे: प्रत्यशाधायकैः कपटसन्देशैः कोणनूरतः श्रीरङ्गपट्टणं समानाय्य कारागृहे न्यधात् । अथ व्यपगतराजपदस्य नञ्जराजस्य स्वप्रत्यर्थिभिर्माहाराष्ट्रैः सह रहसि स्वप्रतिकूला प्रवृत्ति प्रचलन्ती विज्ञाय तं नजरानं निहत्य ततश्चामराजनामकं राजपुत्र महाराज इति पदेन समयोजयत् । अस्मिन् समये ( 1773 A. D) सोऽयं कारागृहे प्रक्षिप्तो नजरानस्तत्रैवकालवशमगमत् ।
यद्यपीदमस्य नञ्जराजस्य चरितमस्मिन्निबन्धे अंशतोऽपि नोपलभ्यते, नैतावताऽस्मादन्येनैवैतन्निबन्धप्रतिपाद्येन नञ्जराजेन भाव्यमिति सम्भावना युज्यते । नह्ययं निबन्धश्चरितनिरूपणाय प्रवृत्तः, अलङ्कारशास्त्रं हीदम् । नचेह विरुद्धं लिङ्गमुपलभ्यते । प्रत्युतानुकूलमेव लिङ्ग पितुर्धातुश्च नामनिर्देशः । हालास्यमाहात्म्यादिविविधप्रबन्धकर्तृत्वं चास्यास्मिन्निबन्धे वर्ण्यते, तस्मिंश्च हालास्यमाहात्म्ये स्वपितामहस्य दोड्डराजस्य नामनिर्देशः क्रियते । अनेनान्वयप्रत्यभिज्ञानेन स एवायं नञ्जराज इति स्पष्टमवगम्यते ।
अस्य नञ्जराजस्य परमशिवे पराभक्तिश्चास्मिन् ग्रन्थे बहुषु स्थलेषूपलभ्यते, शब्दचित्रनिरूपणप्रकरणे ( १५७ ) · यासौंभमदभङ्गाया' इत्यस्मिन् पद्मबन्धोदाहरणे सौन्दरेशगुरुशिष्यताऽस्य राज्ञो ज्ञाप्यते, अनेन चास्य शिवदीक्षाप्रदेन गुरुणा भाव्यम् । अयं नञ्जराजो राज्यश्रियेव विद्याश्रियाच संपन्न इतिच नाटकप्रकरणे (९) 'विरुद्धयोः श्रीभारत्योरेकत्र' इति श्लोकेन तद्गुणवर्णनेन विज्ञायते । नचेदं कविकृतं वर्णनमात्रम् । निबन्धाश्च बहवोऽनेन विरचिता अस्य पाण्डित्यं ज्ञापयन्ति ।
( नञ्जराजविरचिता निबन्धाः ) (१) सङ्गीतगङ्गाधरम् (संस्कृतभाषारूपम् ) (२) हालास्यमाहात्म्यम् ( ३) शिवभक्तिविलासः (१) ककुद्दिरिमाहात्म्यम् (५) काशीमहिमार्थदर्पणम् (६) काशीकाडम्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #20
--------------------------------------------------------------------------
________________
भूमिका. ( ७ ) गरलपुरीमाहात्म्यम् (८) विनेश्वरव्रतकल्पः (९) शिवगीता ( १० ) शिवधर्मोत्तरम् (११) भद्रगिरिमाहात्म्यम् ( १२) भारतम् (१३ ) मार्कण्डेयपुराणम् ( १४ ) शिवभक्तिमाहात्म्यम् ( १५) शैवधर्मः । (१६) सेतुमहिमादर्शः (१७) हरदत्ताचार्यमाहात्म्यम् ( १८ ) हरिवंशः । एषु हालास्य माहात्म्यादयः कर्णाटकभाषात्मकाः।
अस्य नजराजस्य चरिते विशेष जिज्ञासमानाय मह्यं प्राक्तनविमर्शविचक्षणाः रावबहादूर सुगृहीतनामधेयाः श्री. नरसिंहाचार्याः अस्य नञ्जराजस्य कृतिविशेषाणामेषां नामानि अस्य पितृपितामहादीनां च नामानि अन्यच्चावश्यकमस्मिश्चरिते न्यवेदयन् । अस्मिन् साहाय्ये तान्महाशयान् सबहुमानं सादरं चानुस्मरामः । अस्य नञ्जराजचरितस्यायमनुवादो महीशूरदेशीय चरितावबोधके रैस् महाशयेन विरचिते मैसूर गजेटियर नामके पुस्तके Mysore Gazetteer edited by Lewis Rice वर्णितात् संप्रगृह्येह विहितः । अस्य नञ्जराजस्य सभायां कवयो बहव आसन्निति ' श्रीनञ्जराजो नवभोजराजो नृसिंहसूरिनवकालिदासः' (८९) इत्यनेन वचनेन गम्यते ।
अस्य नरसिंहकवेः कदा कस्मिन् देशे जन्मेति न व्यक्तं विज्ञायते । प्रायो महीशूरदेशएव जन्म स्यात् । कविरयं नाटकप्रकरणे ‘सनगरकुलेन्दोः नरसिंहाभिधविदुषः कृतिरियमभिनीय दर्शनीये 'ति (८७) स्वस्य कुलं वर्णयति । अस्मिन् सनगरकुले जाताः कतिचन विप्रा महीशूरदेशान्तर्गते बेंगलूरनगरे अद्यापि वर्तन्ते । अस्य पिता शिवरामो नाम पण्डितवरः कश्चिदासीत् । 'शिवरामसुधीसूनोनरसिंहकवेः ' कृति 'रिति निबन्धारम्भे कविरेवैतत्प्रकाशयति । अस्य नरसिव्हकवर्गुरुयोगानन्दनामा कश्चिद्यतीन्द्र आसीदिति अस्यैव कर्वचननेन · योगानन्दयतीन्द्रायसान्द्राय गुरवे नमः' (१) इत्यनेन विज्ञायते । प्रतिविलासं विलासस्यावसाने परमशिवावतारशिवरामदेशिकचरणारविन्दानुसन्धान समासादितनिःसहायदैनंदिनप्रबन्धनिर्माणसाहसि कxxxनरसिंहकविविरचिते' इत्युल्लेखेन पितुः सकाशादेवानेन विद्याऽभ्यस्ता स्यादिति संभाव्यते । अन्य एव वाऽयं शिवरामदेशिकः स्यात् । तस्यास्य कालः यो नञ्जराजस्य समयः स एव (1739 A. D)। यदस्मिन् निबन्धे नाटकप्रकरणे — तत्कविसमक्षमेव कृतिनायकेनxxxनञ्जराजेन सबहुमानमाहूतः समादिष्टोऽस्मि' इति (८९) सूत्रधार वचनं प्रयुञ्जता कविनैव स्वस्य नञ्जराजसमकालिकता ज्ञाप्यते । निबन्धस्यास्यान्ते ( २२३) 'आलूरतिरुमलकवेरभिनभवभूतिनामधेयस्य । सुहृदा नृसिंहकविना' इति स्वस्य सुहृदं नाम्ना निर्दिशति । अस्य कवेः कृतिस्तु नोपलभ्यते । यश्चास्याभिज्ञानमालूरिति निर्दिश्यते स च कश्चन ग्रामो महीशूरदेशान्तर्गतचामराजनगरप्रान्ते वर्तते । प्रायोऽयमेव तस्य कवेरावासग्रामः स्यात् ।
यद्यप्ययं नरसिंहकविरर्वाचीन एव । अथापि कृतिरियं गुणग्राहिणां सहृदयानां काव्यालंकारस्वरूपसारास्वादपराणामालादायैव स्यात् । ये पुनः कतिचन पण्डिताः प्रकृत्याऽर्वाचीनमिति
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #21
--------------------------------------------------------------------------
________________
भूमिका. त्यजन्ति, तान्प्रतीदमावेद्यते । न सर्वमेव काव्यं कालिदासादीनामिव मधुरमधुरम् , न वाऽलङ्कारशास्त्रं सर्वमेव भामहादीनामिव सकलविबुधश्लाघनीयम् । अथापि तरतभभावेन सुमनसां स्वादाय कल्पत एव । एवमेवार्वाचीनेष्वपि । तदात्वे नूतनं सर्वमायत्यां च पुरातनम् । तदिदमलङ्कारशास्त्रमन्तःप्रविश्य परिशील्यमानं विदुषामनादरणपदं नैव स्यात् ।
अस्य च निबन्धस्य परमं हार्द नञ्जराजगुणप्रपञ्चन एवेति तूक्तं प्रागेव । तच्छेषतया तु नायकनिरूपणप्रभृत्यलङ्कारनिरूपणान्ते शास्त्राभिधेये । अलङ्कारशास्त्रप्रणयने प्रवृत्ता बहवः प्राचीनास्तत्तल्लक्षणानि स्ववचनेन पूर्वपूर्ववचनेन वा निरूप्य लक्ष्यनिरूपणाय कालिदासादीनां महाकवीनां निबन्धेभ्यः समुद्धृत्योदाहरन्त्यन्यान्यनायकपरान् श्लोकान् स्वीयानेववा तथाविधान् । त एते शास्त्रप्रवर्तनैकपराः स्वस्येव परेषां बहूनां महाकवीनां विविधवागमृतमास्वादयन्ति स्वनिबन्धमुखेनैव । अश्रुतपूर्वाणां महाकवीनां महाकाव्यानां चाभिज्ञानमापादयन्ति च । अपरे च लक्ष्य मुदाहरन्तः स्वकृतेः पुरुषोत्तमविषयत्वापादनेन पारलौकिकं श्रेयःपरमिच्छन्तःपुरुषोत्तमविषयकानतिरमणीयान् श्लोकनारचय्य वाचमात्मनः सफलयन्ति, तथा स्वनिबन्धाभ्ययनावलोकनप्रवृत्तानन्यांश्च । विद्यानाथप्रभृतयः केचित्तु-अलङ्कारशास्त्रप्रणयनव्याजेन स्वाश्रयं कमपि नृपतिं समाराधयन्ति तद्गुणगानेन । लघीयो नामैषां शास्त्रप्रणयनप्रवृत्तिमूलम् । अथापि शास्त्रप्रकर्षस्तु नापैति । सह्यभिधेयप्रकर्षाधीनः । अयमपि नरसिंहकविस्तयैव शैल्या शास्त्रमिदं व्यरचयत् । एतत्कृतं शास्त्रमिदं नञ्जराजयशोभूषणं विद्यानाथकृतिं प्रतापरुद्रयशोभूषणं प्रायश्छाययेव क्वचित्कतिचित्पदतो वाक्यतश्चानुकरोति । यथा-' अन्वितेषुxxमूलत्वेन ' इत्यन्तं वाक्यमेकम् (ना. १६)(प्रताप. ५२) एवं रसान्तरेष्वाप्युदाहरणं द्रष्टव्यम् +++ष्ट्रीत्वत्प्रौढत्वम् ' (नञ्ज. १७-१८ ) (प्रताप. ६२-६३) ' अथ महाकाव्यादयः+++अथ क्षुद्रप्रबन्धा निरूप्यन्ते' (नञ्ज. ३५-३६) (प्रताप. ९६-९७) भावस्य स्थायित्वं नाम +++ तथाचोक्तं दशरूपके भावस्य शान्तिरुदयः सन्धिः शबलतातथेति ' ( नञ्ज. ३७-३८ ) (प्रताप. २२०+++२२८ ) यथाकरचरणा+++ सम्मतः ( नञ्ज. १५४. प्रताप ३३७ ) अर्थालङ्काराणां चातुर्विध्यम्xxxxकथञ्चित् सादृश्यमस्ति अथाप्यस्याविवक्षितत्वात् न सादृश्यमूलेषु गणना ( नञ्ज. १५४-१५६ ) (प्रताप. ३३७३४० ) एवं तत्र तत्र दृश्यते । ये विषयाः प्रतापरुद्रयशोभूषणे निरूपितास्ते तेनैव पौर्वापर्यक्रमेणा त्रापि निरूप्यन्ते, ध्वनिनिरूपणानन्तरं समुपक्रान्तं नाटकप्रकरणमिह गुणदोषनिरूपणानन्तरमुपक्रम्यत इति क्वचित् क्रमवैलक्षण्यम् । न च प्रधानविषयैक्यमात्रेणास्य प्रतापरुद्रीयेण गतार्थता । मिद्यते हि तत्र तत्र तत्तदुपपादनशैली विषयविचारशैली च । काणादादिततत्तच्छास्त्रेषु बहवो हि निबन्धा मिन्नभिन्न पुरुषकृताः सन्ति, तत्र विचार्यमाणाः प्रधानविषयास्तु त एव तत्तद्दर्शनासाधारणाः प्रमेयप्रमाणांशाः। अथाप्यध्येतृणां मन्दमध्यमादिभेदेन बुद्धैचित्र्यात् स्वमतोपपादकयुक्तिवैचित्र्यात् सर्व एव यथाधिकारं यथारुच्युपयुज्यन्त एव । एवमेवास्मिन्नलङ्कारशास्त्रेऽपि । विचार्यते चानेन प्रतापरुद्रीयप्रक्रियामनुस
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #22
--------------------------------------------------------------------------
________________
भूमिका. रताऽपि क्वचिन्मतभेदश्च । क्वचित् ततोऽप्यधिकम् । क्वचित् क्वचित्प्रतापरुद्रीयव्याख्यानतो रत्नापणात् समुद्धत्य विषयो निरूप्यते । इदं सर्व निबन्धमामूलाग्रमन्तःप्रविश्य पश्यतां सुमनसां हकपथेपतेदेव।अथापि निदर्शनार्थमिहकिञ्चिदुदाहियते-विद्यानाथेन शुद्धा ध्वनयः एकपञ्चाशदुदाहताः। तत्र यन्निमित्तमादृतं तेन तदनेन प्रतिक्षिप्तम् ( ३१ पत्रे )। प्राहपण्णवतिं मेदं वाच्योत्प्रेक्षास्वयं कविः । यथा
(१) उपात्तगुण निमित्तकनातिभावस्वरूपोत्प्रेक्षा (२) अनुपात्तगुणनिमित्तक जातिभावस्वरूपोत्प्रेक्षा (३) उपात्तक्रियानिमित्तक जातिभावस्वरूपोत्प्रेक्षा ( ४ ) अनुपात्तक्रिया निमित्तफ जातिभावस्वरूपोत्प्रेक्षा (५) उपात्तगुणनिमित्तक जात्यभावस्वरूपोत्प्रेक्षा (६) उपात्तक्रिया निमित्तकनात्यभावस्वरूषोत्प्रेक्षा (७) उपात्तक्रिया निमित्तकजात्यभावस्वरूपोत्प्रेक्षा (८) अनुपात्तक्रिया निमित्तकजात्यभावस्वरूपोत्प्रेक्षा (९) उपात्तगुण निमित्तक जातिहेतूत्प्रेक्षा (१०) अनुपात्तगुण निमित्तकजातिहेतूत्प्रेक्षा (११) उपात्तक्रिया निमित्तकजातिहेतृत्प्रेक्षा ( १२) अनुपात्तक्रिया निमित्तकजातिहेतुत्प्रेक्षा ( १३ ) उपात्तगुण निमित्तकजात्यभावहेतृत्प्रेक्षा (१४ ) अनुपात्तगुण निमित्तक जात्यभावहेतूत्प्रेक्षा (१५) उपात्तक्रिया निमित्तकजात्यभावहेतूत्प्रेक्षा ( १६ ) अनुपात्तक्रिया निमित्तकजात्यभावहेतृत्प्रेक्षा (१७) उपात्तगुण निमित्तकजातिफलोत्प्रेक्षा ( १८ ) अनुपात्तगुण निमित्तक जातिफलोत्प्रेक्षा ( १९ ) उपात्त क्रियानिमित्तक जातिफलोत्प्रेक्षा (२०) अनुपात्तक्रिया निमित्तकनातिफलोत्प्रेक्षा (२१) उपात्तगुणनिमित्तक फलोत्प्रेक्षा ( २२ ) अनुपात्तगुणनिमित्तक जात्यभावफलोत्प्रेक्षा (२३) उपात्तक्रियानिमित्तक जात्यभावफलोत्प्रेक्षा ( २४ ) अनुपात्तक्रियानिमित्तकजात्यभावफलोत्प्रेक्षा (२५) उपात्तगुणनिमित्तक गुणस्वरूपोत्प्रेक्षा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #23
--------------------------------------------------------------------------
________________
२२
भूमिका. ( २६ ) अनुपात्त गुणनिमित्तक गुणस्वरूपोत्प्रेक्षा ( २७ ) उपात्तक्रियानिमित्तकगुणस्वरूपोत्प्रेक्षा ( २८ ) अनुपात्तक्रियानिमित्तक गुणस्वरूपोत्प्रेक्षा ( २९ ) उपात्तगुणनिमित्तक गुणाभावस्वरूपोत्प्रेक्षा (३०) अपात्तगुणनिमित्तक गुणाभावस्वरूपोत्प्रेक्षा ( ३१ ) उपात्तक्रियानिमित्तक गुणाभावस्वरूपोत्प्रेक्षा ( ३२ ) अनुपात्तक्रियानिमित्तक गुणभावस्वरूपोत्प्रेक्षा ( ३३ ) उपात्तगुणनिमित्तक गुणहेतृत्प्रेक्षा (३४ ) अनुपात्तगुणनिमित्तक गुणहेतूत्प्रेक्षा ( ३५ ) उपात्तक्रियानिमित्तक गुणहेतूत्प्रेक्षा ( ३६ ) अनुपात्तक्रियानिमित्तक गुणहेतूत्प्रेक्षा ( ३७ ) उपात्तगुणनिमित्तक गुणाभाव हेतृत्प्रेक्षा (३८) अनुपात्तगुणनिमित्तक गुणाभाव हेतूत्प्रेक्षा ( ३९ ) उपात्तक्रियानिमित्तक गुणाभाव हेतूत्प्रेक्षा (४०) अनुपात्तक्रियानिमित्तक गुणाभाव हेतूत्प्रेक्षा (४१) उपात्तगुणनिमित्तक गुणफलोत्प्रेक्षा ( ४२ ) अनुपात्तगुणनिमित्तक गुणफलोत्प्रेक्षा (४३) उपात्तक्रियानिमित्तक गुणफलोत्प्रेक्षा (४४ ) अनुपात्तक्रियानिमित्तक गुणफलोत्प्रेक्षा (४५) उपात्तगुणनिमित्तक गुणाभावफलोत्प्रेक्षा (४६) अनुपात्तगुणनिमित्तक गुणाभावफलोत्प्रेक्षा ( ४७ ) उपात्तक्रियानिमित्त गुणाभावफलोत्प्रेक्षा (४८) अनुपात्त क्रियानिमित्तक गुणाभावफलोत्प्रेक्षा ( ४९ ) उपात्तगुणनिमित्तक क्रियास्वरूपोत्प्रेक्षा ( ५० ) अनुपात्त गुणनिमित्तक क्रियास्वरूपोत्प्रेक्षा (५१) उपात्तक्रियानिमित्तक क्रियास्वरूपोत्प्रेक्षा ( ५२ ) अनुपात्तक्रियानिमित्तक क्रियास्वरूपोत्प्रेक्षा (५३) उपात्तगुणनिमित्तक क्रियाभावस्वरूपोत्प्रेक्षा (५४) अनुपात्तगुणनिमित्तक क्रियाभावस्वरूपोत्प्रेक्षा (५५) उपात्तक्रियानिमित्तक क्रियाभावस्वरूपात्प्रेक्षा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #24
--------------------------------------------------------------------------
________________
२३
भूमिका. ( ५६ ) अनुपात्तक्रियानिमित्तक क्रियाभावस्वरूपोत्प्रेक्षा (१७ ) उपात्तगुणनिमित्तक क्रियाहेतत्प्रेक्षा (५८) अनुपात्तगुणनिमित्तक क्रियाहेतृत्प्रेक्षा (५९) उपात्तक्रियानिमित्तक क्रियाहेतृत्प्रेक्षा (६० ) अनुपात्तक्रियानिमित्तक क्रियाहेतृत्प्रेक्षा (६१) उपात्तगुणनिमित्तक क्रियाभावहेतूत्प्रेक्षा (६२) अनुपात्तगुणनिमित्तक क्रियाभावहेतृत्प्रेक्षा (६३) उपात्तक्रियानिमित्तक क्रियाभावहेतृत्प्रेक्षा (६४ ) अनुपात्तक्रियानिमित्तक क्रियाभावहेतृत्प्रेक्षा (६५) उपात्तगुणनिमित्तक क्रियाफलोत्प्रेक्षा (१६) अनुपात्तगुणनिमित्तक क्रियाफलोत्प्रेक्षा (६७ ) उपात्तक्रियानिमित्तक क्रियाफलोत्प्रेक्षा (६८) अनुपात्तक्रियानिमित्तक क्रियाफलोत्प्रेक्षा (६९ ) उपात्तगुणनिमित्तक क्रियाभावफलोत्प्रेक्षा (७० ) अनुपात्तगुणनिमित्तक क्रियाभावफलोत्प्रेक्षा ( ७१ ) उपात्तक्रियानिमित्तक क्रियाभावफलोत्प्रेक्षा ( ७२ ) अनुपात्तक्रियानिमित्तक क्रियाभाव फलोत्प्रेक्षा (७३) उपात्तगुणनिमित्तक द्रव्यस्वरूपोत्प्रेक्षा (७४ ) अनुपात्तगुणनिमित्तक द्रव्यस्वरूपोत्प्रेक्षा ( ७५ ) उपात्तक्रियानिमित्तक द्रव्यस्वरूपोत्प्रेक्षा ( ७६ ) अनुपात्तक्रियानिमित्तक द्रव्यस्वरूपोत्प्रेक्षा (७७ ) उपात्तगुणनिमित्तक द्रव्याभावस्वरूपोत्प्रेक्षा (७८ ) अनुपात्तगुणनिमित्तक द्रव्याभावस्वरूपोत्प्रेक्षा (७९ ) उपात्तक्रियानिमित्तक द्रव्याभावस्वरूपोत्प्रेक्षा (८. ) अनुपात्तक्रियानिमित्तक द्रव्यभावस्वरूपोत्प्रेक्षा (८१) उपात्तगुणनिमित्तक द्रव्यहेतृत्प्रेक्षा (८२ ) अनुपात्तगुणनिमित्तक द्रव्यहेतूत्प्रेक्षा (८३ ) उपात्तक्रियानिमित्तक द्रव्यहेतूत्प्रेक्षा (८४ ) अनुपात्तक्रियानिमित्तक द्रव्यहेतृत्प्रेक्षा (८५) उपात्तगुणनिमित्तक द्रव्याभावहेतूत्प्रेक्षा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #25
--------------------------------------------------------------------------
________________
भूमिका. (८६ ) अनुपात्तगुणनिमित्तक द्रव्याभावहेतृत्प्रेक्षा (८७) उपात्तक्रियानिमित्तक द्रव्याभावहेतृत्प्रेक्षा (८८) अनुपात्तक्रियानिमित्तक द्रव्याभावहेतत्प्रेक्षा ( ८९ ] उपात्तगुणनिमित्तक द्रव्यफलोत्प्रेक्षा (९०) अनुपात्तगुणनिमित्तक द्रव्यफलोत्प्रेक्षा (९१) उपात्तक्रियानिमित्तक द्रव्यफलोत्प्रेक्षा ( ९२ ) अनुपात्तंक्रियानिमित्तक द्रव्यफलोत्प्रेक्षा (९३ ) उपात्तगुणनिमित्तक द्रव्यभावफलोत्प्रेक्षा (९४ ) अनुपात्तगुणनिमित्तक द्रव्याभावफलोत्प्रेक्षा (९५ ) उपात्तक्रियानिमित्तक द्रव्याभावफलोत्प्रेक्षा (९६ ) अनुपात्तक्रियानिमित्तक द्रव्याभावफलोत्प्रेक्षा
इति षण्णवतयः । निमित्तस्यानुपात्तस्य क्रियात्वेन गुणत्वतः । द्वैराश्यापादकत्त्वं यद् याऽनुपात्तनिमित्तता ॥ फलहेतृत्प्रेक्षयोश्च विद्यानाथस्तु तद् द्वयम् ।
अनादृत्याह पञ्चाशत् भेदान् षडधिकानिह ॥ प्राधान्येनास्य विषयाः-प्रथमे विलासे नायकगुणा नायकभेदा नायिकाभेदाः। द्वितीये विलासे-वाचकादिशब्दभेदाः वाच्यार्थभेदाः कैशिक्यादिवृत्तिभेदाः वैदादिरीतिभेदाः ध्वनिहेतुमेदाउत्तममध्यमादिकाव्यभेदाः । तृतीये-ध्वनिभेदाः अगूढादयो गुणीभतव्यङ्गयभेदाः महाकाव्यादिलः क्षणम् । चतुर्थे-रसभेदाः स्थायिभावभेदाः विभावभेदाः अनुभावः स्तम्भादयः सात्विकभावभेदाः निर्वेदादयो न्यभिचारिभावभेदाः शृङ्गारचेष्टाभेदाः शृङ्गारावस्थाभेदाः । पञ्चमे-अवाचकादयः पददोषाः शब्दहीनादयो वाक्यदोषाः हेतुशून्यादयोऽर्थदोषाः ओजःप्रभृतयो गुणाः । षष्ठे-आरंभादिप्रकृतिकार्यावस्थापञ्चकम्, बीनादिप्रकृतिपञ्चकम्, मुखादिसन्धिपञ्चकम्, सन्धीनामङ्गभेदाः, विष्कं. भादयः सूच्यसूचनोपायाः, कथोद्धातयः प्रस्तावनाङ्गानि । सप्तमे-अनुप्रासादयः, शब्दालङ्काराः उपमादयोऽर्थालङ्काराः ।
प्राधान्येनास्य विषयानेवं दर्शयता मया । स्थूलदृष्टया दिदृक्षणां दिड्यात्रमुपदशितम् ॥ विस्तरस्तु विषयानुक्रमणिकायाम् ।
अस्मिन्निबन्धे नाटकप्रकरणे कृतिनायकनञ्जराजचरितानुबन्धितया ग्रामनमरादीनि कानिचिदुपर्वर्ण्यन्ते; तेषां स्थाननामादि विशदीक्रियते । ककुगिरिः-अयमधुना शिवगङ्गा इत्याख्यया
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #26
--------------------------------------------------------------------------
________________
भूमिका.
२५
1
रूयायमानं किमपि पुण्यक्षेत्रम्, अत्रार्चारूपेण सन्निहितः शङ्करो गङ्गाधर इत्याख्यया पार्वतीच वर्णाम्बाख्यया ख्यायते । इदंच क्षेत्रं कर्णाटकदेशे ( महीशूरराज्ये ) बेंगलूरनगरसमीपे वर्तते । नूतनपुरी-इयंच नगरी होसूरिति नाम्ना ख्यायते । इयंच बेंगलूरनगरस्य पूर्वस्यां दिशि प्रायो विंशतिक्रोशव्यवहिते प्रदेशे वर्तते । अस्याः समीपे प्रवहति दक्षिणपिनाकिनी —— सेयं नन्दीदुर्गतो दक्षिणस्यां दिशि प्रवहति, तत उच्यते दक्षिणपिनाकिनीति । भद्रगिरिः - अयं तु गिरिर्नूतनपुर्याः परिसरप्रदेश एव वर्तते, अत्र शिवालयः कश्चन महान् वर्तते । अस्मिन्नालये सुप्रतिष्ठितस्य भगवतः परमेश्वरस्य चूडेश्वर इत्यभिख्या, भवान्याश्च मरकताम्बेति । दोड्डरायसमुद्राग्रहार इति वीररायसमुद्राग्रहार इति चात्र निर्दिश्यमानावग्रहारौ प्रायो नूतनपुर्याः समीप एव स्याताम् । गरळपुरी— इयं नञ्जनगूडिति ख्यायते, महीशूरनगरस्य दक्षिणस्यां दिशि वर्तते । इदं महत्तरं शिवक्षेत्रम् ।
निबन्धोऽयं मद्र (मद्रास) नगरराजकीयसंस्कृत पुस्तकालयतो लब्धमशुद्धप्रायं पुस्तकमेकं सहायतयाऽवलम्ब्य समाश्रित्य च वडोदराराजकीय संस्कृत पुस्तकालयस्थं तालपत्र पुस्तकमीषदशुद्धं यथामति संशोध्य प्रकाशितम् । तत्र संशोधने प्रामादिकानि प्रस्खलनानि शुद्धिपत्रे परिहृतानि । प्रामादिकमपि प्रस्खलनं प्रस्खलनमेव ।
अथापि विदुषां चेतः परदोषपराङ्मुखम् । अल्पेनापि गुणांशेन प्रसादमुपयास्यति ॥
अपरं चेदमावेद्यते— अनेन निबन्धकारेण तत्र तत्र तत्तल्लक्षणवचनानि परकीयान्येव स्वकृतिमध्ये संग्रथ्यन्ते, न्याय्यं चैतत्, न हि लक्षणमन्यद्भवितुमर्हति तत् शास्त्रकारैः सर्वैरेव लक्षणनिरूपणसमये पूर्वपूर्ववचनान्येवोदाह्रियन्ते । किन्त्वयं प्रतापरुद्रयशोभूषणादेव च विशेषतो लक्षणवचनान्यनुवदति, तदयं नञ्जराजयशोभूषणं कुर्वन् प्रतापरुद्रयशोभूषणमेव विशेषतोऽनुस्मरति इति विज्ञायते । आकरानुक्रमणिकायामेतत् स्पष्टमुपलभ्येत । इदं चावधेयम् - ये निबन्धा आकरानुक्रमणिकायां लक्षणवचनानामन्यत्रोपलभ्यमानानामाकरतया निदर्शितास्ते तत्तदुपलब्धिस्थानतया समाहताः, तेष्वपि निबन्धे तु तन्निबन्धकारैः पूर्वनिबन्धतः समुद्धृत्योदाहृताः स्युर्नाम । एतत्कविकृतितो बहिर्भूता इत्येव तु ततो विज्ञेयम् ।
8
Shree Sudharmaswami Gyanbhandar-Umara, Surat
पं. कृष्णमाचार्यः संस्कृतपाठशालाप्रधानपण्डितः, वडताळ
www.umaragyanbhandar.com
Page #27
--------------------------------------------------------------------------
________________
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #28
--------------------------------------------------------------------------
________________
..
.
.
..
.
.
..
.
.
....
.
.
..
....
....
....
.
.
..
....
विषयानुक्रमणिका विलास:-(१) मङ्गलाचरणम् चिकीर्षितस्य निबन्धस्य विषयप्रयोजनादिनिरूपणपूर्वकमवतरणम्.... नायकगुणनिरूपणम् तत्र-औदार्यनिरूपणम् महाभाग्यनिरूपणम् महाकुलीनतानिरूपणम् वैदग्ध्यनिरूपणम् औज्वल्यनिरूपणम् शौर्यनिरूपणम् धार्मिकत्वनिरूपणम् महामहिमत्वनिरूपणम् पाण्डित्यनिरूपणम् नायकस्वरूपनिरूपणम् धीरोदात्तधीरोद्धतादिभेदेन नायकचातुर्विध्यम् धीरोदात्तस्वरूपनिरूपणम् धीरोद्धतस्वरूपनिरूपणम् धीरललितस्वरूपनिरूपणम् धीरशान्तस्वरूपनिरूपणम् शृङ्गारविषयकनायकानामनुक्लादिभेदेन चातुर्विध्यम् तत्र-अनुकूलनायकस्वरूपनिरूपणम् दक्षिणानायकस्वरूपनिरूपणम् शठ ( नायक ) स्वरूपनिरूपणम् धृष्टनायकस्वरूपनिरूपणम् नायकसहायानां पीठमर्दकादिभेदेन चातुर्विध्यम् तेषां लक्षणम् शृङ्गारनायिकानां स्वाधीनपतिकादिभेदेनाष्टविधत्वम् तासां लक्षणम् तत्र स्वाधीनपतिकाया उदाहरणम्
...
.
.
.
.
.
.
.
.
.
.
.
.
....
..
.
.
....
.
.
..
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #29
--------------------------------------------------------------------------
________________
विषयानुक्रमणिका
वासकसज्जिकाया उदाहरणम् विरहोत्कंठिताया उदाहरणम् विप्रलब्धाया उदाहरणम् खण्डिताया उदाहरणम् कलहान्तरिताया उदाहरणम् प्रोषितभर्तृकाया उदाहरणम् अभिसारिकाया उदाहरणम् नायकघटने नायिकानां सहायभूतदूत्यादिभेदः सामान्यतो नायिकानां मुग्धादिभेदेन त्रैविध्यम् तासां लक्षणम् तत्र-मुग्धाया उदाहरणम् मध्यमाया उदाहरणम् प्रौढाया उदाहरणम् गुणालङ्काराम्यां काव्यस्यालङ्कार्यतासमर्थनम् रसादितत्तत्प्राधान्यभेदः तत्र-रसप्राधान्यस्योदाहरणम् अलङ्कारप्राधान्योदाहरणम् वस्तुप्राधान्यस्योदाहरणम् शब्दस्फुरणार्थस्फुरणोभयस्फुरणभेदेन काव्यस्य त्रैविध्यम्, यथाक्रमं तत्तदुदाहरणं च नायकवर्णनप्रकारे द्वैविध्यनिरूपणम् नायकस्य स्वतःसिद्धत्वोत्पाद्यत्वभेदेन द्वैविध्यम्, उत्पाद्ये नायके प्रोक्तवर्णनद्वैविध्यस्य दुर्घटता
विलासः-(२) काव्यस्य पराभिमतलक्षणनिराकरणपूर्वकं लक्षणनिरूपणम् वाचकादिभेदेन शब्दत्रैविध्यम् वाच्यादिभेदेनार्थत्रैविध्यम् अभिधादिभेदेन वृत्तेस्त्रैविध्यम् तत्र अभिधास्वरूपनिरूपणं तद्विभजनम् तासां यथाक्रममुदाहरणं च लक्षणास्वरूपनिरूपणं तद्विभजनं तासां यथाक्रममुदाहरणं च .... व्यञ्जनास्वरूपनिरूपणं तद्विभजनं तासां यथाक्रममुदाहरणं च .... कैशिकीवृत्तिनिरूपणम्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #30
--------------------------------------------------------------------------
________________
विषयानुक्रमणिका
..::::
आरभटीवृत्तिनिरूपणम् भारतीवृत्तिनिरूपणम् सात्वतीवृत्तिनिरूपणम् मध्यमकैशिकीवृत्तिनिरूपणम् मध्यामारभटीनिरूपणम् कैशिक्यादिवृत्तीनां वैदादिरीतिभ्यो भेदोपपादनम् कैशिक्यादिवृत्तीनां शृङ्गारकरुणादिरसविशेषेषु विनियोगवर्णनम् .... रीतीनां स्वरूपम्, तस्य त्रैविध्यम् , तासां यथाक्रमं लक्षणमुदाहरणं च शय्यास्वरूपनिरूपणम् पाकस्वरूपनिरूपणम्, तस्य द्राक्षापाकनालिकेरपाकभेदेन द्वैविध्यम् यथाक्रमं ।
___ तयोर्लक्षणमुदाहरणं च काव्यस्योत्तममध्यमाधमभेदेन त्रैविध्यम व्यङ्गयप्राधान्याप्राधान्यनिरूपणम् चित्रस्य त्रैविध्यम् ध्वनिहेतुवैविध्यम् वक्तुर्ध्वनिहेतुतानिदर्शनम् बोध्यविशेषस्य ध्वनिहेतुता काकोर्ध्वनिहेतुता देशविशेषस्य ध्वनिहेतुता कालविशेषस्य ध्वनिहेतुता अन्यसन्निधानस्य ध्वनिहेतुता वाच्यस्य ध्वनिहेतुता प्रकरणस्य ध्वनिहेतुता चष्टाया ध्वनिहेतुता निर्विकारताया ध्वनिहेतुता
(विलासः-३) ध्वनिभेदाः ( शुद्धा ध्वनयः ३०)
.... २४-३२ तत्र-लक्षणामूलत्वेन ध्वनेद्वैविध्यम् लक्षणामूलध्वनेरर्थान्तरसङ्क्रमितवाच्य-अत्यन्ततिरस्कृतवाच्यभेदेन द्वैविध्यम् .... पदगतत्ववाक्यगतत्वाभ्यां तयोर्द्वयोः प्रत्येकं भेदेन चातुर्विध्यम् ....
...
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #31
--------------------------------------------------------------------------
________________
विषयानुक्रमणिका तत्र पदगतार्थान्तरसङ्क्रमितवाच्यनिरूपणम् पदगतात्यन्ततिरस्कृतवाच्यनिरूपणम् वाक्यगतार्थान्तरसङ्क्रमितवाच्यनिरूपणम् वाक्यगतात्यन्ततिरस्कृतवाच्यनिरूपणम् शक्तेः शब्दगतत्वार्थगतत्वोभयगतत्वभेदेन शक्तिमूलध्वनेत्रैविध्यम् । तत्र शब्दशक्तिमूलकध्वनेश्चातुर्विध्यम् अर्थशक्तिमूलकध्वनेरेकविंशतिविधत्वम् उभयशक्तिमूलकस्यैकविधत्वम् तत्र-पदगतशब्दशक्तिमूलकवस्तुध्वनिः पदगतशब्दशक्तिमूलकालङ्कारध्वनिभेदाः वाक्यगतशब्दशक्तिमूलकवस्तुध्वनिः वाक्यगतशब्दशक्तिमूलकालङ्कारध्वनिः स्वतःसिद्धार्थशक्तिमूलकवस्तुध्वनिनिरूपणम् वाक्ये तन्निरूपणम् स्वतः सिद्धार्थशक्तिमूलकवस्तुनाऽलङ्कारध्वनेः पदे निरूपणम् वाक्ये तन्निरूपणम् स्वतः सिद्धार्थशक्तिमूलकालङ्कारेणालङ्कारध्वनेः पदे निरूपणम् वाक्ये तन्निरूपणम् स्वतः सिद्धार्थशक्तिमूलालङ्कारेण वस्तुध्वनेः पदे निरूपणम् वाक्ये तन्निरूपणम् कविप्रौढोक्तिसिद्धार्थशक्तिमूलवस्तुध्वनेः पदे निरूपणम् वाक्ये तन्निरूपणम् कविप्रौढोक्तिसिद्धार्थशक्तिमूलकवस्तुनाऽलङ्कारध्वनेः पदे निरूपणम् वाक्ये तन्निरूपणम् कविप्रौढोक्तिसिद्धार्थशक्तिमूलकालङ्कारेणालङ्कारध्वनेः पदे निरूपणम् वाक्ये तन्निरूपणम् कविप्रौढोक्तिसिद्धार्थशक्तिमूलकालङ्कारेण वस्तुध्वनेः पदे निरूपणम् वाक्ये तन्निरूपणम् उभयशक्तिमूलकध्वनिनिरूपणम् रसादिध्वनेरसंलक्ष्यक्रमव्यङ्गयता गुणीभूतक्रमव्यङ्गयनिरूपणम्
.... ३२-३६ गुणीभावस्य अगूढादिभेदेन अष्टधा भेदः
....
३२
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #32
--------------------------------------------------------------------------
________________
..
.
.
२२
विषयानुक्रमणिका तत्रागूढे अर्थान्तरसङ्क्रमितवाच्यत्वेन अत्यन्ततिरस्कृतवाच्यत्वेन शब्दशक्तिमूलत्वेन अर्थशक्तिमूलत्वेन च भेदाः, यथाक्रमं तेषामुदाहरणम्
.... ३२-३३ अपराङ्गस्य व्यङ्ग्याङ्गत्वेन वाच्याङ्गत्वेन द्वैविध्यम् । तत्र व्यङ्गयाङ्गस्योदाहरणम् वाच्याङ्गस्य शब्दशक्तिमूलत्वार्थशक्तिमूलत्वाभ्यां द्वैविध्यम्, यथाक्रमं तयोरुदाहरणम् ३३--३४ अस्फुटस्योदाहरणम् सन्दिग्धप्राधान्यस्योदाहरणम् समप्राधान्यस्योदाहरणम् काक्वाऽऽक्षिप्तस्योदाहरणम् अरम्यस्योदाहरणम् महाकाव्यलक्षणम् महाकाव्यस्य त्रैविध्यम् उपकाव्यलक्षणम् क्षुद्रप्रबन्धलक्षणम् , तद्भेदाश्च
विलासः-(४) रसस्वरूपनिरूपणम् शृङ्गारादिरसभेदाः रत्यादीनां यथाक्रम शृङ्गारादिस्थायिभावता विभावलक्षणं आलम्बनविभावोद्दीपनविभावभेदेन तस्य द्वैविध्यम तयोर्लक्षणं च । उद्दीपनविभावस्य चातुर्विध्यम् अनुभावनिरूपणम् सात्त्विकभावभेदाः व्यभिचारिभावभेदाः रसाभासत्रैविध्यम् उदयप्रशमाद्यवस्थाभेदैर्भावस्य चातुर्विध्यम् तत्र भावोदयस्योदाहरणम् भावोपशमस्योदाहरणम् भावशबलतया उदाहरणम् भावसन्धेरुदाहरणम्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #33
--------------------------------------------------------------------------
________________
विषयानुक्रमणिका
....
शृङ्गारस्थायिभावस्य रतेः स्वरूपमुदाहरणं च । हास्यरसस्थायिभावस्य शोकस्य स्वरूपमुदाहरणं च करुणरसस्थायिभावस्य शोकस्य स्वरूपमुदाहरणं च रौद्ररसस्थायिभावस्य क्रोधस्य स्वरूपमुदाहरणं च वीररसस्थायिभावस्योत्साहस्य स्वरूपमुदाहरणं च भयानकरसस्थायिभावस्य भयस्य स्वरूपमुदाहरणं च बीभत्सरसस्थायिभावस्य जुगुप्सायाः स्वरूपमुदाहरणं च अद्भुतरसस्थायिभावस्य विस्मयस्य स्वरूपमुदाहरणं च शान्तरसस्थायिभावस्य शमस्य स्वरूपमुदाहरणं च आलम्बनविभावस्योदाहरणम् उद्दीपनविभावस्योदाहरणम् अनुमावस्योदाहरणम् सात्त्विकभावानां स्वरूपमुदाहरणं च तत्र-स्तम्भस्य स्वरूपमुदाहरण च प्रलयस्य स्वरूपमुदाहरणं च स्वेदस्य स्वरूपमुदाहरणं च वैवर्ण्यस्य स्वरूपमुदाहरणं च वेपथोः स्वरूपमुदाहरणं च अश्रुम्वरूपमुदाहरणं च वैस्वर्यस्य स्वरूपमुदाहरणं च व्यभिचारिभावानां स्वरूपमुदाहरणं च तत्र-निवेदस्य स्वरूपमुदाहरणं च ग्लानेः स्वरूपमुदाहरणं च शङ्कायाः स्वरूपमुदाहरणं च असूयायाः स्वरूपमुदाहरणं च मदस्य स्वरूपमुदाहरणं च श्रमस्य स्वरूपमुदाहरणं च आलस्यस्य स्वरूपमुदाहरणं च दैन्यस्य स्वरूपमुदाहरणं च ध्यानस्य स्वरूपमुदाहरणं च मोहस्य स्वरूपमुदाहरणं च
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #34
--------------------------------------------------------------------------
________________
विषयानुक्रमणिका
.
स्मृतेः स्वरूपमुदाहरणं च धृतेः स्वरूपमुदाहरणं च ब्रीडायाः स्वरूपमुदाहरणं च चापलस्य स्वरूपमुदाहरणं च हर्षस्य स्वरूपमुदाहरणं च आवेगस्य स्वरूपमुदाहरणं च जाड्यस्य स्वरूपमुदाहरणं च गर्वस्य स्वरूपमुदाहरणं च विषादस्य स्वरूपमुदाहरणं च औत्सुक्यस्य स्वरूपमुदाहरणं च अपस्मारस्य स्वरूपमुदाहरणं च सुप्तेः स्वरूपमुदाहरणं च निबोधस्य स्वरूपमुदाहरणं च अमर्षस्य स्वरूपमुदाहरणं च अवहित्थायाः स्वरूपमुदाहरणं च उग्रतायाः स्वरूपमुदाहरणं च मतेः स्वरूपमुदाहरणं च व्याधेः स्वरूपमुदाहरणं च उन्मादस्य स्वरूपमुदाहरणं च मरणस्य स्वरूपमुदाहरणं च त्रासस्य स्वरूपमुदाहरणं च विकल्पस्य स्वरूपमुदाहरणं च भावहावादिभेदेन शृङ्गारचेष्टाया अष्टादशविधत्वम् तत्र-मावस्य स्वरूपमुदाहरणं च हावस्य स्वरूपमुदाहरणं च हेलायाः स्वरूपमुदाहरणं च माधुर्यस्य स्वरूपमुदाहरणं च धैर्यस्य स्वरूपमुदाहरणं च लीलायाः स्वरूपमुदाहरणं च विच्छित्तेः स्वरूपमुदाहरणं च विलासस्य स्वरूपमुदाहरणं च
..
.
....
....
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #35
--------------------------------------------------------------------------
________________
३४
विषयानुक्रमणिका
विभ्रमस्य स्वरूपमुदाहरणं च किलकिञ्चितस्य स्वरूपमुदाहरणं च मोट्टायितस्य स्वरूपमुदाहरणं च कुट्टमितस्य स्वरूपमुदाहरणं च बिब्बोकस्य स्वरूपमुदाहरणं च ललितस्य स्वरूपमुदाहरणं च कुतूहलस्य स्वरूपमुदाहरणं च चकितस्य स्वरूपमुदाहरणं च विहृतस्य स्वरूपमुदाहरणं च हसितस्य स्वरूपमुदाहरणं च शृङ्गारस्य द्वादशविधावस्थाभेदनिरूपणं तत्र चक्षुःप्रीतेः स्वरूपमुदाहरणं च मनःसङ्गस्य स्वरूपमुदाहरणं च सङ्कल्पस्य स्वरूपमुदाहरणं च प्रलापस्य स्वरूपमुदाहरणं च जागरस्य स्वरूपमुदाहरणं च कार्यस्थ स्वरूपमुदाहरणं च अरतेः स्वरूपमुदाहरणं च लज्जात्यागस्य स्वरूपमुदाहरणं च ज्वरस्य स्वरूपमुदाहरणं च | मूर्छायाः स्वरूपमुदाहरणं च सम्भोग-विप्रलम्भभेदेन शृङ्गारस्य द्वैविध्यम् सम्भोगशृङ्गारस्य स्वरूपमुदाहरणं च विप्रलम्भशृङ्गारस्य अभिलाषादिहेतुभेदेन चातुर्विध्यम्
अभिलाषस्य स्वरूपमुदाहरणं च ईर्ष्यायाः स्वरूपमुदाहरणं च विरहस्य स्वरूपमुदाहरणं च प्रवासस्य स्वरूपमुदाहरणं च
(विलासः-५) दोषनिरूपणम् दोषलक्षणम्
.... ५८-५९
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #36
--------------------------------------------------------------------------
________________
विषयानुक्रमणिका
अवाचकादिभेदेन पद्गतदोषाणां सप्तदशविधत्वम् तत्र—अवाचकच्युतसंस्कृतयोः स्वरूपमुदाहरणं च
परुष - सन्दिग्धयोः स्वरूपमुदाहरणं च असमर्थस्याश्लीलस्य च स्वरूपम्, अश्लीलस्य त्रैविध्यम, तेषामुदाहरणं च
विरुद्धमतिकृतः स्वरूपमुदाहरणं च अप्रयुक्तापुष्टार्थयोः स्वरूपमुदाहरणं च क्लिष्टनिरर्थकयोः स्वरूपमुदाहरणं च नेयार्थाप्रयोजकयोः स्वरूपमुदाहरणं च ग्राम्यगूढार्थयोः स्वरूपमुदाहरणं च अविमृष्टविधेयांशस्य स्वरूपमुदाहरणं च
अप्रतीतस्य स्वरूपमुदाहरणं च शब्दहीन - क्रमभ्रष्टादिभेदेन वाक्यदोषस्य चतुर्विंशतिविधता शब्दहीनस्य स्वरूपमुदाहरणं च क्रमभ्रष्टस्य स्वरूपमुदाहरणं च
पौनरुक्त्यस्योदाहरणम्
विसन्धिक-संबन्धवर्जित - यतिभ्रष्टानां स्वरूपमुदाहरणं च भिन्नलिङ्ग–भिन्नवचन—भग्नप्रक्रमाणां स्वरूपमुदाहरणं च
व्याकीर्णस्य स्वरूपमुदाहरणं च वाक्यसङ्कीर्णस्य स्वरूपमुदाहरणं च वाक्यान्तरसंकीर्णस्य स्वरूपदाहरणं च
अरीतिकस्य स्वरूपमुदाहरणं च अधिकोपमस्य स्वरूपमुदाहरणं च लुप्तविसर्गकस्य स्वरूपम्
न्यूनपदस्य स्वरूपमुदाहरणं च
अधिकपद-छन्दोभङ्ग – समाप्तपुनरात्तानां स्वरूपमुदाहरणं च
अशरीरस्य स्वरूपमुदाहरणं च
अपूर्णस्य स्वरूपमुदाहरणं च पतत्प्रकर्षस्य स्वरूपमुदाहरणं च अपदस्थ समासस्य स्वरूपमुदाहरणं च अर्थदोषाः
तत्र हेतु शून्यस्य स्वरूपमुदाहरणं च
....
Shree Sudharmaswami Gyanbhandar-Umara, Surat
0.00
....
1403
....
....
0102
....
....
...
....
0.00
1201
2003
....
****
....
2005
....
....
....
....
....
....
....
...
....
9366
301
...
....
....
३५.
५८
99
५८-५९
५९
35
""
६०
""
""
""
६ १
RAR
६२
39
""
99
६३
""
59
६४
99
39
"
97
६५
64
17
६६-६८
૧
www.umaragyanbhandar.com
Page #37
--------------------------------------------------------------------------
________________
३६
न्याहतार्थस्य स्वरूपमुदाहरणं च ग्राम्यस्य स्वरूपं तद्भेदस्तदुदाहरणं च अश्लीलस्य स्वरूपमुदाहरणं च सहचरच्युतस्य स्वरूपमुदाहरणं च अक्रमस्य स्वरूपमुदाहरण च अनुचितस्य स्वरूपमुदाहरणं च अपार्थस्य स्वरूपमुदाहरणं च न्यूनासिद्धोपमयोः स्वरूपमुदाहरणं च
निबन्धान्तरोक्तानां निरलङ्कारादिदोषाणां स्वरूपमुदाहरणं च
अप्रतीतादेर्दोषस्य क्वचित् स्थलविशेषे अदोषत्वोपपादनम्
गुणनिरूपणम्
विषयानुक्रमणिका
गुणलक्षणम्
माधुर्यौः प्रसादादिभेदेन गुणानां चतुर्विंशतिविधत्वम् गुणविभजने पक्षभेदाः
माधुर्यस्य स्वरूपमुदाहरणं च
ओजसः स्वरूपमुदाहरणं च
प्रसादस्य स्वरूपमुदाहरणं च
माधुर्यादिगुणत्रयस्यास्यैव भामहाभिमतत्वोपपादनम्
अर्थव्यक्तेः स्वरूपमुदाहरणं च उदारताया उदात्ततायाश्च स्वरूपमुदाहरणं च सुकुमारत्वस्य स्वरूपमुदाहरणं च समत्वस्य स्वरूपमुदाहरणं च
श्लेषस्य स्वरूपमुदाहरणं च कान्तेः स्वरूपमुदाहरणं च
माधुर्यप्रभृतिकान्तिपर्यन्तानां दशानामेतेषामेव वामनाद्यभिमतता सौक्ष्म्य—–गत्योः स्वरूपमुदाहरणं च
विस्तरस्य स्वरूपमुदाहरणं च
संक्षेपस्य स्वरूपमुदाहरणं च सौशब्दस्य स्वरूपमुदाहरणं च भाविकस्य स्वरूपमुदाहरणं च प्रेयसः स्वरूपमुदाहरणं च
Shree Sudharmaswami Gyanbhandar-Umara, Surat
⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀
...
::
...
...
⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀
: : : : : : : :
...
...
...
...
:
::
:::
: :: :: :
६६
""
६७
""
19
""
"
६८
"
६९
६९-७३
६९
56
35
""
""
७०
14
22
"
""
७१
""
ง ง
""
""
= 19
७२
99
35
""
www.umaragyanbhandar.com
Page #38
--------------------------------------------------------------------------
________________
विषयानुक्रमणिका समाधेः स्वरूपमुदाहरणं च गाम्भीर्यस्य स्वरूपमुदाहरणं च प्रौढेः स्वरूपमुदाहरणं च उक्तेः स्वरूपमुदाहरणं च रीतेः स्वरूपमुदाहरणं च संमितत्वस्य स्वरूपमुदाहरणं च उक्तानामेतेषां चतुर्विंशतिगुणानां भोजराजाघभिमतत्वम् गुणानामधंगतत्वपक्षस्य सङ्घटनाश्रयत्वपक्षस्य च निरूपणम् तयोः सङ्घटनाश्रयत्वपक्षस्यैव युक्तता निरुक्तेषु गुणेषु मध्ये केषाञ्चित्स्वत एवातिशयहेतुतया गुणत्वम् , केषाञ्चिदोषपरिहाररूपतया गुणत्वमिति वैलक्षण्यनिरूपणम् ।
विलासः-(६) नाट्यलक्षणम् रूपकलक्षणम् नाटक-प्रकरणादिभेदेन रूपकस्य दशविधत्वम् वस्तुनेतृरसभेदस्य रूपकभेदकता प्रख्यातोत्पाद्यमिश्रभेदेन वस्तुनस्वैविध्यम् नाटके प्रतिनियतो वस्त्वादिभेदः शृङ्गारवीरनायकयोलक्षणम् प्रकरणे नियतो वस्त्वादिभेदः भाणे प्रतिनियतो वस्त्वादिभेदः हास्यरसनायकलक्षणम् डिमे प्रतिनियतो वस्त्वादिभेदः व्यायोगे नियतो वस्त्वादिभेदः समवकारे प्रतिनियतो वस्त्वादिभेदः वीथ्यां प्रतिनियतो वस्त्वादिभेदः अङ्के प्रतिनियतो वस्त्वादिभेदः करुणनायकलक्षणम् रौद्ररसादिनायकानां लक्षणम् नायकप्रतिनायकभेदेन द्वैविध्यम्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #39
--------------------------------------------------------------------------
________________
३८
विषयानुक्रमणिका
उपनायकस्वरूपम् आरम्भादिभेदेनार्थावस्थायाः पञ्चविघत्वम् बीजादिभेदेन अर्थप्रकृतेः पञ्चविधत्वम् सन्धिलक्षणम् सन्धेः पञ्चधा विभाजनम् मुखसन्धेः स्वरूपं तदङ्गानि प्रतिमुखसन्धेः स्वरूपं तदङ्गानि गर्भसन्धेः स्वरूपं तदङ्गानि विमर्शसन्धेः स्वरूपं तदङ्गानि (१३)
... ७८-७९ निर्वहणसन्धिस्तदङ्गानि ( १४ ) तत्तत्सन्धावणभतेषु केषाश्चिदेवावश्यं तत्र तत्र प्रयोज्यत्वमन्येषां यथासम्भवं प्रयोज्यत्वम्, प्रयोगे क्रमस्याविवक्षितत्वं च] नाटके वस्तुनः सूच्यासूच्यभेदेन द्वैविध्यम् विष्कम्भादिभेदेन सूच्यसूचनोपायानां पञ्चविधत्वम् शुद्धमिश्रमेदेन विष्कम्भस्य द्वैविध्यम् चलिकायाः स्वरूपं तद्भेदश्च अङ्कस्य स्वरूपम् अङ्कावतरणलक्षणम् प्रवेशकलक्षणम् असूच्यस्य दृश्यश्राव्यभेदेन द्वैविध्यम् श्रान्यस्य स्वगतप्रकाशभेदेन द्वैविध्यम् जनान्तिक-अपवारितक-आकाशभाषितानां लक्षणम् अङ्कस्वरूपम् आमुखलक्षणम् कथोद्धातादिभेदेन मुखाङ्गस्य त्रैविध्यम् सूत्रधारलक्षणम् नटीलक्षणम् पारिपार्श्वकलक्षणम् विदूषकलक्षणम् सूत्रधारकार्यनिरूपणम् कथोद्धातादेरामुखाङ्गत्रयस्य निरूपणम्
८२-८३
: :: ::
०-८१
:: :: :: :: :: :: :
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #40
--------------------------------------------------------------------------
________________
नेपथ्यस्वरूपनिरूपणम् नेपथ्यस्य पुस्तादिभेदेन त्रैविध्यम्
पुस्तादेर्नैपथ्यस्य स्वरूपम्
वीथ्यङ्गानां उद्धात्यकादिभेदेन त्रयोदशविधत्वम्
उद्धात्यकादीनां प्रस्तावनायां यथासम्भवं प्रयोज्यता ध्रुवानान्दीस्वरूपनिरूपणम् पृर्वर्रङ्गस्वरूपनिरूपणम् कर्तव्यम्
पात्रभेदेन संस्कृतप्राकृतभाषाभेदस्य विनियोज्यता नाटकादिदशरूपक स्वरूपविवरणम्
व्याहारस्योदाहरणं स्वरूपं च त्रिगतस्योदाहरणं स्वरूपं च
विषयानुक्रमणिका
असत्प्रलापस्योदाहरणं स्वरूपं च मृदवस्योदाहरणं स्वरूपं च
कथोद्धातस्योदाहरणम् प्रयोगातिशयस्योदाहरणम्
साङ्गस्य नाटकस्योदाहरणरूपं चन्द्रकलाकल्याणाख्यनाटकप्रकरणम्...
तत्र नान्द्या उदाहरणम् छलनस्य स्वरूपमुदाहरणं च रसाधनस्योदाहरणम् प्रपञ्चस्योदाहरणं स्वरूपं च नालिकाया उदाहरणं स्वरूपं च अधिबलस्योदाहरणं स्वरूपं च
वाक्केलेरुदाहरणं स्वरूपं च उद्धात्यकस्योदाहरणं स्वरूपं च अवलगितस्योदाहरणं स्वरूपं च गण्डस्योदाहरणं स्वरूपं च अवस्यन्दितस्योदाहरणं स्वरूपं च
उपक्षेपस्योदाहरणम् स्वरूपं च परिकरस्योदाहरणं स्वरूपं च
परिन्यासस्योदाहरणं स्वरूपं च
⠀⠀⠀
Shree Sudharmaswami Gyanbhandar-Umara, Surat
...
...
⠀⠀⠀⠀
...
...
...
...
...
www
: : : :
...
:
: : :
...
...
...
:::::
३९
८४-८६
...८७-१५४
:::::
८३
***
"
८४
""
"
८७
77
27
८८
* * V = 0
८९
"
"
,,
""
९१
"
"
"
९२
"
९३
www.umaragyanbhandar.com
Page #41
--------------------------------------------------------------------------
________________
विषयानुक्रमणिका
१०७
युक्तेख्दाहरणम् स्वरूपं च परिभावनस्य स्वरूपमुदाहरणं च विलोभनस्य स्वरूपमुदाहरणं च प्राप्तेरुदाहरणम् स्वरूपं च विधानस्योदाहरणम् स्वरूपं च समाधानस्योदाहरणम् स्वरूपं च उद्भेदस्य स्वरूपमुदाहरणं च भेदस्योदाहरणं स्वरूपं च करणस्योदाहरणं स्वरूपं च बिन्दोरुदाहरणं स्वरूपं च प्रतिमुखस्वरूपम् परिसर्पस्योदाहरणम् विलासस्योदाहरणं स्वरूपं च विधुतस्य स्वरूपमुदाहरणं च वर्णसंहारस्योदाहरणं स्वरूपं च शमस्योदाहरणं स्वरूपं च पर्युपासनस्योदाहरणं स्वरूपं च नर्मण उदाहरणं स्वरूपं च नर्मद्युतेरुदाहरणं स्वरूपं च निरोधस्योदाहरणं स्वरूपं च प्रगमस्योदाहरणं स्वरूपं च वज्रस्योदाहरणं स्वरूपं च उपन्यासस्योदाहणं स्वरूपं च पुष्पस्योदाहरणं स्वरूपं च प्रयत्नस्योदाहरणं स्वरूपं च गर्भसन्धेः स्वरूपम्। मार्गस्योदाहरणं स्वरूपं च संभ्रमस्योदाहरणं स्वरूपं च अधिबलस्योदाहरणं स्वरूपं च अभूताहरणस्योदाहरणं स्वरुपं च पताकास्थानकस्य स्वरूपम्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #42
--------------------------------------------------------------------------
________________
क्रमस्योदाहरणं स्वरूपं च
प्रवेशकस्य स्वरूपम् उदाहरणस्योदाहरणं स्वरूपं च रूपस्योदाहरणं स्वरूपं च संग्रहस्योदाहरणं स्वरूपं च अनुमानस्योदाहरणं स्वरूपं च उद्वेगस्योदाहरणं स्वरूपं च
तोटकस्योदाहरणं स्वरूपं च
प्राप्त्याशाया उदाहरणं स्वरूपं च
आक्षेपस्योदाहरणं स्वरूपं च
विमर्शसन्धेरुदाहरणं स्वरूपं च अपवादस्योदाहरणं स्वरूपं च संफेटस्योदाहरणम् स्वरूपं च
विद्रवस्य स्वरूपमुदाहरणं च द्रवस्योदाहरणं स्वरूपं च तेरुदाहरणं स्वरूपं च व्यवसायस्योदाहरणं स्वरूपं च
छलनस्योदाहरणं स्वरूपं च
प्रसङ्गस्योदाहरणं स्वरूपं च
विचलनस्योदाहरणं स्वरूपं च
विरोधनस्योदाहरणं स्वरूपं च
प्ररोचनाया उदाहरणं स्वरूपं च आदानस्योदाहरणं स्वरूपं च
शक्तेरुदाहरणं स्वरूपं च नियताप्तेरुदाहरणं स्वरूपं च
प्रकर्याः स्वरूपम् निर्णयस्योदाहरणं स्वरूपं च विरोधस्योदाहरणं स्वरूपं च निर्वहणसन्धेरुदाहरणं स्वरूपं च
सन्धेरुदाहरणं स्वरूपं च
स्थितेरुदाहरणम् स्वरूपं च ६
विषयानुक्रमणिका
Shree Sudharmaswami Gyanbhandar-Umara, Surat
...
...
...
...
...
...
...
....
...
100
508
...
...
..
...
***
...
...
610
000
...
...
...
...
...
...
...
...
800
630
: :
...
⠀⠀⠀⠀⠀⠀
...
...
oor
...
⠀⠀⠀⠀⠀
४१
900
१२१
1
"
"
१२२
97
१२३
१२५
१३४
१३५
"
१३६
"
१३७ - १३८
१३८
"
"
""
"
१३७
...१४२-१४३
. १४३-१४४
"
१३९
१४१
१४२
१४४
१४६
""
"
१४७
"
www.umaragyanbhandar.com
Page #43
--------------------------------------------------------------------------
________________
४२
उपगूहनस्योदाहरणं स्वरूपं च आभाषणस्योदाहरणं स्वरूपं च
परिभाषणस्योदाहरणं स्वरूपं च ग्रथनस्योदाहरणं स्वरूपं च पूर्वभावस्योदाहरणं स्वरूपं च
खण्डचूलिकायाः स्वरूपम् प्रसादस्योदाहरणं स्वरूपं च
समयस्योदाहरणं स्वरूपं च
उपसंहारस्योदाहरणं स्वरूपं च
फलागमस्योदाहरणं स्वरूपं च आनन्दस्योदाहरणं स्वरूपं च
भावादित्वभेदेश्वातुर्विध्यनिरूपणम्
अलङ्कारकक्षाविभागः
अलङ्काराणां परस्परवैलक्षण्यनिरूपणम् शब्दालङ्कारविभागनिरूपणम्
छेकानुप्रासनिरूपणम्
वृत्त्यनुप्रासनिरूपणम्
लाटानुप्रासनिरूपणम्
पुनरुक्तवदाभासनिरूपणम्
यमकस्वरूपनिरूपणम्
अष्टदलपद्मबन्धनिरूपणम्
विषयानुक्रमणिका
हारबन्धनिरूपणम्
अर्थालङ्काराः
उपमालङ्कारसामान्यलक्षणम्
...
Shree Sudharmaswami Gyanbhandar-Umara, Surat
...
...
...
...
...
...
::
:
कार्यस्योदाहरणं स्वरूपं च प्रशस्तेरुदाहरणं स्वरूपं च
( विलासः - ७ )
अलङ्कारसामान्यलक्षणनिरूपणम् शब्दगतत्वार्थगतत्वोभयगतत्वभेदेनालङ्कारस्य त्रैविध्यम्
अर्थालङ्काराणां प्रतीयमानवस्तुत्व-प्रतीयमानौपम्यत्व-प्रतीयमानरसभावादित्व-अस्फुटप्रतीयमानरस
...
...
...
...
१४७
... १४७-१४८
१४८
...
...
...
...
...
...
...
:
...
""
१४९
...
39
१५१
१५३
...
"
"
ܕܝ
39
१५४
१९४ - ११५
१५५ १५५-१५६ १५६-१६० १५६
29
""
१५७
19
""
१५७-१९९
१९९
१६०–२२३
१६०
www.umaragyanbhandar.com
Page #44
--------------------------------------------------------------------------
________________
Sasar
विषयानुक्रमणिका पूर्णोपमालुप्तोपमाभेदेनोपमालङ्कारस्य द्वैविध्यम् पूर्णोपमायाः श्रौती-आर्थीति द्वैविध्यनिरूपणम् श्रौत्या आर्थ्याश्च प्रत्येकं वाक्य- समास-तद्धितगतत्वभेदेन त्रैविध्यम् यथाक्रमं तासां षण्णामुदाहरणम् धर्ममात्रलुप्तायाः श्रौत्या वाक्यगतत्व--समासगतत्वाभ्यां द्वैविध्येन, आर्थ्यास्तस्या वाक्यगतत्वसमास
___ गतत्वतद्धितगतत्वैस्त्रैविध्येन, पञ्चविधत्वनिरूपणम् धर्मवाचकोभयलुप्तायाः सप्तविधतद्धितगतत्वेन समासगतत्वेन चाष्टविधायाः सोदाहरणं निरूपणम्
१६२-१६३ उपमानमात्रलुप्ताया वाक्यगतत्वसमासगतत्वाभ्यां द्वैविध्यं तदुदाहरणं च १६३- १६४ धर्मोपमानोभयलुप्ताया वाक्यगतत्वसमासगतत्वाभ्यां द्वैविध्यं तदुदाहरणं च केवलवाचकलुप्ताया निरूपणम् धर्मोपमानवाचकलुप्ताया निरूपणम् उपमाविभाजकभेदमात्रोपसंहारः मालिकोपमायाः स्वरूपमुदाहरणं च वस्तुप्रतिवस्तुभावेन विंबप्रतिबिंबभावेन चोपमाया भेदनिरूपणम् ... समस्तवस्तुविषयत्वैकदेशवर्तित्वभेदेन पुनरुपमाया द्वैविध्योपपादनम् अनन्वयालङ्कनरनिरूपणम् उपमेयोपमालङ्कारस्य लक्षणपरिष्करणम्
१६६-१६७ स्वकृते लक्षणपरिष्करणे मघुकाद्यभिप्रायविरोधाशङ्का तत्परिहारश्च प्रकारान्तरेण तल्लक्षणपरिष्करणम् उपमेयोपमाया उदाहरणम् स्मृतिमदलङ्कारनिरूपणम्
१६८-१६९ रूपकालङ्कारलक्षणविचारः
१६९- १७० सावयवत्वादिभेदेन रूपकालङ्कारस्य विभजनम् समस्तवस्तुविषयकसावयवरूपकनिरूपणम् एकदेशवर्तिसावयव रूपकनिरूपणम् केवलनिरवयवरूपकालङ्कारनिरूपणम् निरवयवमालारूपकालङ्कारनिरूपणम् श्लिष्टनिबन्धनकेवलपरम्परितरूपकालङ्कारनिरूपणम् श्लिष्टनिबन्धनमालापरम्परितरूपकालङ्कारनिरूपणम्
...
"
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #45
--------------------------------------------------------------------------
________________
४४
१७१
१७२
१७३-१७४
१७४ ... १७४ ... १७५
१७५-१७६ __ १७६
विषयानुक्रमणिका अश्लिष्टनिबन्धनकेवलपरम्परितरूपकालङ्कारनिरूपणम् अश्लिष्टीनबन्धनमालापरम्परितरूपकालङ्कारनिरूपणम् परिणामालङ्कारनिरूपणम् सन्देहालङ्कारनिरूपणम् भ्रान्तिमदलङ्कारनिरूपणम् अपह्नवालङ्कारनिरूपणम् उल्लेखालङ्कारनिरूपणम् उत्प्रेक्षालङ्कारलक्षणम् उत्प्रेक्षाविभजनम् उत्प्रेक्षालङ्कारस्य अतिशयोक्त्यलङ्काराद्भेदसमर्थनम् उपात्तगुणनिमित्तकजातिभावस्वरूपोत्प्रेक्षा अनुपात्तगुणक्रियानिमित्तकनातिमावस्वरूपोत्प्रेक्षा उपात्तक्रियानिमित्तकजातिभावस्वरूपोत्प्रेक्षा जातिभावफलोत्प्रेक्षा जातिभावहेतूत्प्रेक्षा च अनुपात्तनिमित्तकजात्यमावफलोत्प्रेक्षा जात्यभावहेतृत्प्रेक्षा गुणस्वरूपोत्प्रेक्षा गुणहेत्त्प्रेक्षा गुणभावफलोत्प्रेक्षा क्रियास्वरूपोत्प्रेक्षा क्रियाहेतृत्प्रेक्षा क्रियाभावफलोत्प्रेक्षा गुणाभावस्वरूपोत्प्रेक्षा गुणाभावहेतृत्प्रेक्षा गुणाभावफलोत्प्रेक्षा क्रियाऽभावस्वरूपोत्प्रेक्षा क्रियाऽभावहेतृत्प्रेक्षा क्रियाऽमावफलोत्प्रेक्षा द्रव्यस्वरूपोत्प्रेक्षा द्रव्यहेतृत्प्रेक्षा
...
१७७
१७८
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #46
--------------------------------------------------------------------------
________________
द्रव्य फलोत्प्रेक्षा
द्रव्याभावहेतूत्प्रेक्षा द्रव्याभावस्वरूपोत्प्रेक्षा
द्रव्याभावहेतूत्प्रेक्षा
द्रव्याभावफलोत्प्रेक्षा
अतिशयोक्त्यलङ्कारलक्षणम् अतिशयोक्त्यलङ्कारस्य षड्डित्वेन विभजनम् अभेदे भेदकथनलक्षणातिशयोक्तिः भेदेऽप्यभेदकथनलक्षणातिशयोक्तिः अयोगे योगकथनलक्षणातिशयोक्तिः योगेप्ययोगकथनलक्षणातिशयोक्तिः कार्यकारणयोरेककालापत्तिलक्षणातिशयोक्तिः
कार्यकारणपौर्वापर्यव्यत्ययलक्षणातिशयोक्तिः सहोत्तत्यलङ्कारनिरूपणम्
विनोक्त्यलङ्कारनिरूपणम् समासोत्तत्यलङ्कारलक्षणनिरूपणम्
वक्रोक्त्यलङ्कारः
स्वभावोक्त्यलङ्कारः
व्याजोत्तत्यलङ्कारः
विषयानुक्रमणिका
व्याजोत्यलङ्कारस्यापह्नवालङ्काराद्भेदसमर्थनम्
मीलनालङ्कारनिरूपणम्
तद्गुणालङ्कारनिरूपणम् अतद्गुणालङ्कारनिरूपणम्
विरोधाभासालङ्कारसामान्यलक्षणम् विरोधाभासालङ्कारस्य दशविधत्वम् दशविधानां तेषां प्रत्येकमुदाहरणम्
...
Shree Sudharmaswami Gyanbhandar-Umara, Surat
: : :
...
...
...
समासोत्त्यलङ्कारस्य परिणामालङ्कारेऽन्तर्भावाशङ्कानिरसनम् श्लिष्टविशेषणसाम्यविशेषणसाधारण्य - औपम्यगर्भत्वभेदैः समासोक्तेस्त्रैविध्यनिरूपणम् समासोक्तौ बीजभूतस्य समारोपस्य चातुर्विध्यकथनम् चतुर्णां समारोपाणां यथाक्रममुदाहरणानि
...
⠀⠀⠀
...
...
...
...
...
...
...
ww
: : : : : :
...
...
B-0
...
...
१८१-१८२
१८२
:: ::
४५
...
१८०
***
,"
"
...
""
१८१
""
""
१८३
१८३-१८४
१८४
१८५
99
""
""
""
१८६
१८६-१८७
१८७
१८८
"1
""
""
१८९
१९०
:7
१९०
१९० - १९१ १९१-१९२
www.umaragyanbhandar.com
Page #47
--------------------------------------------------------------------------
________________
विषयानुक्रमाणिका
विशेषालङ्कारनिरूपणम्
१९३ अधिकालङ्कारनिरूपणम्
... १९४ विभावनालङ्कार-विशेषोक्त्यलङ्कारयोर्निरूपणम्
१९४-१९५ असङ्गत्यलङ्कारनिरूपणम्
.... १९५ विचित्रालङ्कारनिरूपणम्
अन्योन्यालङ्कारनिरूपणम् विषमालङ्कारनिरूपणम् समालङ्कारनिरूपणम्
१९६-१९७ तुल्ययोगितालङ्कारलक्षणम् द्रव्य-तदभाव-गुण-तदभाव-क्रिया-तदभावभेदेन भिन्नानां षण्णां धर्माणां प्रत्येकं
प्रकृतगतत्वाप्रकृतगतत्वभेदेन तुल्ययोगिताया द्वादशविधत्वम् , तेषामुदाहरणं च १९७-१९८ दीपकालङ्कारलक्षणम्
... १९८ पराभिमतदीपकालङ्कारषाडिध्यस्थ निरसनम् प्रकारान्तरेण दीपकालङ्कारस्य षाडिध्योपपादनम् तेषामुदाहरणम्
१९८-१९९ प्रतिवस्तूपमालङ्कारः
... १९९ दृष्टान्तालङ्कारः
१९९-२०० निदर्शनालङ्कारः
२००-२०१ व्यतिरेकालङ्कारः
.... २०१ श्लेषालङ्कारः
२०१-२०२ परिकरालङ्कारः
... २०३ आक्षेपालङ्कारः
२०३-२०४ व्याजोक्त्यलङ्कारः
२०४-२०५ अप्रस्तुतप्रशंसालङ्कारः
२०५-२०७ प्रस्तुताङ्कुरालङ्कारः
२०७-२०८ पयायोक्त्यलङ्कारः
.... २०० प्रतीपालङ्कारः
२०८-२०९ अनुमानालङ्कारः
२०९-२१० कान्यलिङ्गालङ्कारः
... २१८ अर्थान्तरन्यासालङ्कारः
२१०-२११
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #48
--------------------------------------------------------------------------
________________
विषयानुक्रमणिका
४७
... २११ २११-२१२ २१२-२१३ ... २१३ ... २१४
२१४-२१५ ... २१५
२१५-२१६ ... २१६
यथासङ्ख्यालङ्कारः अर्थापत्यलङ्कारः परिसङ्ख्यालङ्कारः उत्तरालङ्कारः विकल्पालङ्कारः समुच्चयालङ्कारः तत्करालङ्कारः समाध्यलङ्कारः भाविकालङ्कारः प्रत्यनीकालङ्कारः व्याघातालङ्कारः पर्यायालङ्कारः सूक्ष्मालङ्कारः उदात्तालङ्कारः परिवृत्त्यलङ्कारः लोकोक्त्यलङ्कारः छेकोक्त्यलङ्कारः कारणमालालङ्कारः एकावल्यलङ्कारः मालादीपकालङ्कारः संसृष्टयलङ्कारसामान्यलक्षणम् शब्दालङ्कारयोः संसृष्टिः अर्थालङ्कारयोः संसृष्टिः शब्दार्थालङ्कारसंसृष्टिः सङ्करालङ्कारसामान्यलक्षणम् सङ्करालङ्कारविभेदाः
२१६-२१७ ... २१७
२१७-२१८ ... २१८ २१८-२१९ ... २१९
...
२२०
२२०-२२१ ... २२१ ... "
२२१-२२३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #49
--------------------------------------------------------------------------
________________
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #50
--------------------------------------------------------------------------
________________
ॐ
नञ्जराजयशोभूषणम्
वन्देऽहं वन्दनीयानां वन्द्यां वाचामधीश्वरीम् कामिता शेष कल्याणकल्पनाकल्पवल्लिकाम् ॥ १ ॥ यद्वीक्षाञ्चलकल्पिता हरिहरब्रह्मादयो निर्जराः
यस्यैक्यं समुपासते च कतिचित्तत्त्वं महायोगिनः । विश्वाकारतया चिराय समभूदीशोऽपि यस्य त्विषा तच्छम्भोरनपायधाम किमपि प्रस्तोतुमीशे हृदि ॥ २ ॥ चिदाकाराय शुद्धाय सर्वविद्याविधायिने ।
योगानन्दयतीन्द्राय सान्द्राय गुरवे नमः ॥ ३ ॥ शिवरामसुधीसुनोर्नरसिंहकवेः कृतिः ।
नञ्जराजगुणग्रामैर्भूषितैर्भुवि दीव्यतु ॥ ४ ॥ नवं वा प्राचीनं भवतु ननु काव्यं सुचरितं रसस्यन्दि स्यात्तत्सहृदयचमत्कारि भवति । सुधापारावारो निवसतु चिरत्नोऽपि सरसो
न रुच्यः किं तस्मादपि जगति राकाहिमरुचिः ॥ ५ ॥ रसालङ्काराद्यैर्ध्वनिभिरपि कैश्चित् सुरभिलैः
प्रगीयन्ते काश्चित् भुवि कवयतां साधु कृतयः । इयं चास्माकीना भुवनजननीपादकमल
प्रणामप्राचुर्याद्वहतु महतामादरभरम् ॥ ६ ॥ शरत्फुल्लन्मल्लीविगलितमधूलीर सरमा
धुरीणा मद्राणी सुखयतितरामेव सुधियः । विघत्ते किं तोषं जगति बधिराणामिह नटद्वधूटीसाटोपस्फुरितमणिकाञ्चीकलरवः ॥ ७ ॥ गुणा भूषायन्ते सहजमधुरा नञ्जन्नृपतेः
कृतेरस्या एते जगति [हि ] धुरीणा अपि तया ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #51
--------------------------------------------------------------------------
________________
नञ्जराजयशोभूषणम् ।
[विलास. १ ततः सैषा भूयः स्रगिव [सुम ] सौरभ्यभरिता
कवीनामानन्दं जनयतु जगद्रञ्जयतु च ॥ ८॥ असङ्ख्येयास्तेऽमी कथमपि गुणा नञ्जनृपतेः
परिष्कत्तुं को वा प्रभवति तदल्पेन मनसा । तथाऽप्युद्दामोऽयं गुरुवरकृपासारविसरः ।
समुढेल-मा(लसर्पन ?) मुखरयनि मामेव बहुधा ॥९॥ अथास्य प्रबन्धस्य सुखादिरूपपुरुषार्थसाधकत्वाभावेनाकिश्चित्करत्वमेव, पुरुषार्थसाधकस्यैव जगदादरणीयत्वात्, काव्यालापांश्च वर्जयेदिति निषेधस्मरणाचेति चेत्, नैवम् । अस्य प्रबन्धस्य रामायणादेरिव महापुरुषगुणवर्णनपरतया सकलपुरुषार्थसाधकत्वेनोपादेयत्वाच । स च सरसपदबन्धसान्द्रतया कवेरपि निरवधिकानन्दसम्पादको भवति । उक्तं च जयदेवेन
"न ब्रह्मविद्या न च राज्यलक्ष्मीस्तथा यथेयं कविता कवीनाम् । लोकोत्तरे पुंसि निवेश्यमाना
पुत्रीव हर्ष हृदये करोति ॥” तथा च सकलकल्याणगुणतिलकनाराजचरितपवित्रितमिदं काव्यं जगदानन्दि भवत्येव । काव्यालापांश्च वर्जयेदिति निषेधस्मृतेरसत्काव्यविषयत्वेनादोषत्वाच । अथैते नायकगुणा निरूप्यन्ते
'उदारता महाभाग्यं कुलीनत्वं विदग्धता ।
औज्वल्यं च तथा शौर्य धार्मिकत्वादयो मताः ॥ तत्र
'विश्राणनैकशीलत्वमौदार्य तन्निगद्यते ।' पटुग्रैवेयाद्यैः परिमृदितमाणिक्यघटितैः __ कवीनां सन्दोहेष्वपि निजसमानेषु सदसि । सपक्षक्षोणीपाः क्षितिपतिलकं नञ्जनृपतिं
निरीक्ष्यासेवन्ते करतललसद्दानवलयम् ॥ अत्र भूषणादिविभवैः कवीनां सन्दोहेषु निजसमानेष्वित्यनेन तेषु स्वानु
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #52
--------------------------------------------------------------------------
________________
विलास.१]
नायकनिरूपणम् । गुणसकलवैभवविश्राणनप्रतिपादनान्निरन्तरदानकलाबद्धकङ्कणतया त्रिजगद्विलक्षणवदान्यता सूचिता भवति ।
'विश्वम्भराधिपत्त्यं यत्तन्महाभाग्यमुच्यते ।"
यथा
नानादेशगतावनीपमकुटीकेयूरसङ्घट्टित
स्वैरस्रस्तचिरत्नरत्नशकलान्यादाय सङ्कल्पितः। निःसङ्ख्यैर्नवभूषणैर्निजपतिप्रेमप्रमोदार्पितैः
स्तूयन्ते धनदावरोधनिवहेर्नञ्जक्षितीन्द्रश्रियः॥ अत्र कुबेरादिभ्यो भूयसी सम्पत्तिः सेवागतेषु राजसमाजेषु द्योत्यते । तथा बहुविधराजमण्डलविरचितसेवैकशालितया सर्वातिशयालुर्भाग्यातिशयो लक्ष्यते।
'महाकुलिनता नाम कुले महति सम्भवः ।' यथा
जातो यत्र सुधाकरोऽपि भगवान् सर्वज्ञचूडामणि
स्तेजोभिर्मधुसूदनस्य बहवो भूपाश्च संजज्ञिरे । निर्व्याजप्रतिपन्नदिव्यचरिते तस्मिन् कुले निर्मले ___ श्रीमान् नञ्जनपालकः सुकृतिनां भाग्यैः समुज्जृम्भते ॥ अत्र सर्वज्ञचूडामणेश्चन्द्रस्य मधुसूदनस्यांशभूतानां राज्ञां चोत्पत्त्याश्रयतया चास्य चन्द्रवंशस्य महत्ता प्रतिपादिता ।
'कृत्यवस्तुषु चातुर्य वैदग्ध्यं परिकीर्त्यते ।' यथा
अन्योन्यप्रथमानसङ्गरकलाकण्डूलदोर्मण्डल। भ्राम्यद्रीमकृपाणदर्शितमदारम्भप्रियम्भावुकाः । क्षोणीपाश्च दुरन्धराः पुनरमी सेवैकबडाशयाः
सङ्घीभूय चरन्ति नञ्जनृपते त्रप्रयाणोत्सवे ॥ अनान्योन्यबद्धवैराणामपि राज्ञामत्यन्तमैत्रीविधायके कृतिनायके कश्चन चातुर्यविशेषो व्यज्यते।
'रूपसम्पन्नदेहित्वमौज्ज्वल्यं तन्निगद्यते ।'
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #53
--------------------------------------------------------------------------
________________
नखराजयशोभूषणम् ।
[विलास. १
यथा
निसगैरुल्लासैनयनकुतुकं नञ्जनपति
यदि स्यात्पश्यन्ती मुषितहृदया मामिव रतिः । इतीवासौ कामः प्रशमितमदोदेलविभवः
स वैचित्र्यं धत्ते धनुरपि च पौष्पं सुमशरान् ॥ 'जगत्प्रकाशकारित्वं शौर्य तत्परिकीर्त्यते।'
यथा
समुद्भिन्नाः केचित्रिभुवनविभोर्नञ्जनृपते
विपक्षाणां जेतुर्घनबहुलतेजाहुतभुजः। अनेकब्रह्माण्डेष्वपि दुरवकाशेष्वनुदिनं
स्फुलिङ्गा एवामी कतिचन चरन्ति द्युमणयः ॥ अत्र अनेकब्रह्माण्डवर्तिद्युमणयो नञ्जनृपतेः प्रतापानलस्फुलिङ्गा एवेति रूपकोक्त्या महाप्रतापशालित्वमुक्तं भवति ।
'धर्मकायत्तचित्तत्वं धार्मिकत्वं निगद्यते ।' वात्सल्यादतिशीतलोऽपि शरणं प्राप्तेऽतिदीने जने
दृप्यत्सामरदुर्विरोधिदनक्रीडाप्रचण्डद्युतिः। अन्यस्त्रैणपराङ्मुखोऽपि रमते राज्यश्रिया प्रौढया
सोऽयं नञ्जमहीपतिर्भगवतो लीलावतारो हरेः॥ आदिशब्दान्महामहिमत्वपाण्डित्यादयः।
'तन्महामहिमत्वं स्याद्या पुनर्देवतात्मता ।' यथा
यः स्वाराज्यधुरन्धरेण हरिणा सङ्ससेवाक्रमो
येनास्तं गमितं क्षणेन सकलं रक्षाकुलं लीलया यः प्रेमैकनिकेतनं च शिवयोः स्वामी स एव स्वयं
सञ्जातो भुवि वीरभूपतिमणी नचक्षितीन्द्रात्मना । 'सर्वविद्याधिकत्त्वं यत्पाण्डित्यं तन्निगद्यते'।
यथा
स्वयं व्याख्यापीठीमधिवसति नक्षितिपतौ
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #54
--------------------------------------------------------------------------
________________
विलास. १]
नायकनिरूपणम् ।
प्रगल्भे वाग्देवीन वपुरुषरूपैकविभवे । भजन्ते सोल्लासप्रणय मधुराः संसदि कलाः शरीरिण्यः सर्वाः शिरसि कृतहस्ताञ्जलिपुटाः ॥ इति नायकगु गनिरूपणम् ।
अथ नायकस्वरूपं निरूप्यते । 'यशः प्रतापसुभगो धर्मकामार्थतत्परः । धुरन्धरो गुणाढ्यश्च नायकः परिकीर्त्तितः ' ॥
यशःप्रतापाभ्यां सुभगत्वं यथा
वीराग्रेसर वीर नञ्जनृपते त्वत्कीर्तिराकानिशा
रूट (नाथ ?) स्फूर्तिविमुद्रिते जलरुहे नाभीपुटस्थे हरेः । नाभौ (योऽभूत् ?) तद्वसतिस्त्रिलोकजनिकृल्लीनस्तदीयोदरे पश्चात्ते झटिति प्रतापतपनस्तं पूर्ववत्कुर्वते ॥
धुरन्धरत्वं यथा
वधुरं वहति नञ्जनृपालचन्द्रे दोर्मण्डले रिपुतमस्ततिचण्डभानौ ॥ कूर्माहिराजकिटिपुङ्गवदिग्गजानां जाता समस्तजगतां सफला दिदृक्षा ॥
गुणाढ्यत्वं यथा
उज्जृम्भत्कुचकुम्भसम्भृतमणीवीणागुणास्फालन
व्यावल्गत्करकङ्कणं रसभरव्यामीलितार्घेक्षणम् । आरामोदरपद्मिनी परिसरप्रान्तेष्वमत्यङ्गनाः
स्वैरं नञ्जमहीन्द्रचन्द्रसुगुणान् गायन्ति नक्तंदिवम् ॥ धीरोदात्तधीरोद्धतधीरललितधीरशान्तभेदेन स चतुर्विधः । तदुक्तं
विद्यानाथेन -
५
"उदात्त उद्धतश्चैव ललितः शान्त इत्यपि ।
धीरपूर्वा इमे पूर्वैश्चत्वारो नायकाः स्मृताः ॥” इति । "महासत्त्वोऽतिगम्भीरः कृपावानविकत्थनः ।"
भूपालवीरो धीरोदात्तः स सम्मतः ॥
१ धाम OL. २ नाभूत् OL + धर्मकामार्थतत्परताया निदर्शनं विगलितमिति प्रतिभाति.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #55
--------------------------------------------------------------------------
________________
नजराजयशोभूषणम् ।
[विलास. १ यथा
सर्वानप्यरियूथपानभिमुखान् हन्ति क्षणेनासिना
श्लाघाचाटुशतं च किञ्च मनुते शब्दानशक्तानिव । उद्दामोऽपि गुणैर्न जातु गणयत्यात्मानमन्यादृशं
दिक्चक्रश्रुतविकमो विजयते नञ्जक्षमावल्लभः ॥ "दर्पमात्सर्यभूयिष्ठश्चण्डवृत्तिविकत्थनः ।
मायावी सुलभक्रोधः स धीरोद्धत उच्यते ॥" यथा
भ्रामं भ्रामं कृपाणानसकृदपि भुजामूलमास्फालयन्तः ___ कर्षन्तः केशपाशान्मुहुरतिचलितान् स्वैरमाभसंयन्तः । उत्प्लुत्योत्प्लुत्य पश्चात्करतलकलितान्यायुधान्याहरन्तो
नञ्जक्ष्माभृद्भटौघाः समरभुवि पराकुर्वत दुर्विपक्षान् ॥ अत्र नञ्जराजभटानां धीरोद्धतत्वमवगन्तव्यम् ।
"निश्चिन्तो धीरललितः कलासक्तः सुखैकभूः।" यथा
स्वदोर्दण्डक्रीडाविधिविजितदिक्चक्रनिचये
भुवो धौरन्धयं वहति सततं नानृपतौ । कुलीनाः सर्वेऽमी निरवधिकभोगैकरसिकाः
कलासक्ता नक्तंदिवमपि नयन्ते क्षणमिव । अत्र कृतिनायकवंशजानां राज्ञां धीरललितत्वमवगम्यते ।
“धीरशान्तः प्रसन्नात्मा धीरः शान्तो द्विजाधिकः " यथा
उत्तुङ्गस्फुरदुत्तरोत्तरचमत्कारैर्गिरां विभ्रमै
रुद्दडैकरसैनिबन्धनशतैरुत्पाद्य कौतूहलम् । नित्यं नञ्जनृपालमौलिमणिना सन्मानिताः साहिती
सारामर्शननिर्भराः कविवरा हृष्यन्ति पुष्यन्ति च ।।
अत्र कवीनां धीरशान्तत्वमवगन्तव्यम् । अथ शृङ्गारविषयाश्चत्वारो नायकाः। तदुक्तं दशरूपके
" अनुकूलो दक्षिणश्च शठो धृष्ट इति स्मृतः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #56
--------------------------------------------------------------------------
________________
विलास. १]
नायकनिरूपणम् । एकायत्तोऽनुकूलः स्यात्समोऽनेकत्र दक्षिणः ॥
व्यक्तापराधो धृष्टः स्याद्गुढविप्रियकृच्छठः । ” इति । तत्र एकायत्तत्वम्-एकस्यां प्रेयस्यामत्यन्तानुरागेण वर्तमानत्वम् । यथा
नास्मान्मुश्च परिष्वजस्व दयित त्वं मे परं जीवितं
स्वामिन्नीहशनिर्दयोऽसि विषमः कामः शरैः कृन्तति । इत्येवं बहुसुन्दरीभिरभितः सम्प्रार्थितोऽपि स्वयं
धीरो नञ्जनृपः कयाऽपि सुदृशा राज्यश्रिया जीवति ॥ अनेकासु कान्तास्वेकरूपेण स्नेहानुवर्तित्वं नायके ददिणत्वम् । यथा
धम्मिल्ले नवमल्लिकाः स्तनतटे पाटीरचर्चा गले __ हारं मध्यतले दुकूलममलं दत्वा यश कैतवात् । स प्राकदक्षिणपश्चिमोत्तरदिशाः कान्ताः समं लालयन्
__ आस्ते निस्तुलचातुरीकृतपदः श्रीनञ्जराजाग्रणीः ॥ नायके शष्ठत्वं गूढविप्रियकारित्त्वम् । यथा
वृत्तिर्मानसि कीमुधा विषयिणी व्यापाररिक्ता मति
दृष्टिः केवलदर्शनैकफलदा छौकतानं वचः । आसक्तिः क तवास्ति मादृशजने हा वश्चिताऽस्मि त्वया
स्वामिन् नञ्जमहीप काऽपि निवसेद्धन्या मदन्या प्रिया ॥ अत्र हे नञ्जमहीप ! मादृशजने तवासक्तिः कास्तीत्यनेन अन्यस्यां तवासक्तिर्यथा तथा मय्यप्यस्तीति यथा भ्रान्ता स्यां तथा कतिपयसैल्लापदर्शनादीनि चिह्नान्येतावन्तमनेहसमभिनीतवानसीति गूढविप्रियत्त्वं व्यज्यते । व्यक्तापराधकारित्त्वं नायके धृष्टत्वम् । यथा
आक्रान्तं तद्वपुरतिभृशं सादरं राज्यलक्ष्म्या __ वाण्या वक्त्रं भुजपदमपि प्रौढयाऽभूडरित्र्या । एवंभूतः परमभिनयन् प्रेम कैश्चिद्विलासै
श्चित्रं चित्तं तरलयति मे नञ्जभूपालचन्द्रः॥ एतेषां नायिकानुकूलने पीठमर्दक-विट-विदूषक-चेटाः सहायाः । "किश्चिदूनः पीठमर्दो नैकविद्यो विटः स्मृतः।
सन्धानकुशलश्चेटो हास्यप्रायो विदूषकः ॥" १ तवासक्तिर्मय्यप्यस्तीति OL. २ सल्लापादीनि OL.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #57
--------------------------------------------------------------------------
________________
नजराजयशोभूषणम् ।
[विलास. १ अत्र आद्यो यथा
नञ्जराजकरपद्मलालितः खड्ग एष विमतक्षमाभृताम् ।
अंसदेशमुपयाति तद्गतां मानयन्निव महीं स्वभूपतेः ॥ अत्र नाराजखड्गस्य शात्रवमहीसङ्घहने पीठमद्दत्वमवगन्तव्यम् । एव. मन्येऽप्यूह्याः । अथाष्टविधशृङ्गारनायिकाः कथ्यन्ते । यथा
"स्वाधीनपतिका चैव तथा वासकसज्जिका । विरहोत्कण्ठिता चैव विप्रलब्धा च खण्डिता॥ कलहान्तरिता चैव तथा प्रोषितभर्तृका। तथाऽभिसारिका चेति क्रमाल्लक्षणमुच्यते ॥ स्वाधीनपतिका सातु यां न मुञ्चति वल्लभः । भूषितात्मगृहा कान्तागमे वासकसजिका ॥ चिरयत्यधिकं कान्ते विरहोत्कण्ठितोन्मनाः । विप्रलब्धा तु सङ्केतं गताऽन्यासक्तवल्लभा ॥ ज्ञातेऽन्यासङ्गविकृते खण्डितेाकषायिता। कलहान्तरिता पश्चात्तता निर्वाप्य नायकम् ॥ देशान्तरगते कान्ते खिन्ना प्रोषितभर्तृका।
रागाभिसरेत्कान्तं सङ्केते साऽभिसारिका "| तत्र स्वाधीनपतिका यथा
आलापैरधिकैरलं नवनवैरालि त्वयाऽसौ कियान्
नेतव्यः समयस्तदत्रभवती वारान् कति प्रार्थये । आगच्छत्यधुनैव नञ्जनूपतिर्मामेव भावे वहन
किन्तु त्वामपि सामि सम्प्रति बहूकत्तुं प्रयत्नो मम ॥ वासकसज्जिका यथा
विलोक्य मणिदर्पणे सकुतुकं मुखाम्भोरुहं
ललाटभुवि चित्रकं मकरपत्रिकां गण्डयोः । विलिख्य नवभूषणैरपि विभूषयन्ती वपुः प्रिया समवलोकते सरणिमेव नाप्रभोः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #58
--------------------------------------------------------------------------
________________
विलास. १]
नायकनिरूपणम् ।
यथा वा
केलीगृहं मृगमदैरधिवास्यमानं
सम्प्राप्य सस्मितसखीजनभूषिताङ्गी । क्षिप्रं समीपमुपसेदुषि ननभूपे
प्रीतिं दृशा प्रियतमा प्रकटीकरोति ॥ विरहोत्कण्ठिता यथा
आहारे न मतिनवा मृदुतरे तल्पेऽपि कालोचिते
व्यालापे न कुतूहलं न च सखीसंभाषणेऽप्यादरः। आसक्तिने पुरोगतेष्वपि दृशोस्तस्यां परं वर्त्तते
___ कान्ते दिग्विजयेच्छया चिरयति श्रीनञ्जभूवल्लभे ॥ विपलब्धा यथा- ।
नाथो मां परितोषयन्निव नवैः प्रेमप्रभेदैरसौ
सङ्केतं सदनं च किञ्च तदिति व्याहृत्य सक्तादरः। हन्ताऽयं त्वरयत्यमुं प्रियसखं शौर्यश्रिया (यं ?) दीक्षयन
___ आनेतुं कथमद्य नञ्जनृपतिस्तादृग्गुणाडम्बरः॥ खण्डिता यथा
तस्मात्केवलकैतवैरभिनवैरामीणयस्यद्य मां
ज्ञातं साधु तवैव नञ्जनृपते तत्तादृशं कौशलम् । किं प्राप्तोऽस्यधुनैव सैव पुनरप्यन्वेषणीया त्वया
__ या सन्दर्भविशेषबन्धरसिका प्राणप्रिया साहिती॥ कलहान्तरिता यथा
रोषं दूरय तूर्णमाश्रय नृपं श्रीनञ्जभूवल्लभं __ व्याहारैरलमीदृशैरिति सखीवाचस्त्वया नादृताः। किं त्वं पश्यसि साधु चित्रलिखितं तं पक्ष्मपातालसा
सोऽयं किंनु दधाति तेऽधररसं किं वा समालिङ्गति ॥ प्रोषितभर्तृका यथा
काश्मीराङ्गकलिङ्गघूर्णकुकुरक्षोणीशचूडामणि
१ नरसा OL.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #59
--------------------------------------------------------------------------
________________
१०
नजराजयशोभूषणम् ।
[विलास. १ ध्वत्यर्थं चिरयत्सु नञ्जनृपतेः सेवासु सर्वास्वपि । तन्मार्गकदृशस्तदीयसुदृशस्ताम्यन्ति कामेषुभि
विद्धास्तत्प्रतिबद्धसान्द्रहृदयव्याकीर्णरोमोद्गमाः ॥ अत्र नञ्जराजसेवागतानां सामन्तमहीपतीनां कान्तासु प्रोषितभर्तृकत्वमवगन्तव्यम् । अभिसारिका यथा
समरमुग्वनिशानां योधमर्मान्धकारे
प्रचलति करिकोटीबन्धजीमूतसङ्के । करविधृतकृपाणीदूतिकाकृष्यमाणा
भजति नरवरेण्यं स्वैरिणीवाहितश्रीः ॥ अत्र नाराजरिपुश्रियोऽभिसारिकात्वं व्यक्तमेव । आसां नायकघटने सहायाः। "दूती दासी सखी चैव धात्रेयी प्रातिवेशिनी। लिङ्गिनी शिल्पिनी स्वा च सहायाः परिकीर्तिताः ॥" एतासां स्वरूपमुदाहरणं च प्रसिद्धम् । सङ्केपेण नायिका त्रिविधा । मुग्धा मध्या प्रगल्भा चेति ॥ " उदयद्यौवना मुग्धा लज्जाविजितमन्मथा । लज्जामन्मथमध्यस्था मध्यमोदितयौवना ॥
स्मरमन्दीकृतव्रीडा प्रौढा सम्पूर्णयौवना।" तत्र मुग्धा यथा
चित्ते धत्ते कमपि भवति प्रेम लजावलीढं
रागाबुद्धान् स्थगयति बलादन्तरेवाशु भावान् । पृष्टाऽस्माभिः किमिति नमयत्याननं सा न जाने
क्षिप्रं ननक्षितिवर कथं स्यात्तया तेऽभिसन्धिः ॥ मध्यमा यथा
प्रागल्भ्यं विवृणोति कोऽपि शनकैर्वाचां क्रमे वक्रिमा दृश्यन्ते च दृशोनिकाममधुराः केचिदिलासाकुराः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #60
--------------------------------------------------------------------------
________________
विलास. १]
नायकनिरूपणम् ।
विश्रान्तं रदनच्छदे विहसितं भूषायते गण्डयोः
प्रायो नञ्जनृप त्वया प्रियतमा चातुर्यमध्यापिता ॥ प्रौढा यथा
शश्वत्प्रेमसमीरितैः कतिपयैर्भावैरभिव्यञ्जितै
मोहोद्भेदतरङ्गितै रसभरोन्मित्रैः कटाक्षाङ्करैः । स्वैरोत्तम्भितपुष्पकार्मुकशरानङ्करयन्ती स्मरान्
कामं नञ्जनपाललोकतिलकं कान्ता समालोकते ॥
एवमवान्तरभेदा अपि यथासम्भवमूह्याः । गुणालङ्कारे (रौ ? ) [ स ] दृशे अलङ्कारे (यें ?) चरितार्थों । यस्यालकाराश्रयत्त्वं तदेव लोकरीत्याऽलङ्कार्य भवति । ततो गुणालङ्काराणां काव्यमाश्रय इति तदेवालङ्कार्यम् । कचिद्रसस्य प्राधान्यम् । कचिदलङ्कारस्य प्राधान्यम् , कचिवस्तुनः प्राधान्यम् । तत्र रसप्राधान्यं यथा
मुग्धं मुखं मुकुरबिम्बनिभौ कपोलौ
लीलाविलासकलितानि विलोकनानि । मूर्तिश्च हेमलतिका तदिदं मृगाक्ष्या
रूपं हि नानृपचन्द्र तवानुरूपम् ॥ एतन्नञराज प्रति सखीवचनम् । अत्र सौन्दर्यााद्दीपनविभावादिरसपोषकसामग्रीकथनेन शृङ्गाररसः परिपुष्टो व्यज्यते । अलङ्कारप्राधान्यं यथा
विराजमाने नजेन्द्रे कीर्तिपुरैर्निरन्तरम् ।
चकोरी कैरवैः साकं परमामोदमश्नुते ॥ अत्र नञ्जराजकीर्तिपुळे चन्द्रत्वभ्रान्तिमूलकचकोरकैरवाणामामोदपरिग्रह इति भ्रान्तिमदलङ्कारो व्यज्यते। वस्तुप्राधान्यं यथा
पुरहरहृदयाजानन्दकारिण्यजत्रं
वितरति धनपुझं ननभूपालचन्द्रे । झटिति कनकशैले निर्झराश्चापदम्भात्कुसुमविशिखजेतुः स्वत्वमयं वितेनुः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #61
--------------------------------------------------------------------------
________________
नजराजयशोभूषणम् ।
[विलास. १ अत्र निर्झराश्चापव्याजेन मेरौ पुरहरस्यायं स्वत्वं वितेनुरित्यनेन ननभूपतेरतीव शिवभक्तिः, अनितरसाधारणमौदार्यश्च व्यज्यते । तच्च काव्यं शब्द-अर्थ उभयस्फुरणेन त्रिविधम् । तत्राद्यं यथा
शस्त्राशस्त्रिप्रवृद्धप्रथनपटुभटाटोपसङ्घटनोद्य
निःसाणारावधावत्खचरपरिवृढाढौकितोत्कर्षभाजः। जैत्रप्रारम्भजम्भद्धजपटलपटात्कारचञ्चत्पतङ्गात्
गाङ्गेयैकप्रतापाचकितमरिकुलं नञ्जभूपालमौलेः ॥ अर्थस्फुरणं यथा
शरदि समिति नचक्ष्माधिपोज्जृम्भजैत्र
ध्वजपटवलमानं वानरेन्द्रं विलोक्य । नवसमुदितरामालापजालेन नूनं
कलयति नलिनीयं कौतुकं पद्मबन्धोः ॥ अत्र रामालापजालेनेति पदेन प्राकृतजलविहङ्गविशेषनिनाद इव अप्राकृत. रघुवीरप्रतिपादकसूक्तिरभिधीयते । तथा च शरत्समयदिग्विजययात्रासन्नद्धचश्चलध्वजकलितहनूमति परमार्थबुद्ध्या तत्कीर्तिरविकबलनत्रस्ता पत्युः पद्मबन्धोः शरीररक्षार्थ रामचन्द्रप्रतिपादकं स्तोत्रैमङ्गलं कलयतीत्यर्थश्लेषप्राणितोत्प्रेक्षया लभ्यते। उभयस्फुरणं यथा
सङ्कामोद्यतनश्चभूपतिकरभ्राम्यत्कृपाणोल्लसद
धाराधारितकन्धराः सरभसं प्राप्ताः पुरीमामरीम् । सेवन्ते कतिचिनवेन यवना:स्वर्वाररामाकुचो
दञ्जन्नव्यनखक्षतानि जनितप्रत्यक्षचन्द्रभ्रमाः ॥ एवंविधशब्दार्थस्फुरणाभ्यां काव्यस्य चारुत्वम् ।
शब्दार्थयोरपि पुण्यश्लोकचरित्रानुवर्णनेन हृदयानन्दित्वम् । ततो नाय. कस्यैव काव्ये प्राधान्यम् ।
"कुलाचारयश:शौर्यश्रुतशीलादिवर्णनम् । क्रियते नेतुरेवं यत्तदत्र बहुसम्मतम् ॥ अथवा प्रतिपक्षस्य वर्णयित्वा बहून् गुणान् । तज्जयानायकोत्कर्षकथनश्च कचिन्मतम् ॥"
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #62
--------------------------------------------------------------------------
________________
विलास. १]
नायकनिरूपणम् ।
यथाक्रममुदाहरणम्
यन्नामस्तुतितो गलन्ति सहसा गर्भा रिपोर्योषितां
यस्यौदार्यकथास्मृतौ रविसुतः केनापि नाद्रीयते । सञ्जातं कळले कुलेऽतिविमले येनेन्दुनेवाम्बुधौ
तं नञ्जक्षितिपाललोकतिलकं स्तोतुं प्रगल्भेत कः ॥ धाता येन सुताविलोकन विधौ चापल्यमापादितो
नीतः श्रीपतिरप्यसो भुवि चिरं गोपाङ्गनाभ्यः स्पृहाम् । किं भूयः कथनेन सर्वजगतीदुर्लड्यदार्विक्रमः
कामः सोऽपि वशंवदोऽनुसरति श्रीनञ्जभूवल्लभम् ।। एवं वर्णनमुत्पाद्ये नायके न घटते । तस्य सर्वलोकप्रसिद्ध्यर्थं कुलशीलादयो वर्णयितुमेवोचिताः । स्वतः सिद्धे तु नायके दैविध्यमपि सम्भवति । तस्य कुलादीनां प्रसिद्धत्वात् । कविभिर्षलवत्प्रतिपक्षविजयवर्णनं युक्तम् । एवं स्वतःसिद्धत्वोत्पाद्यत्वभेदेन नायके दैविध्यम् । तत्र च
"धीरोद्धते यथा रौद्रो वर्ण्यते बाह्यसम्भ्रमैः । यथा च धीरललिते शृङ्गारो बहुभाववान् ॥ न धीरोदात्तविषये तत्तथा वर्ण्य मिष्यते । कार्यतो रससम्पूर्तिस्तस्मिन्नप्युचितक्रिया ॥ हास्यादीनां तथाऽन्येषां रसानामपि कीर्तनम् ।
मन्दोद्यमानुभावस्य धीरोदात्ते तु नेतरे ॥" सर्वनायकातिशायित्वाद्धीरोदात्तस्य तद्विषयकप्रबन्धानामतिशयास्पदत्वम् । इति श्रीपरमशिवावतारशिवरामदेशिकचरणारविन्दानुसन्धानमहिमसमासादितनिःसहायदैनन्दिनप्रबन्धनिर्माणसाहसिकनिखिलविद्वज्जनलालनीयसर. ससाहित्यसम्प्रदायप्रवर्तकनरसिंहविविरचिते नाराजयशोभूषणे अलङ्कारशास्त्रे नायकनिरूपणं
नाम प्रथमो विलासः॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #63
--------------------------------------------------------------------------
________________
१४
नञ्जराजयशोभूषणम् ।
अथ द्वितीयो विलासः
तत्राद्या था -
करुणारसकल्लोलकलितापाङ्गवीक्षणम् । कन्दर्पजनकं धाम कल्याणानि करोतु मे ॥
अथ काव्यस्वरूपं निरूप्यते । कविसमयानुरोधेन निबद्धौ शब्दार्थों काव्यम् । अतः कमनीयशब्दो वाऽर्थो वा काव्यमित्यपास्तम् । कुसुमसौरभन्यायेन सम्भूयाह्लादकारित्वात् । अत एव प्रभुनिदेश इव शब्देकप्रधाने वेदे सुहृदादेश इवार्थैकप्रधाने पुराणादौ च नातिव्याप्तिः कविसमया [न] नुरोधित्वात्तयोः । नदीषु पद्मोत्पलानि सरोमात्रे हंसा पर्वतमात्रे सिंहशरभा इत्यादिद्रव्यकल्पनम्, यशोहंसादौ अवदातत्वम्, प्रतापशृङ्गारादौ अरुणत्वमित्यादिगुण कल्पनम्, चकोरेषु चन्द्रिकापानमित्यादि कियाकल्पनम्, व्यञ्जनारूपशब्दव्यापारकल्पनञ्श्चेति कविसमयः । तथा च व्यञ्जनया प्रेयस्युपदेश इव रसिकजनमनोरञ्जनेनैव कृत्ये प्रवर्त्तयति इति यल्लोकोत्तरवर्णन । निपुणस्य कवेः सरसशब्दार्थसङ्घटनात्मकं कर्म तत् काव्यम् । वाचकलक्षकव्यञ्जकत्वेन त्रिविधं शब्दजातम् । वाच्यलक्ष्यव्यञ्जकत्वेनार्थजातमपि त्रिविधम् । अभिधालक्षणाव्यञ्जनारव्यास्तिस्रः प्रवृत्तयः । तत्र सङ्केतितार्थगोचरः शब्दव्यापारोऽभिधा, सा द्विविधा रूढिपूर्विका योगपूर्विका चेति ।
जनयति जगतः कुतुकं कळुलेकुलमत्र येन नञ्जविभुः । समजनि सकलमहीपतिमकुटतटे रत्न रञ्जितपदाब्जः ॥
अत्र सर्वे शब्दा रूढाः ।
योग पूर्विका यथा
[ विलास. २
लीलया नञ्जभूपाले दोर्भ्या बिभ्रति मेदिनीम् । भजते भुजगाधीशो भोगिनामग्रगण्यताम् ॥
सुखिनामग्रगण्य इति योगार्थाभ्युपगम पुरस्कारेण भोगिनामग्रगण्य इति शब्दप्रवृतिरिति योगपूर्विकेयमभिवा । शक्यार्थस्यानुपपत्या तत्सम्बन्धि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #64
--------------------------------------------------------------------------
________________
विलास. २]
काव्यस्वरूपनिरूपणम् । न्यारोपितशब्दव्यापारो लक्षणा । सा द्विविधा सम्बन्धनिबन्धना सादृश्यनिबन्धना चेति । तत्राद्या द्विविधा जहद्वाच्या अजहद्वाच्या चेति । द्वितीयाऽपि द्विविधा सारोपा साध्यवसाया चेति । तत्र जहदाच्या यथा
कळलेकुलरत्नस्य नाराजशिखामणेः जातं कीर्तिप्रतापाभ्यां पाटलं भुवनत्रयम् ॥
धारया करवालस्य विजिताः सकला दिशः । अत्रामूर्तानां दिशां विजयासम्भवात् दिकशब्देन दिक्षु विद्यमाना राजानो लक्ष्यन्ते । यत्र शब्दः । स्वार्थगतक्रियासिद्धये स्वार्थापरित्यागेन विशिष्टार्थान्तरं लक्षयति तत्राजहराच्या। यथा
प्रेषितान् नाराजेन कुन्तान् वीक्ष्य क्रुधाऽऽगतान् ।
स्पर्धा दिगन्तानभितो लीयन्ते चकिता भृशम् ॥ अत्र कुन्तशब्दः स्पर्द्धाशब्दश्च क्रमेण कुन्तविशिष्टान्स्पर्धाविशिष्टांश्च लक्षयत इत्यजहद्वाच्येयम् । सारोपा लक्षणा यथा
सङ्गामाङ्गणसत्वरप्रतिचलद्धोटीखुराघन
क्षुण्णक्षोणिभवं पिधानमरुणं भानोर्यदासीद्रजः । ईहे तत्किल वीरनञ्जनृपतेस्तेजःसवित्रा जितः
प्रायः पद्मसुहृन्नवां यवनिकां धत्ते हिया केवलम् ॥ यथा वा
नञ्जक्ष्मापः कल्पभूजस्तदीयो
बाहुः शाखा तस्य तत्खड्गयष्टिः। तत्संलग्ना वल्लिका तत्मरूढा
कीर्तिस्फूर्तिस्तत्प्रसूनोद्गमश्रीः ॥ अत्र नञ्जराजतद्भुजखड्गयष्टिकीर्तीनां कल्पभुजशाखावल्लिप्रसूनोद्गमश्रियां च यथाक्रममभेदप्रतीतेः सारोपलक्षणेयम् । साध्यवसायलक्षणा यथा
जातः सोऽभूद्विश्रुते सौम्यवंशे पार्थः पृथ्वीमण्डलोद्दण्डशौर्यः । चित्तोल्लासो यस्य धर्मे महीयान् प्राप्तो भूपेष्वाञ्जनेयध्वजं यः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #65
--------------------------------------------------------------------------
________________
नजराज्यशोभूषणम् ।
[ विलास. २
अत्र नराजार्जुनयोरभेदोऽध्यवसीयते । विषय विषयिणोरभेदप्रतिपत्तिरारोपः । विषयनिगरणेनाभेदप्रतिपत्तिरध्यवसायः ।
१६
अथ व्यञ्जनावृत्तिः । अन्वितेषु पदार्थेषु वाक्यार्थोपस्कारार्थमर्थान्तरविषयशब्दव्यापारो व्यञ्जनावृत्तिः । सा त्रिधा शब्दार्थोभयमूलकत्त्वेन । तत्र शब्दशक्तिमूला यथा
सर्वतोमुखसंसिद्धिशुक्तिभृत्काण्डभूतलम् ।
आलोक्य नञ्जराजस्य सम्भ्रान्तं राजहंसकैः ॥
अत्र राजहंसकसर्वतोमुखशुक्तिकाण्डभूशब्दानामर्थप्रकरणादिना राजश्रेष्ठसर्वव्यापिगतिविशेषावर्त्तवाजिपराणां वाचकत्वे नियन्त्रितेऽपि शब्दशक्तिमूलया हंसविशेषसलिलमुक्ताकोशजलप्रदेशप्रतिपत्तिर्यया जायते सा व्यञ्जना । अर्थशक्तिमूला यथा
दिक्चक्रयात्रासन्नद्धे नञ्जराजशिखामणौ ।
विद्राविता विपक्षौघैः सिंहाः शैलगुहान्तरात् ॥
अत्र विपक्षौघाः पर्वतगुहान्तरं प्राप्ता इति व्यङ्ग्यम् । नात्रानुमानेन तत्प्रतीतिः । व्यङ्ग्यव्यञ्जकयोर्नियत साहचर्याभावात् नापि शब्दशक्तिः । प्रकृतशब्देषु यस्य कस्यचिच्छन्दस्य विपक्षवृत्तिपर्वतगुहाधिकरणत्वाबोधकत्वात् । तस्मादर्थशक्तिमूलकं व्यञ्जनाख्यव्यापारान्तरमवश्यं स्वीकार्यम् ।
उभयशक्तमूला यथा
विष्वक्सेनार्जितख्यातिविक्रमाक्रान्तविष्टपः ।
देवराजानुजो भाति श्रियं पुष्यन्निरन्तरम् ॥
अत्र उभयशक्तिमूलको नञ्जराजश्रीशयोरभेदो बोध्यत इत्यवधेयम् । अथ प्रसङ्गात्कविसमयसिद्धाः कैशिक्यादयो निरूप्यन्ते । " अत्यन्तसुकुमारार्थसन्दर्भा कैशिकी मता । "
यथा-
ललितगुणनिकायं राज्यलक्ष्मीविधेयं
कळुलकुलवरेण्यं भूभुजामग्रगण्यम् । नवमिव सुमचापं नञ्जभूपं विलोक्य स्मरशरविवशाङ्गी काचिदासीलताङ्गी ॥ अत्युद्धतार्थसन्दर्भा वृत्तिरारभटी स्मृता ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #66
--------------------------------------------------------------------------
________________
विलास २] आरभटी यथा
-
काव्यनिरूपणम् ।
आकण्ठ(कृष्टचापच्युतनिशितशरश्रेणिलोलायमानक्षुद्रक्षोणीश सेनाविदलितवपुषं मूच्छितं भानुमन्तम् । उद्बोधं प्रापयन्ति प्रतिभटकरिणो नञ्जभूभृद्विभिन्ना धावन्तः साम्पराया [त्] सरभसविचरत्कण्ठतालानिलेन ॥ [ ईषन्मृदर्थ सन्दर्भा भारती वृत्तिरुच्यते । ] भारती यथा
गाम्भीर्ये जलधिर्बले फणिपतिधैर्ये च भर्माचल:
प्रज्ञायां सुरदेशिकः परमदच्छेदे पुनर्भार्गवः । सौन्दर्ये कुसुमायुधः सुरतरुर्याच्ञागतार्थिव्रजे
प्राग्य ( श्लाघ्य ? ) स्तद्भुवि न भूपतिमणेर्धन्यः किमन्यो जनः ॥ [ईषत्प्रौढार्थ सन्दर्भासात्वती वृत्तिरिष्यते । ] सात्वती यथा
नञ्जक्ष्माप वरूथिनीपरिवृढप्रोडूत भीमध्वन
भाङ्गतितर्जिता निशि रणे खाना ( योधा ? ) जवाद्वाजिनः । आरुह्यातिदरेण मूढमनसः पुच्छाग्रजाग्रन्मुखाः खड्गैरश्लथवर्मभिः सरभसं छिन्दन्ति तद्भीविकाः ॥ [ मृदर्थेऽप्यनतिप्रौढबन्धा मध्यमकैशिकी । ] मध्यमकैशिकी यथा -
नेता नञ्जनुपालकस्तव ममाप्येतादृशैरुत्सवः
सर्वा अप्यनुरञ्जयत्यनुपदं भूयः प्रियम्भावुकाः । किं ते शौर्यमिदं पदेन महता लाटे किमुज्जृम्भसे
त्वं मां पश्यसि तादृशं तु कलहायन्ते समस्ता भुवः ॥ [ मध्यमारभटी प्रौढेऽप्यर्थे नातिमृदुक्रमा । ]
मध्यमारभटी यथा -
१७
तुरंगमखुरक्षुण्णक्षमा धूलीसमुत्थिता । पङ्किलान् कुरुते सप्त सागरान्नञ्जभूपतेः ॥
एवं रसान्तरेऽप्युदाहरणं द्रष्टव्यम् । वैदर्भ्यादीनां शब्दगुणाश्रितानामर्थ
३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #67
--------------------------------------------------------------------------
________________
नजराजयशोभूषणम् ।
[विलास. १ विशेषनिरपेक्षतया केवलसन्दर्भ सौकुमार्यप्रौढत्वमात्रविषयत्वात् कैशिक्यादिभ्यो भेदः । सन्दर्भस्यातिमृदुत्वं नाम असंयुक्तकोमलवर्णवन्धत्वम् । अति. प्रौढत्वं नाम परुषवर्णविकटबन्धनत्वम् । संयुक्तमृदुवर्णेषु ईषन्मृदुत्वम् । अविकटबन्धपरुषवर्णेषु ईषत्प्रौढत्वम् । ततः
"अत्यन्तसुकुमारौ द्वौ शृङ्गारकरुणौ रसौ । अत्युद्धतरसौ रौद्रवीभत्सौ परिकीर्तितौ ॥ हास्यशान्ताद्भुताः किश्चित् सुकुमाराः प्रकीर्तिताः ।
ईषत्प्रौढौ समारव्यातौ रसौ वीरभयानको ॥" यत्र शृङ्गारकरुणरसावतिकोमलसन्दर्भेण वयेते तत्र कैशिकी । यत्र रौद्रवीभत्सावतिप्रौढेन सन्दर्भेण निरूप्येते तत्रारभटी । यत्र नातिसुकुमारा हास्यशान्ताद्भुता नातिसुकुमारेण तेन समर्थ्यन्ते तत्र भारती । यत्र नातिप्रौढौ वीरभयानको नातिप्रौढेन सन्दर्भेण प्रतिपाद्यते तत्र सात्वती। अथ रीतीनां स्वरूपमुदाहरणं च कथ्यते ।
"रीतिर्नाम गुणाश्लिष्टपदसन्दर्भता मता"। सा त्रिधा-वैदर्भी गौडी पाञ्चाली चेति ।
"बन्धपारुष्यरहिता शब्दकाठिन्यवर्जिता।
नातिदीर्घसमासा च वैदर्भी रीतिरिष्यते ॥" यथा
निर्जितारातिवर्गस्य नञ्जराजशिखामणेः ।
जातं कीर्तिप्रतापाभ्यां पाटलं भुवनत्रयम् ॥ यथा वा
कामाभिरामवपुषः कळलेकुलेन्दो
नञ्जक्षमापतिमणेर्ललितान् विलासान् । कन्दर्पकार्मुकगुणस्य च धीरनादा
नाकर्णन्ति युगपन्नरपालकन्याः ॥ "ओजाकान्तिगुणोपेता गौडीया रीतिरिष्यते ।"
१.सङ्घटनात्मता OL.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #68
--------------------------------------------------------------------------
________________
बिलास. २]
यथा
C
यथा वा
यथा
यथा
नञ्जक्षोणीन्द्र सैन्यक्षणमथितमदोच्चण्डशुण्डालकुम्भप्रोद्यत्स्वच्छन्दचेलाञ्चलमिलितनवस्थूलमुक्ताफलानि । निर्वर्ण्यागण्यलभ्यं फलमिति हि मिथो बोधयन्त्यो निमित्तैवल्गन्त्युद्वेलहर्षाः सुरपुरि सुदृश: प्रेयसः प्रातुकामाः ॥
अथ शय्या
यथा
काव्यनिरूपणम् ।
भेरी भाङ्कारनिर्भिन्नगर्भाविर्भवदर्भकाः । भेजिरे नञ्जभूभर्तुर्भूभृद्भूमिमरिस्त्रियः ॥ "पाञ्चाली रीतिर्वैदर्भीगौडीरित्युभयात्मिका" |
जेतुर्न महीपतेर्जलधरश्यामां कृपाणीलतां वेगोत्पाटितकुञ्जरव्रजशिरः संलीढ मुक्ताफलाम् । पश्यद्भिः प्रतिपक्षपार्थिवभटैः सङ्ग्रामलीलोद्भदैदंष्ट्राकोटिकरालवक्त्रकुहरा काली मुहुः स्मर्यते ॥
" या पदानां पराऽन्योन्यमैत्री शय्येति कथ्यते ।”
शाणोत्तेजितपद्मरागशकलप्राग्भार शोभाघराः फुल्लकिंशुककोरकप्रसृमरच्छायाधरीसोदराः । प्रत्यूषोन्मिषदब्जिनीपरिवृढप्रौढप्रभाडम्बराः प्रत्यग्राः प्रसरन्ति नञ्जनृपतेर्जेतुः प्रतापोर्मयः ॥ अथ पाकस्वरूपं निरूप्यते ।
“अर्थगम्भीरिमा पाकः स द्विधा हृदयङ्गमः । द्राक्षापाको नालिकेर पाकञ्च प्रस्फुटान्तरः ॥ द्राक्षापाकः स कथितो बहिरन्तः स्फुरद्रसः । "
सलज्जं सौत्सुक्यं प्रणयमधुरं प्रेमललितं सवैलक्ष्योदारं स्मितविकसितालोकनमपि ।
१ केकरOL.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
१९
www.umaragyanbhandar.com
Page #69
--------------------------------------------------------------------------
________________
२०
नञ्जराजयशोभूषणम् ।
सहर्ष पश्यन्ती स्मरमभिनवं नञ्जनृपतिं रतेर्लीलालक्ष्मीं भजति सुमुखी कामपि नवाम् ॥
यथा वा
शोभासमुल्लसितकान्तितरङ्गिताङ्गयो
नञ्जक्षमारमणचन्द्रमपाङ्गयन्त्यः । मुयन्ति मन्जु विहरन्ति च विभ्रमन्ति रज्यन्ति चापि विलसन्ति हसन्ति कान्ताः ॥ 'स नालिकेरपाकः स्यादन्तर्गूढरसोदयः ।'
यथा-
तारुण्योद्गमलासकेन सुतनोरने पुरो रञ्जिते
तत्प्राप्सिस्फुट धर्म बिन्दुकलिकास्तन्वन् स्मरस्तावकः । लावण्यश्रियमेव विभ्रमवतीमुद्बोध्य चानर्त्तयन्
अस्या मानसवृत्तिमाशु तनुते नवेन्द्र ते कौतुकम् ॥ अत्र न द्रागर्थप्रतिपत्तिः । पाकभेदा यथासम्भवमूह्याः ।
अथ व्यङ्ग्यस्य प्राधान्याप्राधान्याभ्यामस्फुटत्वेन त्रिविधं काव्यम् । व्यजयस्य प्राधान्ये उत्तमं काव्यं ध्वनिरिति व्यपदिश्यते । अप्राधान्ये मध्यमं काव्यं गुणीभूतव्यङ्ग्यमिति कथ्यते । व्यङ्ग्यस्यास्फुटत्वेऽधमं काव्यं चित्रमिति कथ्यते ।
ध्वनिर्यथा
भूयोऽस्मानवलोकितुं यदि मतिः कान्त त्वया दीयतामद्यैवैकमदर्शनाञ्जनममुं जानासि दृप्तं स्मरम् । इत्थं स्वस्ववधूजनस्य वचनान्याकर्ण्य नम्रानना
जाता नञ्जनरेन्द्रदर्शन समुद्युक्ता विदेश्या नृपाः ॥ व्यङ्ग्यस्य प्राधान्यं नाम वाच्याद्रम्यतया शब्दैर्निगृह्य विवक्षितत्वम् । तदितरत्वमप्राधान्यमत एव गुणीभावनामा ।
यथा-
स्थाने रतिः सा युवतीषु मान्या यस्यां स्वयं स्निह्यति चित्तमस्य ।
[ विलासः २
१ नृत्यन्ति OL २ तत्प्राप्त OL. ३ तृप्ति CL.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #70
--------------------------------------------------------------------------
________________
२१
विलास.२]
काव्यनिरूपणम् । अन्योन्यमेवं मुहुरालपन्त्यः
पश्यन्ति नाक्षितिपं मृगाक्ष्यः ॥ अत्र नञ्जभूपतिं पश्यन्तीनां मृगाक्षीणां प्रसिद्धमन्मथप्रियाया रतेः प्रशंसनेन पुरतो दृश्यमाने मदनाभेदप्रतीतिर्जायत इति वस्तुनो व्यङ्गयस्य झटिति प्रतीतेः अगूढत्वादस्य गुणीभूतत्वम् ।
शब्दार्थोभयभेदेन चित्रं त्रिविधम् । शब्दचित्रं यथा
नञ्जक्षोणिक्षिदध्यक्षरित्कौक्षेयको रणे।
भूक्ष(भ्राज?)ते दृप्सहर्यक्षपक्षशिक्षणदक्षिणः ॥ अर्थचित्रं यथा
नञ्जराजविपक्षौघदुर्गभ्रमणदुर्दशाम् ।
निरीक्ष्य निर्झरव्याजान्मुश्चन्त्यश्रूणि पर्वताः ॥ उभयचित्रं यथा
साम्राज्यलक्ष्मीसहजानुराग
प्रारभारधुर्यं प्रधनैकधैर्यम् । श्रीनाराजं श्रितकल्पभूजं
__ श्रयन्ति भूपाः शमितावलेपाः॥ ध्वनिहेतवो वक्त्रादयः । तदुक्तम्
"वक्ता बोध्यश्च काकुश्च देशः कालोऽन्यसन्निधिः ।
वाच्यं प्रकरणं चेष्टेत्याद्याः स्युर्ध्वनिहेतवः ॥" तत्र वक्तृविशेषस्य ध्वनिहेतुत्वं यथा-'भूयोऽस्मानि'त्यादि [२०५] । यद्यदृश्याञ्जनमदत्वा प्रयासि तर्हि दृप्तस्मरः तत्क्षणमेवास्मान् व्यापादयेदिति भूयो दर्शनमेव दुर्लभं भवेदिति वक्तृविशेषात् व्यज्यते। बोध्यविषेशाद्यथा
कस्याश्चिदुर्वीपतिकन्यकाया
नञ्जक्षितीन्द्रस्य विलोकनेन । उत्कण्ठितायाः कथयन्ति सख्यः
शाकुन्तालादीनितिहासवादान् ॥
१ वाक्यं ..
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #71
--------------------------------------------------------------------------
________________
नभराजयशोभूषणम्।
[विलास. २ .. अत्र शकुन्तलेव गान्धर्व विवाहस्त्वयाऽपि कार्यः। स च तस्या इव तवापि सर्वजनसम्मान्यो भवेदिति बोध्यविशेषो ध्वन्यते । काकोर्ध्वनिहेतुत्वं यथा
रे रे विपक्षसचिवा भवतां वचांसि
नज़क्षितीन्द्रचरणं शरणं व्रजन्ति(जेति?)। श्रुत्वाऽपि भूरि बधिरोजनि यः स युष्मान्
निन्दत्यसौ न दुरहङ्कतिमात्मनीनाम् ॥ अत्र काका अद्य दुर्दशायां युष्मानिन्दति न स्वाहङ्कतिमिति भवन्तो युक्तार्थबोधकत्वान्न निन्द्याः, किन्तु स्वाहङ्कतिरेवेति वस्तु व्यज्यते । देशविशेषाद्यथा
शक्त्यादिवस्तुप्रचयं तु (यस्य?) वाचा
निर्माणहेतुत्वपरान्निबन्धान । नञ्जक्षितीन्द्रस्य सभां विशन्तो
विपश्चितः केऽपि न विश्वसन्ति ॥ अत्र नञ्जराजसभारूपदेशविशेषमहिना शत्यादिसामग्री विनाऽपि सर्वे कवयो भवन्तीति व्यज्यते । तेन च नाराजे भोजराजाधिक्यं व्यज्यते । कालविशेषो यथा
नक्षपचरणसेवारभसपराधीन रमण नतिरेषा।
बहुभाषिणी न चाहं मधुसमयः सोऽयमुत्सवो जगताम् ॥ अत्र मधुसमय इति कालविशेषनिर्देशेन नञराजसेवने त्वरितोऽपि भवानिदानीमेव मागमदिति प्रवासनिषेधो व्यज्यते । अन्यसन्निधानाद्यथा
रोषं न का वा कलयेत चित्ते
रोमाञ्चमालोक्य ममाग्र्यमङ्गे । अविस्मृता वीरपालसूनो
बहुप्रतापा बत भीषयन्ति ॥ अत्र बाहुप्रतापा भीषयन्तीत्यर्थस्य सन्निधानमहिना तजितोऽ(तन. नितोऽ?) यं रोमाञ्चः । ततो न कस्या अपि रोषावकाश इति व्यज्यते।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #72
--------------------------------------------------------------------------
________________
विलास.२]
काव्यनिरूपणम् ।
वाच्याद्यथा
नञ्जेन्द्रखगद्युतिभङ्गिभाजस्तमस्ततेनर्मपदं दिवापि । तापिच्छवाटी [ह] वधूटि वल्लीसौरभ्यचारो वलते समीरः॥ इदं पुराङ्गनामभिसारिका प्रति सखीवचनम् ।
इहैव क्रीडार्थ प्रविशेति वस्तु व्यङ्गयम् । प्रकरणाद्यथा
अनम्रदैत्या(हप्ता ?)न्धतमिस्रभानोनञ्जक्षितीन्द्रस्य भटा वयं स्मः ।
कुतो भुवि भ्राम्यत भो महीपाः स्वरक्षणोपायमुपाश्रयध्वम् ॥ अत्र भूभ्रमणे प्रयोजनं नास्तीति, अस्मानेव शरणं बजेति प्रकरणेन वस्तु व्यज्यते। चेष्टादिना यथा
श्रीनञ्जराजस्य गुणान्वराणां प्रस्तावनायां जननीसमक्षम् ।
नरेन्द्रकन्याः श्रवणैः पिबन्त्यो मुहुः पदाग्रेण महीं लिखन्ति ॥ अत्र पदाग्रेण महीं लिखन्तीति चेष्टया नञ्जराज एव तासामभिलाष इति वस्तु व्यज्यते । निर्विकाराद्यथा
तृणेषु दष्टेषु विरोधिवगैर्नचक्षितीन्द्रात्मजसैनिकेषु ।
न वीरवादो न धनुर्विकर्षो न भ्रूविभङ्गो न च गर्जितानि ॥ अत्र सैनिकानां विकाराभावकथनेन तृणचर्वणदर्शितदैन्यवृत्तिषु विरोधिवर्गेषु क्रोधोपशमो व्यज्यते । इति श्रीपरमशिवावतारशिवरामदेशिकचरणारविन्दानुसन्धानमहिमसमासादितनिःसहायदैनन्दिनप्रबन्धनिर्माणसाहसिकनिखिलविद्वज्जनलालनीयसरससाहित्यसम्प्रदायप्रवर्तकनरसिंहकविरचिते नाराजयशोभूषणे अलङ्कारशास्त्रे काव्यनिरूपणं
नाम द्वितीयो विलासः॥
१ विनम्र OL.
२ सम्भा OL.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #73
--------------------------------------------------------------------------
________________
२४
नजराजयशोभूषणम् ।
[विलस. ३
अथ तृतीयो विलासः
करुणारसकल्लोलकलितापाङ्गवीक्षणम् ।
कन्दर्पजनकं धाम कल्याणानि करोतु नः ॥ अथ ध्वनिविशेषा निरूप्यन्ते।
ध्वनिस्तावद्विविधः । लक्षणामूलः शक्तिमूलश्चेति । एतावेवाविवक्षितवाच्यविवक्षितान्यपरवाच्यावित्युच्येते । तत्राद्योऽर्थान्तरसङ्क्रमितवाच्यात्यन्ततिरस्कृतवाच्यतया द्विविधः । अजहज्जहल्लक्षणामूलतयेति यावत् । अयमभिसन्धिः । आकाङ्कायोग्यतयोर्वाक्यार्थप्रतीतिहेतुत्वात्प्रयुक्तपदार्थस्यानुपयोगेऽनुपपत्तौ वा तयोरभावान्न वाक्यार्थस्फूर्तिरित्यर्थान्तरसङ्क्रमणात्यन्ततिरस्कारयोरवतारः । योऽर्थ उपपद्यमानोऽपि तावताऽनुपयोगात् नजि सूत्रवदुपयुक्तार्थान्तरवलने स्वयं न दृश्यते, सोऽर्थान्तरसङ्क्रमितवाच्यः । यथा
स्फुरतोर्नचराजस्य कीर्तिपुञ्जप्रतापयोः ।
हिमांशुहरिश्वश्च वर्तेते वियदङ्कणे ॥ अत्र वर्तेते इति धातुना केवलवर्त्तमानस्यानुपयोगानरर्थक्येन वर्तमानरूपान्तरसङ्कमिततया कीर्तिप्रतापयोरेव सकलभुवनतमोनिवर्तनकमलकुव. लयोल्लसनादिधौरन्धर्य व्यज्यते ।
यः पुनरनुपपद्यमान एव कस्यचिदुपपन्नार्थस्य प्रतीति समर्प्य स्वयं निवतते सोऽत्यन्ततिरस्कृतवाच्यः । यथा
नञ्जक्षितीन्द्रेण नवैविलासै
रुल्लासिताया न कदापि तस्याः । अपि प्रियेणानुपदोपभुक्तं
सौन्दर्यमेव स्फुटमव्य (प्य ?) लीकम् ॥ अत्र निष्फलत्वलक्षकालीकपदेन स्वार्थोऽत्यन्ततिरस्कृतः । तेन ननोपभोग एव सर्वासां सौन्दर्यसार्थक्यसंपादक इति व्यज्यते ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #74
--------------------------------------------------------------------------
________________
विलास. ३] ध्वनिनिरूपणम् ।
२५ एतौ द्वौ पदगतौ । वाक्यगतावपि द्वौ भवतः । अत एव लक्षणामूलाश्चत्वारो ध्वनयः । तत्र वाक्यगतार्थान्तरसङ्क्रमितोयथा
पश्येमं पद्मपत्राक्षि दृश्यतेऽयं त्वया पुरः।
कळलेकुलचन्द्राय यस्मै स्पृहयते मही ॥ इदं काञ्चन राजकन्यकां प्रति सखीवचनम् । अत्र अयं दृश्यत इत्यनन्तरमिमं पश्येति वाक्येन कथितार्थबोधनादनुपयुक्तेनानितरसाधारणमिमं पश्येत्यर्थान्तरसङ्क्रमणादस्मिन्नेव त्वयाऽनुरागः कार्य इति व्यज्यते । वाक्यगतात्यन्ततिरस्कृतो यथा
नतानुकूलः किल नञ्जभूपः
सद्यो दुरुक्तानि च सर्वथाऽपि । कथं सहेत प्रतिमल्लभूपाः
प्रयान्ति तत्क्वापि वनस्थलानि ॥ इदं नञ्जराजभयेन विदेशजिगमिषून् विभून् प्रति तदमात्यवचनम् । अत्र प्रणामादिऋजूपाये नाराजे सर्वप्रकारेणापि शात्रवदुरालापासहनशीलत्वरूपार्थस्यानुपपत्त्या विपरीतलक्षणया सहत एवेत्यर्थो व्यज्यते । शक्तिरपि शब्दार्थगता द्विविधा । तत्र शब्दशक्तिः पदवाक्यगतत्वेन द्विविधा । प्रत्येक वस्त्वलङ्कारयोर्ध्वनौ शब्दशक्तिमूलाश्चत्वारः। अर्थशक्तिरपि स्वतःप्रौढोक्तिसिद्धा प्रत्येक पदवाक्यगतत्वेन दैविध्ये चतुर्विधा । वस्तुना वस्त्वलङ्कारयोरलङ्कारेणालङ्कारवस्तुनोलनावेकैकस्य चातुर्विध्येऽर्थशक्तिमूला रसादिध्वनिभिवाक्यपदपदैकदेशरचनावर्णगतैः पञ्चभिः सहैकविंशतिः । उभयशक्तिमूल एक इति शुद्धध्वनयस्त्रिंशत् । तत्र वस्त्वलङ्कारध्वनिः संलक्ष्यक्रमव्यङ्ग्यः रसाविनिरसंलक्ष्यक्रमव्यङ्गय इति विवेकः। तत्र शब्दशक्तिमूलो वस्तुध्वनिः पदे यथा
अश्चत्काञ्चीमधिकविलसत्कुन्तलां चारुनीलां ___ काश्मीरेण द्विगुणरुचिभिभूषितां चाङ्गभाभिः। प्राप्तुं श्रेयः परममवनीपालधौरेयधत्तां
स्निग्धां श्यामामपि वसुमती पाति नञ्जक्षितीन्द्रः॥ अत्र वसुमतीरक्षणरूपवस्तुनि प्रस्तुते विधिवत्परिणीतायाः कस्याश्चि. स्त्रियः संरक्षणरूपवस्तु व्यज्यते ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #75
--------------------------------------------------------------------------
________________
नञ्जराजयशोभूषणम् ।
[ विलास. ३
शब्दशक्तिमूलालङ्कारध्वनयो बहुविधाः । तत्र लौकिकवस्तुनिरूपितालङ्कारध्वनिर्यथा—' सर्वतो मुखसिद्धेत्यादि [ १६ ] । अत्र बलवत्प्रतिपक्षीयतुरङ्गमदर्शनेन दुर्लभ (र्बल १) शात्रवाणां भ्रमणं सर्वलोकसिद्धम् । तार्किकशास्त्रीयवस्तुनिरूपितालङ्कारध्वनिर्यथा—
२६
अनियतसहचरवृत्तिप्रथितविरोधैकहेतवः कुभृतः ।
अन्तःप्रकोप वहिं व्यक्तं गमयन्ति वीरविभुलूनोः ॥
अत्र विरुद्ध हेतोरपि — पर्वते वह्निसाधकत्वेन साहचर्यनियमस्य प्रसिद्धत्वेऽपि तं विना वह्नयनुमितिकथनात् कारणपौष्कल्याभावप्रयुक्तो विभावनालङ्कारः । कुभृत इति पद्गतः प्रभुपर्वतौपम्यध्वनिः । मीमांसकवस्तु निरूपितालङ्कारध्वनिर्यथाकपिञ्जलाधिकरणे वेदत्वान्नञ्जभूपतिः ।
बहूक्तिषु च ते यस्माचातुयं नैव दृश्यते ॥
कपिञ्जलाधिकरणे बहुवचनयोचितबहुत्वस्य त्रित्व एव पर्यवसानम् । न चतुवादिष्विति मीमांसकानां राद्वान्तः । अत्र लडयोरभेदात् हे जड अधिकरणे महायुद्धे नञ्जभूपतिः त्वां कपिं वानरं मन्यते । अत्यन्तभीतं मन्यत इति यावत् । यस्मात्ते उक्तिषु चातुर्ये बहुधा न दृश्यते ।
कथं भुजयोः सम्भवेदिति भावः । अतः समरसन्नाहं सर्वथा मा कृथा इत्याक्षेपालङ्कारः । अत्र चातुर्यमिति पदगतः सामर्थ्यचतुष्टयोरौपम्यध्वनिः । इदं च कृतिनायक विरोधिनः प्रति भेदोपायेन भयजनकैर्नञ्जराजसचिवैः प्रेषितं वचनम् ।
ज्योतिःशास्त्रवस्तुनिरूपितो यथा - कन्याभिजाता तरलैरपाईरियं विलासादधिरूढ कर्कम् ।
स्वच्छन्दमुच्चैर्धिषणं मुहुस्त्वां नवेन्द्र निध्याय मुदं विधत्ते ॥
अत्र कन्याभिजातेत्यत्र कन्यालग्नसञ्जातेयं स्वलग्नैकादशकर्कटकोल्लसदुच्चधिषणस्य यत्नं विनाऽप्यचिर से माहित कट कत्वेन स्वाभिलषितन चेन्द्रकरग्र
१ प्रयुक्तालङ्कार: OL २ शास्त्रसम्बन्धौ OL.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #76
--------------------------------------------------------------------------
________________
विलास. ३]
ध्वनिनिरूपणम्
हणयत्नं विनाऽपि मे सिध्ये [दि ] त्याशया मुहुः पश्यन्ती ( प्रहृष्यती ? ) स्यर्थः । अत्र प्रहर्षणालङ्कारो व्यज्यते ।
अत्र कर्कमितिपद्गतः श्वेताश्वकुलीरयोरपत्य ( रौपम्य ? ) ध्वनिः । योगशास्त्रवस्तुनिरूपितो यथा
समर्प्य योगं स्वमरिक्षितीशव्रजेषु वीरेन्द्रतनुजखङ्गः । प्राणानिलं हृत्कमलाच तेषामुत्कम्पमभ्यासयति क्षणेन ॥
--
अत्र क्षणेनाभ्यासयतीत्यनेनात्यन्त चतुर योगीन्द्राभेदः खने गम्यते । अत्र योगमितिपदगतो योगशास्त्रौपम्यध्वनिः । गान्धर्वनिरूपितो यथा -
दुर्विवादिस्वरारोह विधायी नञ्जभूपतेः । करवालः पूर्णरागध्रुवाभोगादिकल्पकः ॥
अत्र दुष्टविवादिनां रिपूणां स्वर्गारोहणदः, अन्यत्र दुर्विवादिनां दुष्टविरोघिस्वराणामारोह विधायी पूर्णरागाणां नित्यानुरागाणां ध्रुवाभोगो नित्यपरिपूर्तिः तत्कल्पकः । अन्यत्र पूर्णरागाणां ध्रुवागीतस्याभोगादीनाञ्च कल्पकः । तथा च करवालस्य गान्धर्वाभेदो गम्यत इति रूपकालङ्कारः । शब्दशक्तिमूलवस्तुध्वनिर्वाक्ये यथा
१ स्य OL
२७
स्वस्त्रेणसन्नुतगुणब्रज नञ्जराज
स्वाधीनभूपजनतां महिमाश्रयत्वम् । याऽशेषयत्नविधूताऽपि सुखेन नासी
देनां श्रियं च नियतं निभृतं वहस्व ॥
अत्र स्वाधीनराजसमूहतां महिमाश्रयत्वं याऽशेषयत्नविधृताऽपि सुखं नावर्त्तत तां श्रियं च निश्चलं वहस्वेत्याशंसारूपवस्तुनि प्रस्तुते या शेषयत्नविधृताऽपि सुखेन नासीत् तां महीं निभृतमाश्रयस्वेति भूप्रास्याशंसारूपं वस्तु व्यज्यते ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #77
--------------------------------------------------------------------------
________________
नजराजयशोभूषणम् ।
[विलास. ३ वाक्येऽलङ्कारध्वनिर्यथा
आकर्णयन्ननविभोरौदार्यममरगुमः ।
धत्ते न भोगकुतुकं नितान्तं चलतान्वितः॥ अत्र नितान्तं चलतान्वित इत्यनेन नितान्तं च लतान्वितश्चेति [अर्थः ] चलतान्वित इत्यर्थश्च प्रतीयते । न भोगकुतुकं धत्त इत्यनेन [न] भोगकुतुकं घत्ते, न भोगकुतुकं धत्त इत्यर्थश्च । तथाच लतान्वितोऽपि तथाविधो भोगकुतुकं न पत्त इत्युत्प्रेक्षालङ्कारो रम्यते । तदेवं शब्दशक्तिमूलकं वस्त्वलङ्कारदैविध्यम् । तदुक्तम्
"अलङ्कारोऽथ वस्त्वेव शब्दाद्यत्रावभासते।
प्रधानत्वेन संज्ञेयः शब्दशक्त्युद्भवो विधा" ॥ इति । अतोऽ(अथा?) र्थशक्तिमूलकाः। तत्र स्वतःसिद्धार्थशक्तिमूलकत्वाचत्वारः । स्वतःसिद्धार्थशक्तिमूलकवस्तुध्वनिः, स्वतःसिद्धार्थशक्तिमूलकवस्तुनाऽलङ्कारध्वनिः, स्वतःसिद्धार्थशक्तिमूलकालङ्कारेणालङ्कारध्वनिः, स्वतःसिद्धार्थशक्तिमूलालङ्कारेण वस्तुध्वनिरिति । त एव पवाक्यगतत्वेन द्विविधाः। तत्र-स्वतःसिद्धार्थशक्तिमूलकवस्तुध्वनिः, पदे यथा
नञ्जक्षितीन्द्रचकितैश्चलितैः स्वदेशात्
कान्तैर्नृपैस्त्रिचतुराणि पदानि गत्वा । कान्ताः कियत्पदमिता सरणिर्विलवन्या
नाथेति नम्रवदनाननुयुञ्जते तान् ॥ अत्र कियत्पदमितिपदेन न कदाऽप्येकघटिकापरिमितसरणिपर्यटनपरिघय इति महाभाग्यं वस्तु व्यज्यते । सैव वाक्ये यथा
कर्णाग्रलोलदुरुमौक्तिकवाळिशोभा--
नीराजितानि नवकन्दलितस्मितानि । विस्रंसिनीविनहनानि विलासिनीनां
नञ्जक्षितीन्द्रमुखलोलविलोकनानि ॥ अत्र चेष्टारूपवस्तुना नाविभुसौन्दर्यातिशयरूपं वस्तु व्यज्यते । स्वतःसिद्धार्थशक्तिमूलकवस्तुनाऽलङ्कारश्चनिः पदे यथा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #78
--------------------------------------------------------------------------
________________
विलास. ३]
ध्वनिनिरूपणम् ।
अवनिपतिभिर्न अक्षोणीमहेन्द्र दिदृक्षुभिनगरसविधे सङ्घीभूतैः सहैव समागतान् । द्विरदनिवहान् दृष्ट्वा धातुद्रवैरभिरञ्जितान् विपिनशिखिनो नित्यं नृत्यन्त्युदश्चितचन्द्रकाः ॥ नित्यं नृत्यन्तीतिपदेन वर्षासमयं विनाऽपि सार्वकालं सेन्द्रचापजलनान्तिरिति भ्रान्तिमदलङ्कारो व्यज्यते ।
सैव वाक्ये यथा
नन्द्र भवतः सौम्यवंशे जाता धनुर्लता । इयं न सहते राजमण्डलस्योर्ध्वतः स्थितिम् ॥ अत्र विरोधाभासालङ्कारो व्यज्यते । स्वतः सिद्धार्थशक्तिमूलालङ्कारेणालङ्कारध्वनिः पदे यथास्निग्धामुन्मुक्तशोभामकतरममतावलोकप्रसङ्गात् (?)
कान्तिप्रारभार चञ्चन्नख (?) मणिविलसन्मेखलालङ्कृताङ्गीम् । उद्दामोद्यन्नितम्बामवधिगिरिशिलाश्च ( च ?) क्रवाल्याश्च सीमामुल्लास्यातीव रक्तो विलसति तरुणो नञ्जराजप्रतापः ॥ अत्र समासोक्त्यलङ्कारे स्निग्धोद्यन्नितम्बारक्ततरुणपदैरुभयानुरूप्यप्रतीतेः समासालङ्कारो व्यज्यते ।
स एव वाक्ये यथा
―
भूपेन्द्रनञ्जक्षितिपाल एव नित्यं निषेव्यः सकलैः सुधीभिः । वृक्षेषु कल्पद्रुम एव देवैरासादनीयः सततं समेतैः ॥ अत्र प्रतिवस्तूपमालङ्कारेणौपम्यं व्यज्यते ।
स्वतः सिद्धार्थशक्तिमूलालङ्कारेण वस्तुध्वनिः पदे यथानञ्जक्षितीन्द्रस्य जयध्वजाग्रराजत्कपीन्द्रश्रुतिमात्र एव । अनेकधा वैरिमहीपतीनां भवन्ति निश्वाससमीरधाराः ॥
२९
अत्र हनुमडूजश्रवणमात्रादेव रिपुराजदैन्यपिशुन निश्वासपरम्पराजननकथनादत्यन्तातिशयोक्त्यलङ्कारः । अत्र श्रुतिमात्र इत्यनेन साक्षाद्दर्शनं चेत्कथं भवति वा न ज्ञायत इति वस्तु व्यज्यते ।
१ वंश CL.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #79
--------------------------------------------------------------------------
________________
३०
-
नञ्जराजयशोभूषणम् ।
स एव वाक्ये यथा
नञ्जक्षितीद्रस्य कृपाणधारा कलिन्दकन्येव कठोरवेगा । परं तु हृप्यद्बलभद्रबाहाविजृम्भवृत्तैरसहिष्णुरास्ते ॥ अत्र व्यतिरेकालङ्कारेण कृपाणधाराया यमुनापेक्षयोत्कर्षो व्यज्यते । अथ कविप्रौढोक्तिसिद्धार्थशक्तिमूलकाः । तेच प्रागुक्तरीत्या चतुविधाः । पदवाक्यगतत्वेन द्विविधाः कविप्रौढोक्तिसिद्धार्थशक्तिमूलकवस्तुध्वनिः 1 पदे यथा
स्वाङ्कं समारोप्य यथा (या ?) चिराय
संरक्षिताः सर्वलताश्च तत्र ( धात्र्या ? ) ।
नप्रभोर्दोरिति वल्लिरेखा (षा ? ) तामेव धात्रीमुचितं बिभर्त्ति ॥
-
अत्र निर्विशेषपोषितास्वपि प्रजासु महापुरुषाश्रयिण्या एव स्वरक्षकधात्रीभरणं युक्तमिति लोकसिडं वस्तूचितमिति पदेन व्यज्यते ।
स एव वाक्ये यथा
[ विलास. ३
असिप्रवीणस्तुतमुष्टिबन्धो धनुष्मदिच्छानुगुणप्रकोष्ठः । कठोरवक्षोजवधूभिरर्थ्य वक्षो वहन् राजति नञ्जभूपः ॥ अत्र मुष्टिबन्धप्रकोष्ठवक्षःस्थलेषु स्थैर्य नाम सामुद्रिकलक्षणोत्तराजचिह्नं वस्तु व्यज्यते । 'वक्षश्च मणिबन्धश्च मुष्टिश्च नृपतेः स्थिरा' । इति सामुब्रिकशास्त्रोक्तिः ।
कविप्रौढोक्तिसिद्धार्थशक्तिमूलवस्तुनाऽलङ्कारध्वनिः पदे यथा
-
द्रष्टुं नञ्जविभुं समुत्सुकतया विस्मृत्य घर्तुं गले
हारं राजपथे च रज्य (न्त्य ?) तिजवादात्मानमालोक्य च ।
कस्याश्चिल्ललितस्मिताञ्चितदृशो हासप्रभालङ्कृत
प्रोत्तुङ्गस्वकुचाग्रदत्तनयना काचिन्मुदं विन्दति ॥
मुदं विन्दतीत्यनेन समीपगतायाः कस्याश्चित् प्रौढस्त्रियो हासकान्त्या यत्नं विनैव स्वीयोत्तुङ्गकुचमण्डलधार्यमुक्ताहारलाभप्रतीतेः प्रहर्षणालङ्कारो व्यज्यते । स एव वाक्ये यथा
नञ्जविभुकीर्तिरुचयः कुमुदेष्वपि घवलकमलषण्डेषु ।
सञ्चार्य सपदि कुतुकात् क्रीडन्ति हि कलशजलधिमभितोऽपि ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #80
--------------------------------------------------------------------------
________________
बिलास. ३]
ध्वनिनिरूपणम् । मीलनालङ्कारो व्यज्यते। कविप्रौढोक्तिसिद्धार्थशक्तिमूलालङ्कारेणालङ्कारध्वनिः पदे यथात्वत्कीर्ति नाराज क्षितितिलक भुवः सर्वतो जृम्भमाणां
जानाना नीरजाक्ष्यस्त्रिभुवनमभितः स्वास्रवन्तीं स्रवन्तीम् । मुग्धाः पुञ्जीभवन्त्यः कटितटविलसञ्चारुसौवर्णकुम्भं
नीवीसंरुद्धचेलाञ्चलमतिमुदिता मङ्गकामा वलन्ते ॥ अत्र जानाना इति पदेन भ्रान्तिमदलङ्कारेण कीर्तेर्गङ्गायाश्चौपम्यं व्यज्यते।
स एव वाक्ये यथा-- 'जेतुर्नञ्जमहीपतेस्त्रिजगदित्यादि[१९५]।अत्र स्मृत्यलङ्कारेणौपम्यं व्यज्यते। कविप्रौढोक्तिसिद्धार्थशक्तिमूलालङ्कारेण वस्तुध्वनिः पदे यथा
सङ्कामोद्यतनञ्जभूपतिचमूरेणूत्कराच्छादिते__ वभ्वर्णभ्रमदिन्दुनिर्यदमृतोसिक्तेष्वरिष्माभृताम् । सौधाग्रेष्वभितः प्ररूढहरितेष्वागत्य नक्तंदिवं
नदत्यद्य कपर्दिनः स्फुटतरक्षीबो महोक्षो मुहुः ।। अत्र पर्यायोक्त्यलङ्कारे नक्तन्दिवमितिपदेन शत्रुभूभृतामतिचिरेण प्रवृ. त्तत्वं प्रवासे व्यज्यते ।
स एव वाक्ये यथानाविभुकीर्तिजलधेः कतिपयलेशेषु मतिरेवम् । दुग्धाम्बुधिरिति दिविषत्तटिनीति शरत्सुधांशुरिति ॥ अत्रोल्लेखालङ्कारेण मूलभूतकीर्तेः क्षीरसमुद्रादिभ्योऽप्याधिक्यं व्यज्यते । उभयशक्तिमूलको यथा
सामुद्रिकगुणोदारः समस्तभुवनश्रियम् । पुष्णन्नाविभुर्विष्णुं निद्राणं तनुते सुखम् ॥
अत्र सारस्वतगुणोदार इति वा पाठः । अत्र सुखं विष्णुं निद्राणं तनुत इत्यर्थशक्तिमूलकः । नञ्जराजसुधासागरयोरौपम्यध्वनिः । ननु कविनिबन्धनवक्तृप्रौढोक्तिसिद्धार्थशक्तिमूलाः प्रबन्धगताः किमिति न परिगणिता इति । मैवम् । कविप्रौढोक्तिष्वेवान्तर्भावात् । अन्यथा कविनिबन्धवक्तृनिबन्धकवि१ देशे OL.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #81
--------------------------------------------------------------------------
________________
नजराजयशोभूषणम् ।
[विलास. ३ प्रौढोक्तयोऽपि किमिति न सिध्येयुः। एवं प्रबन्धाधिगतत्वेन यथासम्भवमुदाहरणानि द्रष्टव्यानि । विस्तरभयादिह नोक्तानि इति संलक्ष्यक्रमव्यङ्ग्यनिरूपणम् । अथासंलक्ष्यक्रमव्यङ्गयो रसादिध्वनिः । तदुक्तं काव्यप्रकाशे
"रसभावतदाभासभावशान्त्यादिक्रमः । भिन्नो रसाद्यलङ्कारादलङ्कार्यतया स्थितः" ॥ इति ।
असंलक्ष्यक्रमव्यङ्गयमग्रे वक्ष्यते । गुणीभूतक्रमव्यङ्गयं मध्यमं काव्यं निरूप्यते । वाच्याद्रम्यतया शब्दैः संगृह्य विवक्षितस्यैव व्यङ्गयस्य प्राधान्यं ध्वनिः । तदितरत्वं व्यङ्गयस्य गुणीभावः । स च संसधा । अपराङ्गत्वेन, अगू. ढत्वेन, स्फुटत्वेन, वाच्यव्यङ्गययोः प्राधान्यसन्देहेन, तौल्येन, वा (काका ?) स्वरगतत्वेन, असुन्दरत्वेन । तदुक्तम् ।
"अगूढमपरस्याङ्गं वाच्यसिध्यङ्गमस्फुटम् । सन्दिग्धतुल्यप्राधान्ये काकाक्षिप्तमसुन्दरम्" ॥ 'गूढमेव चमत्कारि कर्णाटीकुचकुम्भवत्।।
अगूढव्यङ्गयेऽपि मध्यमं काव्यम् । तत्रार्थान्तरसङ्कमितवाच्यमगूढं यथा
भवत्वजस्रं गगनं स चन्द्रो धनुश्च सज्जं मदनो दधातु ।
सदा वसन्तो वलतामिदानीं योषाऽस्मि नझेन्द्रकरग्रहेण ॥ अत्र योषाशब्दश्चन्द्राद्युत्सवाचरणादियोषाधर्मविशिष्टयोषालक्षकः । तेनैतावत्पर्यन्तमितिकर्तव्यताजडत्वमङ्गीकृतमिति सूचितं वस्त्वगूढम् । अस्य लोकपरम्पराप्रासरगूढता। अत्यन्ततिरस्कृतमगूढं यथा
लजां जहीहि ललने वलनेन चाक्ष्णो
रूरीकुरुष्व सहसा सखि नञ्जभूपम् । कोकी मुदश्च समुदश्चयति स्वनेन
प्राची दिशं प्रणयतः परिरम्भतेऽर्कः ॥ अत्रेदं प्रतिभाति—'सच सप्तधे'ति विभागवचनम् , तदनुगुणश्च विभाजकधर्मोपन्यासः 'अगूढत्वेने त्यादिः, किन्तु विभागे प्रमाणतयोपात्त अगूढ'मित्यादि काव्यप्रकाशवचनं वाच्य सिद्ध्यङ्गस्याधिकस्य परिगणनेनाष्टधा विभागमभिप्रैति, अगूढादीनामुदाहरणनिरूपणसमये तुस्वयं 'वाच्यसिद्धावङ्ग यथेत्येतदप्युदाह्रियते,तदष्टधा विभाग उपरिष्टादुदाहृतो भवति,तत् सप्तधेति स्थाने अष्टधेति अपराङ्गत्वेनेत्यस्यानन्तरं वाच्यसिद्धयङ्गत्वेनेति च पाठश्वेदौचित्यमोति।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #82
--------------------------------------------------------------------------
________________
बिलास. ३ ]
ध्वनिनिरूपणम् ।
३३
इदं कृतिनायकस्य नवोढां नायिकां प्रति सखीवचनम् । अत्र परिरम्भते इति पदस्य स्वार्थतिरस्कारेण प्राग्भाव सम्बन्धलक्षण (क? ) त्वं तेन च प्राचीसूर्ययोर्नायिकानायकभावो व्यङ्गथः कविप्रयोगपरम्परागतत्वादगूढः ।
शब्दशक्तिमूलकमगूढं यथा
नञ्जराजाहृयो धन्वी युवाऽयं नलिनाम्बकः । रतिप्रियकरः कोऽपि रञ्जयत्यखिला वधूः ॥
अत्र कृतिनायकस्य मन्मथौपम्यं व्यङ्ग्यमगूढम् । नलिनाम्बकरतिप्रियंकरादिपदानां कविप्रयोगबाहुल्यात् । अर्थशक्तिमूलमगूढं यथा
येनासन्प्रतिपक्षभूमिपतयो विध्वस्तगर्वोदया लीनः क्वापि च येन दीनजनतादारिद्रयमुद्राभरः । विश्रान्ता भुज एव यस्य वसुधा सर्वा स्वयं शैशवे तादृक्षं भुवि नञ्जभूपतिलकं कः स्तोतुमस्तोकधीः ॥ अत्र शैशवे शात्रवविजयादिगुणाश्चेत्तारुण्यादिषु किमु वक्तव्यमित्यर्थापत्तिरगूढा व्यज्यते ।
अपराङ्गमपि द्विविधम् — व्यङ्गयाङ्गं वाच्याङ्गं चेति । तत्राद्यं यथानञ्जक्षितीन्द्रभटहस्तलसत्कृपाण
धारा विलोलमनसामवनीपतीनाम् । संस्तम्भयन्ति हृदयानि विवर्णयन्ति गात्राणि नेत्रयुगलीमपि घूर्णयन्ति ॥ अत्र भयानकस्य शृङ्गाररसोऽङ्गम् । वाच्याङ्गमपि शब्दशक्तिमूलमर्थशक्तिमूलश्चेति द्विविधम् । तत्राद्यं
यथा
फलानि स्वस्थेभ्यः परमभिमतानि प्रतिकलं
दानान्मन्दारद्रुमसुरभिचिन्तामणिमुखान् । मुहुर्यः कु ( कु ? ) र्वन्तः कृपणबहुविश्राणनचणं कवीन्द्राः श्लाघन्ते भुवनतिलकं नञ्जनृपतिम् ॥ स्वस्थेभ्यः ददानानित्यनेन दीनेषु विश्राणनं नास्तीति व्यङ्गधं कविकर्तृक[न्यक्काररूप] वाव्यस्याङ्गम् ।
१ लक्ष्यत्वं OL. २ तादर्था OL.
५-६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #83
--------------------------------------------------------------------------
________________
नवराजयशोभूषणम् ।
[विलास. ३ अर्थशक्तिमूलं यथा
शम्भु क्ष्वेलगलं सुधाजलनिधिं शैवालजालाकुलं
चन्द्रं चाङ्गलसत्कुरङ्गमभितो गङ्गां सनीलोत्पलाम् । त्यक्त्वा सम्प्रति सर्वतोऽपि धवलां नञ्जक्षमावल्लभ
त्वत्कीति नियतं भजन्ति निखिला नैर्मल्यलक्ष्मीगुणाः॥ अत्र श्वेलगलादिविशेषणपदैर्व्यज्यमानं मालिन्यं नैर्मल्यलक्ष्मीगुणानां. चन्द्रादिपरित्यागरूपवाच्यस्याङ्गम् । वाच्यसिद्धावङ्गं यथा
स्थैर्य ममास्त्विति महीमभितोऽपि पादै
राक्रामतु प्रविशतु प्रथमं पयोधिम् । श्रीरस्तु मत्प्रणयिनीति रिपुस्त्वदीयो
भो नञ्जभूप भवतस्तु वशंवदे ते ॥ अत्र स्थैर्यत्रियौ भवत एव । नान्यस्य सम्भवत इत्यर्थः । अत्र पर्वतत्वं विष्णुत्वं च व्यङ्ग्यम् । स्थिरभावप्राप्तिरूपवाच्यस्य सिद्धौ श्रीप्रणयप्रातिरूपवाच्यस्य सिद्धौ यथाक्रममङ्गम् । अस्फुटं यथा
श्रीनञ्जराजक्षितिपालमौले
र्जानाति गाम्भीर्यमयं पयोधिः। स्थितिं च सर्वी महतो (सो?) विवस्वान्
सौन्दर्यसारं स च पुष्पधन्वा ॥ अत्र समुद्रसदृशं गाम्भीयं तपनसदृशः प्रतापो मन्मथसदृशं सौन्दर्यमित्यलङ्कारस्य कविसंरम्भगोचरत्वेनास्फुटत्वम् । सन्दिग्धप्राधान्यं यथा
उन्मीलत्पुलकं विलोलचिकुरं स्विद्यत्कपोलस्थलं
पार्श्वस्रस्तललन्तिकं परिवहत्प्रेमप्रसन्नेक्षणम् । हस्तेनाननमुन्नमय्य सुतनोः कस्याश्चिदालोकते
स्वामी नञ्जमहीपतिर्मकरिकानिर्माणचातुर्यवान् ॥ अत्र तात्पर्य विश्रान्तिर्वाच्ये मकरिकानिर्माण एव व्यङ्गधेऽधररसास्वादने वा पर्यवस्यतीति वाच्यव्यङ्गययोः प्राधान्यसन्देहः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #84
--------------------------------------------------------------------------
________________
बिलास.३
ध्वनिनिरूपणम्।
समप्राधान्यं यथा
दृतावनीपानवमानयन्तो
नञ्जक्षितीन्द्रस्य भुजप्रतापाः । माद्यन्ति चेत् केचन मन्दभाग्या
स्तदा स्वलीलां तरसा वहेयुः ॥ अत्र दृप्तावमाननं कुर्युरिति व्यङ्गय (म्) विशेषण (तया) वाच्यार्थस्य रसावमाननस्यैव व्यञ्जनया बोधनात् । वाच्यव्यङ्ग्ययोः समप्राधान्यम् । काकाऽऽक्षिप्तं यथा
प्रख्यातोऽस्तु सखि स्फुटं वसुमति (ती?) प्रेयानिति प्रायशः __ त्वत्तोऽन्यां बहुमन्यते कृतविदां मान्यः स नञ्जप्रभुः । आसीत्त्वत्कुचकुम्भकावभिमृशन्मुग्धे विमोहाम्बुधे.
रुत्तीर्णो विषमेषुनिष्ठुरशरावर्तेषु लग्नोऽपि यः॥ अत्र बहुमन्यत इत्यनेन पदेन काका न बहुमन्यत एवेति व्यङ्ग्यम् । अरम्यं यथा
सेना(वा ?)नन्दित नञ्जभूप भवतः साक्षात् स्वहस्तार्पितै
वस्त्रैरद्भुतभूषणैश्च नितरामाभूषिताः स्वां पूरीम् । भूयो भूपतयः प्रपद्य सचिवैः साकं सभामास्थिताः
सभ्यांस्त्वत्सदृशः कथाभिरधिकं विस्मेरयन्त्यन्वहम् ॥ अत्र साक्षात्स्वहस्तार्पितैरित्यनेन भूपेषु नञ्जराजप्रीत्यतिशयसम्पादनं व्यज्यते । तस्य चान्यराजसेवागतत्वेन राज्ञामनुत्कर्षरूपत्वादाच्यापेक्षयाऽचारुत्वम् ।
इति गुणीभूतव्यङ्गयनिरूपणम् ।
चित्रं तु शब्दार्थालङ्कारचित्रतया बहुविधम् । तत्पश्चोऽप्यलङ्कारप्रकरणे भविष्यति । अथ महाकाव्यादयः प्रबन्धा निरूप्यन्ते ।
“नगराणवशैलतुंचन्द्रार्कोदयवर्णनम् । उद्यानसलिलक्रीडामधुपानरतोत्सवाः ॥ विप्रलम्भो विवाहश्च कुमारोदयवर्णनम् । मन्त्रद्यूतप्रयाणादिनायकाभ्युदया अपि ॥ एतानि यत्र वर्ण्यन्ते तन्महाकाव्यमिष्यते ।" एतेषामष्टादशानां मध्ये यैः कैश्चिन्यूनमपीष्यते ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #85
--------------------------------------------------------------------------
________________
नजराजयशोभूषणम् ।
[ बिलास. तत्रिविधम्-गद्यमयं पद्यमयमुभयमयं चेति। 'अपादः पदसङ्घातो गद्यं पद्यं चतुष्पदी'। गद्यं काव्यं कादम्बर्यादि । पद्यं काव्यं रघुवंशादि ।
___"असर्गबन्धमपि तदुपकाव्यमितीर्यते ।" असर्गबन्धं सूर्यशतकादि।
"गद्यपद्यमयं काव्यं चम्पूरित्यभिधीयते । वक्र चापरवकं च सोच्छासत्वं च भेदकम् ॥
वर्ण्यते यत्र काव्यज्ञैरसावाख्यायिका मता ॥" यत्र वनापरवानामानौ वृत्तविशेषौ वयेते सोच्छासपरिच्छिन्नाऽऽख्यायिका हर्षचरितादि । अथ क्षुद्राः प्रबन्धा निरूप्यन्ते ।
'युक्तं केनापि तालेन गद्यपद्यसमन्वितम् । जयेत्युपक्रमं मालिन्यादिप्रासविचित्रितम् ।। संबोधनविभक्त्या यत्प्रचुरं पद्यपूर्वकम् । विमुक्तपुनराकृष्टशब्दं स्याचक्रवालकम् ॥ आद्यन्तपद्यसंयुक्ता संस्कृतप्राकृतात्मिका । अष्टभिर्वा चतुर्भिर्वा वाक्यैः स्कन्धसमन्विता ॥ प्रतिस्कन्धं भिन्नवाक्यरीतिर्देवनृपोचिता । सर्वतो देवशब्दादिरेषा भोगावली मता ॥ वर्ण्यमानाङ्कबिरुवर्णनप्रचुरोज्वला । वाक्याडम्बरसंयुक्ता सा मता बिरुदावली ॥
ताराणां सङ्ख्यया पद्यैर्युक्ता तारावली मता।' एवं कविप्रौढोक्तिसिद्धाः क्षुद्राः प्रबन्धाः यथासम्भवमूह्याः । तेषामुदाहरणानि विस्तरभयादिह नोक्तानि । इति श्रीपरमशिवावतारशिवरामदेशिकचरणारविन्दानुसन्धानमहिमसमासादितनिःसहायदैनन्दिनप्रबन्धनिर्माणसाहसिकनिखिलविद्वजनलालनीयसरससाहितीसम्प्रदायप्रवर्तकनरसिंहकविविरचिते नाराजयशोभूषणे अलङ्कारशास्त्रे ध्वनिनिरूपणं
नाम तृतीयो विलासः॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #86
--------------------------------------------------------------------------
________________
सिलास-४]
रसनिरूपणम् अथ चतुर्थो विलासः करुणारसकल्लोलललितापाङ्गवीक्षणम् ।
कन्दर्पजनकं घाम कल्याणानि करोतु नः ॥ अथ संलक्ष्यक्रमव्यङ्गयरसस्य स्वरूपं निरूप्यते ।
'विभावैरनुभावैश्च सात्विकैर्व्यभिचारिभिः ।
आनीयमानः स्वादुत्वं स्थायी भावो रसः स्मृतः ॥' भावस्य स्थायित्वं नाम सजातीयविजातीयानभिभूततया यावदनुभवमवस्थानम् । तदुक्तं दशरूपके
'सजातीयविजातीयैरतिरस्कृतमूर्तिमान् ।
यावद्रसं वर्तमानः स्थायी भाव उदाहृतः॥' अथ रसविशेषाः।
'शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः।
बीभत्साद्भुतशान्ताश्च रसाः पूर्वैरुदाहृताः ॥' एषां स्थायीभावाः।
'रतिहासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।
जुगुप्साविस्मयशमाः स्थायिभावाः प्रकीर्तिताः॥' अथ विभावः।
'विभावः कथ्यते तत्र रसोत्पादनकारणम् ।
आलम्बनोद्दीपनात्मा स द्विधा परिकीर्तितः ॥' रससमवायिकारणमालम्बनविभावः । इतरत्कारणमुद्दीपनविभावः । चतुर्विधः । तदुक्तं शृङ्गारतिलके
'आलम्बनगुणश्चैव तच्चेष्टा तदलङ्कतिः । तटस्थाश्चेति विज्ञेयाश्चतुर्थोद्दीपनक्रमाः ॥ आलम्बनगुणो रूपयौवनादिरुदाहृतः। तचेष्टा यौवनोबूतहावभावादिका मताः॥ नूपुराङ्गदहारादि तदलङ्करणं मतम् । मलयानिलचन्द्राद्यास्तटस्थाः परिकीर्तिताः ॥'
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #87
--------------------------------------------------------------------------
________________
૨૮
नञ्जराजयशोभूषणम् ।
"
अथानुभावः ।
'कार्यभूतोऽनुभावः स्यात्कटाक्षादिः शरीरज: । ' परगतसुखदुःखानुभावनया भावितान्तःकरणत्वं सत्त्वम् । ततो भवाः सात्त्विकाः ।
'स्तम्भः प्रलयरोमाञ्चौ स्वेदो वैवर्ण्यवेपथू । अश्रु वैस्वर्यमित्यष्टौ सात्त्विकाः परिकीर्त्तिताः ॥ ' अथ व्यभिचारिभावाः ।
'निर्वेद्ग्लानिशङ्काख्यास्तथाऽसूयामदश्रमाः । आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः ॥ व्रीडा चपलता हर्ष आवेगो जडता तथा । गर्वो विषाद औत्सुक्यं निद्राऽपस्मार एव च ॥ सुप्तिर्विबोधोऽमर्षश्चाप्यवहित्था मदोग्रता । मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥ वासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः । यस्त्रिंशदमी भावा रसस्य सहकारिणः ॥' तथा चोक्तं काव्यप्रकाशे
[ विलास. ४.
•
Shree Sudharmaswami Gyanbhandar-Umara, Surat
'कारणान्यथ कार्याणि सहकारीणि यानि च । रत्यादेः स्थायिनो लोके तानि चेन्नाट्यकाव्ययोः ॥ विभावाश्वानुभावाश्च कथ्यन्ते व्यभिचारिणः ।' इति ।
लोके कार्यकारणसहकारिशब्दवाच्या नायिकानायक कटाक्ष भुजाक्षेपनिर्देदादयः, काव्यनाट्ययोस्तु विभावानुभावव्यभिचारिशब्दव्यपदेश्या भवन्ति । शृङ्गारवीररौद्राद्भुतानां लोकोत्तरनायकाश्रयत्वेन परिपोषातिशयः । अत एव शृङ्गारस्य म्लेच्छादिविषयत्वेनाभासत्त्वम् । तथा चोक्तम्'एकत्रैवानुरागश्चेत्तिर्यङ्ग्लेच्छगतोऽपि वा ।
योषितो बहुसक्तिचेद्रसाभासस्त्रिधा मतः ॥' इति । व्यभिचारिभावानामुदयेन प्रशाम्यदवस्थया परस्परविरुद्धरसाश्रितयो - र्भावयोः स्पर्द्धया सम्बन्धे नान्योन्योपमर्दकतया बहूनां समावेशेन च चातुविंध्यम् । तथा चोक्तं दशरूपके
"भावस्य शान्तिरुदयः सन्धिः शबलता तथे 'ति ।
www.umaragyanbhandar.com
Page #88
--------------------------------------------------------------------------
________________
विलास. ४ ]
व्यभिचारिभावानामुदयो यथा
-
आहूता दयितेन नञ्जविभुना सभ्रूविलासस्मितं सानन्दं कतिचित्पदान्यभिमुखं यान्ती शनैरन्तिकम् । दृष्टां प्राक्तरले तनुप्रतिकृतिं पुंभावकेलीविधौ स्मृत्वा स्वैरविनम्रवक्त्रकमला तन्वी क्षणं लज्जते ॥ अत्र लज्जाया उदयः ।
भावोपशमो यथा
स्वच्छन्दं किरतु द्रुतं सितरुचिः स्निग्धां मयूखच्छ्टामुद्दतोऽपि बिभर्तु नाम मदनः सज्जं धनुः सर्वदा । स्वैरं केचन सञ्चरन्तु मरुतः सौरभ्य सारस्पृशो नेता ननृपस्तवेति गदिता हृष्टा तदाऽऽसीद्वधूः ॥ अत्र भयस्योपशमः ।
भावशबलता यथा—
रसनिरूपणम् ।
चन्द्रोऽयं समुदेति चन्द्रवदनः कस्मादितो नागतो
नवेन्द्रः किमनेन यं वसुमती स्वैरं विधत्ते वशम् । तस्यैवाघरमाधुरी ननु कथं नाभ्यर्थनीया मया
धिक्चापल्यमिदं प्रियं त्वरयितुं किं प्रेषयिष्ये सखीम् ॥ अत्रामर्षोत्सुक्ययोर्विरुद्धयोरन्योन्योपमर्द फलत्वाच्छबलता
भावसन्धिर्यथा
शरौघैः सङ्ग्रामे भुवनजयिनो नञ्जनृपतेः परिक्षुब्धे सैन्ये भवति च रिपूणां बलवताम् । भटानामानन्दप्रभवजनितैरदृहसितै
योद्भेदः शोको युगपदुदभूवैरिसुदृशाम् ॥
अत्र भयशोकादीनां समावेशात् [ सन्धिः ] अत्र ( पुन: ? ) भावसन्धिर्यथा
सौघाग्रखेलदवरोधकटाक्षपातै
निस्सीममागधकृतैश्च भुजापेदानैः । आस्थानवेदिमधिरोहति नञ्जभूपे
१ बघानैः OL.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
३.९
www.umaragyanbhandar.com
Page #89
--------------------------------------------------------------------------
________________
नजराजयशोभूषणम् ।
[विलास. ४ स्वैरं वपुः पुलकितं युगपत्तदाऽऽसीत् ॥ अत्र वीरशृङ्गारजनितयोर्हषयोस्सन्धिः अथ यथाक्रमं स्थायिभावानां स्वरूपमुदाहरणं च कथ्यते । तत्र सम्भोगविषयकेच्छाविषयो रतिः
शृङ्गारस्य रसस्य जीवितरसः सारस्यविज्ञानभूः
भावानां विपणिर्विलाससदनं शिक्षागुरुर्नर्मणाम् । कान्तेः केलिपदं कलाभिरभितः सम्भावनीयः सदा
___ स्वामी नञ्जपः प्रियो मम भवेद्भाग्यं किमस्मात्परम् ॥ विकृतदर्शनादिजन्यो मनोविकारो हासः यथा
नञ्जमापवरूथिनीपरिवृढप्रोडूतभीमध्वनरेरीभा
तितर्जिता निशि रणे खाना (योधा ?) जवादाजिनः । आरुह्यादु(ति?)दरेण मूढमनसः पुच्छाग्रजाग्रन्मुखाः
खङ्गैरश्लथवर्ममिः सरभसं छिन्दन्ति तद्रीविकाः ॥ इष्टजनवियोगादिनाऽऽत्मनि दुःखोद्भवः शोकः यथा
नञ्जक्षितीन्द्रकरसम्भृतखड्गवह्नि
ज्वालावलीढवपुषामरिभूपतीनाम् ।। कान्ताः पदाग्रविलुठद्धनकेशबन्धा
__ वक्षस्थलीः करतलैरभिताडयन्ति ॥ परकृतापराधेन मनःप्रज्वलनं क्रोधः यथा
शैलाभ्यन्तरकन्दरेष्वनुमतामुल्य वृत्ति निजा
मुद्रीवोन्नमिताननान्मतिदिशं सोत्कण्ठमुत्पश्यतः। जानानाः प्रतिपार्थिवांस्थपुटितभ्रूभङ्गभीमेक्षणा
नञ्जक्ष्मापभटाः सहुतिरवं क्रुध्यन्ति युद्धोन्मुखाः ॥ .. लोकोत्तरेषु कार्येषु स्थेयान्प्रयत्न उत्साहः, यथा
बधीमः शरसेतुभिः प्रतित सर्वा च सप्तार्णवी
मुदृप्तस्फुटिताहासनिनदैरापूरयामो दिशः। चन्द्राविपि निर्विशेषमहसा संस्तम्भयामः क्षणादेवं नाविभेर्भवन्ति परितः सैन्येषु वादा मिथः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #90
--------------------------------------------------------------------------
________________
बिलास.४]
रसनिरूपणम्।
रौद्रदर्शनादिभिरनाशङ्कनं भयम् यथाश्रीनञ्जमापमौले वनविजयिनः स्वैरदिग्जैत्रयात्रा
प्रारम्भोज्जृम्भमाणध्वजपटजनितस्फारझञ्झासमीरैः । प्रोक्षिप्ताः क्षुद्रभूपाः क्षितिधरकुहराभ्यन्तराण्यभ्युपेताः
स्फायद्भूजा(र्जा ?)ग्रजाग्रत्कतिपयपवनात्तत्र बिभ्यत्यवेलम् ॥ अर्थानां दोषसंदर्शनादिभिः गर्हणा जुगुप्सा, यथानिर्भिण्णस्कन्दमन्दप्रवहदुरुवसास्वादमाद्यपिशाच
स्पर्धालुप्रेतभूतप्रकटकिलिकिलाध्वानधावत्सृगालम् । कङ्कालग्रासपुडीभवदमितबलोहप्तवेतालसङ्घ
रङ्गं सङ्कामभूमेर्विवशयति सुरान्वीरनञ्जक्षितीन्दोः ॥ अपूर्ववस्तुसन्दर्शनात् चित्तविस्तारो विस्मयः, यथाकिं वाऽसौ मदनस्सचेदिह( दृदि ?) वसेदत्रापि पौष्पं धनुः
किं वा पूर्णशशी सचेत्कथमसौ सञ्चारलीला भुवि । अन्येषामियमीदृशी कनु भवेल्लावण्यलक्ष्मीरिति
स्वैरं नञ्जनृपं विलोलमनसः पश्यन्ति वामभ्रवः ॥ शमो वैराग्यादिना निर्विकारचित्तत्त्वम् , यथा
जेतुर्नजनृपालमण्डनमणेरत्युद्धतैः सैनिकैः __ सङ्कामेषु विपक्षभूमिपतयो विद्राविता निर्भयम् । स्थातुं शैलवनस्थलीष्वपि मरुद्धृत्या मनागक्षमा
हित्वा वैषयिकी कथामपि तपस्थेमानमाबिभ्रति ।। अथ शृङ्गारस्यालम्बनविभावो यथा
शरज्योत्लासारैः सुरभिलमधूलीपरिचितैः
प्रतीकैः साकारैः सरसिजभुवाऽसौ विरचिता । जयत्येषा योषा जनितजगदानन्दलहरी
प्रियश्चास्याः सोऽयं नवसुमशरो नानृपतिः । उद्दीपनविभावो यथा
नवं राकाचन्द्र परिहसति मुग्धं मुखमिदं विलासश्चाप्यक्ष्णोः विकलयति लक्ष्मी जलरुहाम् । .. .. ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #91
--------------------------------------------------------------------------
________________
४२
नञ्जराजयशोभूषणम् ।
कुचावप्येतस्याः करिकलभकुम्भौ लघयतस्तदेतत्पुण्यानां किमपि हि फलं नञ्जनृपतेः ॥
अनुभावो यथा
सलज्जं सौत्सुक्यं प्रणयमधुरं प्रेमललितं सवैलक्ष्योदारं स्मितविकसिताकेकरमपि । सहर्षं पश्यन्ती स्मरमिव नवं नञ्जन्नृपतिं रतेर्लीलालक्ष्मीं भजति सुमुखी कामपि नवाम् ॥ अथ सात्विकभावानां स्वरूपमुदाहरणं च
"
'स्तम्भः स्यान्निष्क्रियाङ्गत्वं रागभीत्यादिसम्भवम् '
यथा
जेतुर्न महीजानेः श्रुत्वा भेरीरवं रणे । भवन्ति प्रतिभूपालाः पर्वता इव निश्चलाः ॥ प्रलयः सुखदुःखादेर्गाढमिन्द्रियमूर्च्छनम् ।'
C
यथा
निर्मर्याद्विलासबै भवर सस्यन्दैर्नवैर्विभ्रमैः
राकारेण च कोमलेन जगतामानन्दसन्दायिनम् । दृष्ट्वा नञ्जनरेन्द्रमिन्दुशिशिरं साहित्यसारस्पृशां स्वैरं मूर्छति विस्मयेन सुदृशां सर्वेन्द्रियाणां ततिः ॥ 'वपुर्जलोद्गमः स्वेदो रतिघर्मश्रमादिजः । '
यथा
नृत्यद्वारविलासिनीपदयुगप्राञ्चन्मणीनूपुरव्यामिश्रध्वनिभिर्मनोभवघनष्टङ्गारशङ्कावहैः । आस्थानीं समुपेयुषां रसविदां श्रीनञ्जराजप्रभोः स्वेदाम्भःकणिकाः परं विदधिरे गात्राणि सर्वाण्यपि ॥ 'विषादमदरोषादेर्वर्णान्यत्वं विवर्णता ।'
यथा
आकर्ण्य नञ्जभूभर्तुर्हरिदन्तजयोत्सवम् ।
+ मत्र क्रमप्राप्तो रोमाञ्चो नोदाहृतः.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ विलास. ४
www.umaragyanbhandar.com
Page #92
--------------------------------------------------------------------------
________________
४
बिलास. ४]
रसनिरूपणम्। आसन्नरिनुपास्तैलशरावमलिनाननाः ।। 'रागद्वेषभयादिभ्यः कम्पो गात्रस्य वेपथुः।' यथा
प्रमृश्य चिकुरस्थली समधिरोप्य चाकं निजं
कथञ्चिदपि कञ्जुलीमपि विमोचयित्वा शनैः । करेण कुचकुमले स्पृशति नञ्जभूवल्लभे
सकम्पमलिकुन्तला विवलिताक्षमुद्रीक्षते ॥ 'अश्रु नेत्रोद्भवं वारि दुःखरोषप्रहर्षजम् ।' यथा
आलोकिता कललनञ्जनृपालमौलेराविष्कृतप्रणयपल्लवितैरपाङ्गैः।
जाता विनिर्भरसुखाश्रुकणावकीर्ना प्रेमोर्मिभिः प्रसृमरैर्बहिरावृतेव ॥ मतं गद्गदभाषित्वं वैस्वयं प्रमदादिजम् । यथा
निरुपधिरसभाजा नञ्जराजेन काचिद्विघटितदृढनीवीसम्पुटन्यस्तहस्ता।
प्रणमति विनताङ्गी सनपं तत्पदाब्जं किमपि किमपि सामिस्पष्टमाभाषमाणा ।
अथ व्यभिचारिभावानां स्वरूपमुदाहरणं च 'दुःखेातत्त्वबोधादेनिर्वेदो निष्फलत्वधीः।'
तत्र चिन्ताश्रुनिश्वासदीनताः सम्भवन्ति च ॥ यथा
आस्तां कुङ्कुमरागैरतिशिशिरैरालि चन्दनालेपैः ।
आनय नन्चनरेन्द्रं भूयः प्रेम्णाऽतिशीतलस्वान्तम् ॥ 'ग्लानिर्बलस्यापचयो वैवयं रतिकारणम् । यथा
बिभर्ति वसुधां कृत्स्ना लीलया नञ्जभूपतिः । वहन्ती च कुचाग्रे तं क्लान्ताऽसि ललिताङ्गि किम् ।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #93
--------------------------------------------------------------------------
________________
[विलास....
नजराजयशोभूषणम् । 'अनिष्टाभ्यागमापेक्षा शङ्का रोषादिकारणम् ।' यथा
अयि मनसि ममैव प्रायशः प्राणनाथः
सखि परिचित एव प्रत्यहं नजराजः। नयनसरणिलग्ने सा कथं स्यां निरोडं
पुलकितकुचकुम्भोद्भिन्नकूर्पाससन्धिः॥ 'परोत्कर्षासहिष्णुत्वमसूया परिकीय॑ते ।' यथा
समुदहति मेदिनीं यदयमन्वहं नन्वv
निजे भुजपदे मुघा किमपि भागधेयं भुवः । किमेतदपि कौशलं दिवि च कामकेलीविधी
मनो मदयितुं मनागपि च नञ्जभूमीपतेः ॥ 'मदिरादिकृतो मोहहर्षव्यतिकरो मदः।'
यथा
आस्वाद्य नानृपतेरधरामृतानि
केलीषु पुष्पधनुषः कमलायताक्षी। आनन्दसारजलघावभितो निमग्ना
साहित्यमेति नितरां स्तिमितान्यभावा ॥ श्रमः खेदोऽध्वरत्यादेर्जातः स्वेदातिभूमिकृत् यथा
लिग्धं नूतनहंसतूलशयनं निर्माय तत्रादरा
दाहूय प्रणयेन नानृपतिं प्रेमोत्किरन्तं दृशा। उत्कम्पस्तनमस्फुटप्रियकथं विस्रस्तवेद्यान्तरं
काचिन्मानसिकी रतिं वितनुते कौतूहलप्रेयसी ।। 'मन्दोद्यमत्वमालस्यं कर्तव्येषु प्रकीर्त्यते'
हारिद्रकेण किमु रञ्जयसि त्वमङ्गं
लाक्षारसैश्च पदयोरघुना नवीनैः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #94
--------------------------------------------------------------------------
________________
बिलासः ४]
रसनिरूपणम् । आनीयतामिति(ह?)विलासकलारसज्ञः
प्राणादपि प्रियतमः सखि नञ्जभूपः 'सत्वत्यागादनौडत्यं दैन्यं कार्पण्यसम्भवम् ।' यथा
समप्यकं हस्ते लुलितलुलितं गण्डफलकं
प्रकीर्णा बाप्पाम्भाप्रसरदुरुवीचीभिरभितः । विलीना मोहाब्धौ मनसिजशरावर्तगहने
त्वयि स्वायत्ताशा निवसति परं नानृपतिम् (ते?) ॥ 'इष्टानभिगमात् ध्यानं चिन्ताशून्यत्वतापकृत् ।' यथाव्यत्यस्तहारमतिविश्लथकेशबन्ध
मालीजनेऽप्यविशदीकृतनर्मभावम् । नाक्षितीन्द्र भवदागमनैकदृष्टि
वृष्टिं समर्प्य पद्योरधिसौधमास्ते ॥ 'मोहस्तु मूर्छनं भीतिदुःखावेशादिचिन्तनैः ।' यथा
निमिषमसहमाना सामि विश्लेषखेदं
क्षणमपि कलयन्ती कल्पवदीर्घदीर्घम् । स्मरशरदलिताङ्गी सा चिरं नञ्जभूप
त्वयि नियमितचित्ता वर्तते चञ्चलाक्षी ॥ 'पूर्वानुभूतविषयज्ञानं स्मृतिरुदाहृतम् ।' यथाविलाससर्वस्वमुदासयन्तं मनाग्विलासैमकरध्वजस्य । चिराय नञ्जक्षितिपं स्मरन्त्यो नक्तन्दिवं चापि नयन्ति नार्यः ॥
'धृतिश्चित्तस्य नैःस्पृह्यं ज्ञानाभीष्टागमादिभिः ।' यथा
सलीलं रथ्यायां व्रजति कुतुकान्नञ्जनपतौ
स्वलावण्यस्यन्दप्रमुषितमनोजातयशसि । १ मति OL. २ मनसि OL.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #95
--------------------------------------------------------------------------
________________
५६
नवराजयशोभूषणम् ।
[विलास. ४ तमेनं पश्यन्त्यास्तरुणपुलकालङ्कततनो
मनागप्यन्यस्मिन्न चलति मनो मजुलदृशः॥ 'चेतस्सङ्कोचनं व्रीडानगरागस्तवादिभिः।' यथा
पश्यन्ती चरणाङ्कितं संचकितं सव्रीडमन्दस्मितं
सव्यानाञ्चलमर्पयन्त्यविरलं गाढस्तनाङ्करयोः । दृष्टा नचनृपेण सामि वलितग्रीवा नमद्भूलता
शय्यागेहमुपागता शशिमुखी चित्ते विधत्ते मुदम् ॥
'चापलं त्वनवस्थानं रागद्वेषादिसम्भवम्' यथा
वारं वारं कुचकलशयोर्विक्षिपन्ती पदाग्रं ( कराग्रं ?) __ मन्दं मन्दं मदनकदनं याचमाना गन्तः । संपश्यन्ती सरससरसं सत्र सानुरागं
काचित् कान्ता कलयति मुदं नञ्जभूपालकेन्दोः॥ 'प्रसक्तिरुत्सवादिभ्यो हर्षस्वेदादिभूमिकृत् ।' यथा
मुग्धे त्वन्मुखपङ्कजेन सदृशं लब्धं फलं यत्तदा
तसं चन्द्रकलापमूर्ध्नि सरस[:]प्रान्ते शशिच्छद्मना। सप्रेमातिशयं सविस्मयसुखं सोल्लासमन्दस्मितं
पीतं येन रसज्ञमौलिमणिना श्रीनञ्जभूमीन्दुना ॥ 'इष्टानिष्टागमाजात आवेगश्चित्तविभ्रमः ।' यथा
समायाते नञ्जक्षितिपतिलके केलिसदनं
विदित्वा तद्वार्तामतिरभसमालीपरिजनैः । व्रजन्ती सोद्वेगं तदभिमुखमम्भोरुहमुखी परीरम्भं जृम्भत्कुचभरविमदं घटयति ॥
१ कुतुक OL.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #96
--------------------------------------------------------------------------
________________
बिलास. ४ ]
रसनिरूपणम् ।
'जाड्यमप्रतिपत्तिस्स्यादिष्टानिष्टागमोद्भवा । '
यथा
विभोर्वीरक्षोणी पतितनुभुवो नञ्जनृपतेर्ध्वजाग्रे जाग्रन्तं पवनसुतमत्यद्भुततनुम् । सकृन्निध्यायन्तः सकृदपिच नालं करधृतं धनुस्सज्जीकर्तु रणभुवि विपक्षक्षितिभुजः ॥ 'अन्यधिक्करणादात्मोत्कर्षो गर्यो बलादिजः ।'
यथा
आकर्णप्रतिकृष्य (ष्ट १)भू (भी ? ) षणधनुर्ज्याबन्धसन्धिक्षरलोल्लङिशरौघघट्टनविधिं शैलास्स हेरन्न मे । एतैः किं विमतैः पलालकणिकानिस्सारदोर्विक्रमैरित्युद्दण्डबला व्रजन्ति समरे नञ्जक्षमाभृद्भटाः ॥ 'विषादश्चेतसो भङ्ग उपायाभाव चिन्तनैः । '
यथा
पराभूतिं प्राप्ताः प्रथितयशसो नञ्जनृपतेः प्रतापव्यापारात्प्रलयसमयार्क प्रतिभटात् । अपीदं कार्पण्यं वयमनुभवामो घिगिह नः
प्रणामैः प्रागेव प्रतिघटनसन्धिर्न रचिता ॥ 'कालाक्षमत्वमौत्सुक्यं मनस्तापत्वरादिकृत् ।"
यथा
वक्षोजावसकृद्विमृश्य रुचिरामाघ्राय गण्डस्थली
मास्वाद्यावर बिम्बमप्यनुपदं स्पृष्ट्वा च नीवीपदम् । कालक्षेपपरे च नर्मवचनैर्नञ्जक्षितीन्द्रे मना
गुन्मुक्ता त्रपया स्वयं शशिमुखी वेगादुपागूहते | 'आवेशो मोहदुःखाचैरपस्मारोऽङ्गतापकृत् ।"
यथा-
अवकर्ण्य नञ्जन्नृपतेर्वरूथिनी भटसिम्हनादमतिभैरवं रणे । परिपन्धिभूमिपतयः स्खलत्पदाः परितो भ्रमन्ति तरुषण्डमाकुलाः ॥
१ मनसो CL + अत्र क्रमप्राप्ता निद्रा नोदाहता.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
४७.
www.umaragyanbhandar.com
Page #97
--------------------------------------------------------------------------
________________
४८
'सुप्तिर्निद्रासमुद्रेकः' ।
यथा
यथा
नालं प्रियालापकथाsपि लक्ष्म्याः ॥ निबोधश्चेतनावाप्तिजृम्भाक्षिपरिमार्जकृत् ।"
यथा
अवति जगदशेषं नञ्जभूपाल मौलौ
वितरति विविधार्थानन्वहं पण्डितानाम् । समरकरिघटानां दानधारासमीरैरनुकलमपि लक्ष्म्यः सम्भ्रमैरुन्मिषन्ति ॥ 'अमर्षः सापराधेषु चेतः प्रज्वलनं मतम् ।'
-
नञ्जराजयशोभूषणम् ।
त्रिलोकरक्षाजुषि नञ्जभूपे मध्येपयोधिं स्वपतो मुरारेः । तमेनमुद्बोधयितुं प्रियाया
यथा
शैलाभ्यन्तरकन्दरेष्वभिमतामुलल्य वृत्तिं निजा
मुद्रीवोन्नमिताननं प्रतिदिशं सोत्कम्पमुत्पश्यतः । जानानाः प्रतिपार्थिवान्स्थपुटितभ्रूभङ्गभीमेक्षणा नञ्जक्ष्मापभटाः सहुङ्कतिरवं क्रुध्यन्ति युद्धोन्मुखाः ॥ 'हर्षाद्याकार संगुप्तिवहित्थेति कथ्यते ।'
यथा
लिखन्ती तं चित्ते हृदयदयितं नञ्जनृपतिं स्थिता लीलागारे रहसि रमणीयप्रणयिनी । अकस्मादायाते प्रियपरिजने सा नतमुखी
कराभ्यामाबध्य स्थगयति पटाग्रेण कुचयोः ॥ 'दृष्टेऽपराधे दौर्मुख्यशाठयैश्चण्डत्वमुग्रता ।'
अस्या निश्वसितोर्मिलेन मरुता प्रम्लानमेतद्वनं गात्रैर्जर्झरितैः प्रवालरचितं तल्पं च सन्तप्यते ।
१. वीरे OL.
[ विलास. ४
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #98
--------------------------------------------------------------------------
________________
विलास.४]
रसनिरूपणम् । किं भूयः कथनेन केवलरुषा मामप्यसावीक्षते
तत्ताहरप्रणयोऽद्य नञ्जनृपतिः सख्यः समानीयताम् ॥ यथा
कटाक्षोल्कापातैः कलयति सुधांशौ मलिनतां
समन्तादुद्यानं ग्लपयति च निश्वासमरुता । पुरस्तादालीनां चलनमपि सैषा न सहते
तदद्यानेतव्यः सखि सरभसं नानृपतिः॥ 'तत्त्वमार्गानुसन्धानादर्थनिर्धारणं मतिः।' यथा
यशश्चन्द्रज्योत्स्नाधवलितदिशो नञ्जनृपतेः
कलालेशश्रीकः स खलु सुमधन्वा रतिपतिः । यदेतैरेकैकप्रमुषितजगचक्रविभवै.
विलासैरेवासौ विवशयति विश्वं नवनवैः ॥ 'मनस्तापाद्यभिभवात् ज्वरार्व्यािधिरिष्यते ।' यथा
श्रीनञ्जभूमीदयितस्य नेतुर्विरोधिकान्ता विरहज्वरार्ताः ।
सखीजनं चापि समानतापं कुर्वन्ति निश्वासपरम्पराभिः ॥ 'उन्मादस्तुल्यवृत्तित्वं चेतनाचेतनेष्वपि ।'
यथा
जयश्रीप्रासादप्रतिभटभुजाग्रस्य महतः
समन्ताद्धावद्भिर्दिशि दिशि भटैनञ्जनृपतेः । निनादात्संन्त्रस्ता रिपुधरणिपालाः क्षितिरुहां
श्वलन्तः पृच्छन्ति स्फुटितहृदया वम पुरतः ॥ मरणं मरणार्थस्तु प्रयत्नः परिकीर्तितः । यथा
नञ्जक्षितीन्द्रस्य कृपाणधारा
स्वैरावलोढेष्वरिपार्थिवेषु । कान्तास्तदीयाः स्मरबाणतता मोक्तुं यतन्ते ननु जीवितानि ॥
१त्सन्तुद्धा CL.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #99
--------------------------------------------------------------------------
________________
नजराजयशोभूषणम् ।
[बिलास.. ___ अत्र साक्षान्मङ्गल (न्मरण ?) स्यामङ्गलत्वाविरोधिकान्तासु तदनुकूलप्रयत्नमात्रवर्णवम् ।
'आकस्मिकभयाचित्तक्षोभस्त्रासः प्रकीर्तितः।' यथा
मुखकमलमधूलीसौरभास्वादमाद्य
अमरकुलनिनादात्केवलं तृप्त ( त्रस्त ? ) चित्ता। वनभुवि विचरन्ती सा सखीभिर्लताङ्गी
सरभसपरिरब्धा नञ्जभूपेन साऽभूत् ॥ 'सन्देहात्कल्पनानन्त्यं विकल्पः परिकीर्तितः।' यथा
समाहूय प्रेमप्रसरसरसैस्तैर्विलसितै
रपाङ्गव्यापारान् किरति मयि नाक्षितिपतौ । सुधाभिः संसिक्तं स्लपितमथ कर्पूरसलिलै
द्रवीभूतं प्रेम्णा वपुरिति न जाने पुनरहम् ॥ अथ शृङ्गारचेष्टा निरूप्यन्ते।
'भावो हावश्च हेला च माधुर्य धैर्यमित्यपि । लीलाविलासो विच्छित्तिर्विभ्रमः किलकिश्चितम् ॥ मोहायितं कुमितं बिब्बोकं ललितं तथा । कुतूहलं च चकितं विहृतं हास इत्यपि ॥ एवं शृङ्गारचेष्टाः स्युरष्टादशविधाः स्मृताः।'
तासां स्वरूपमुदाहरणं च 'रसाभिज्ञानयोग्यत्वं भाव इत्यभिधीयते।' यथा
दरविकसदपाङ्गैदर्शितस्नेहसारं
कलरवकमनीयं कम्पयन्ती च शीर्षम् । स्तनतटमधिनीतां वादयन्ती विपश्ची
मद्यति मदिराक्षी मानसं ननभर्तुः॥ 'ईषदृष्टिविकारस्तु भावो हावः प्रकीर्तितः । OL. वा.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #100
--------------------------------------------------------------------------
________________
विलास. ४ ]
चिरप्रणयसूचकैर्नवनवोन्मषद्विभ्रमैः पुरो नयनगोचरे भवति नञ्जभूवल्लभे । कलकणितमेखलं नवनिरुद्धनीवीपुढं मनाग्विलसितेक्षणं लघु समुज्जिहीते वधूः ॥ 'सुव्यक्तविक्रियो भावो हेलेति प्रतिपाद्यते ।'
यथा
▬▬
रहःक्रीडालापान्रचयति निजालीपरिजने मनागप्यानीते श्रवणसरणिं नञ्जनृपतौ । समन्तादुज्जृम्भत्कुचलितकूर्पासनिचयः
प्रगल्भः कोऽप्यस्याः स्पृशति हृदयं मोहक्सिरः ॥ 'अभूषणेऽपि रम्यत्वं माधुर्यं परिकीर्त्यते ।'
यथा
रसनिरूपणम्
यथा
तदस्या लावण्यं तव हि सदृशं नञ्जनृपते ॥ 'शीलाद्यलङ्घनं नाम धैर्यमित्यभिधीयते । '
―
दृशोः सूते कान्तिः कुवलयवनानि प्रतिदिशं स्मितज्योत्स्नापूर: सृजति शतमिन्द्रन्वियति च । तनुच्छाया सेयं स्थगयति दिगन्तानविरलं
यथा
आबाल्यादनुवर्तनैकरसिकं पत्युस्तदेतन्मनः शुश्रूषासफलीकृतं नियमतः प्रायो गुरूणां वपुः । केनापीदमनिन्दितं कचन वा किश्चास्मदीयं कुलं दुर्लधं तदपीह नञ्जनृपतिस्तादृग्गुणानां निधिः ॥ 'प्रियानुकरणं लीला वाग्भिर्गत्यादिचेष्टितैः । '
मनाक्क्रीडायासे शिशिरमुपचारं रचयति स्फुटोत्कण्ठे गाढं घटयति परीरम्भमसकृत् । निमग्रे मोहान्धौ स्वयमपि च मज्जत्यतिभृशं विलासैरप्यन्यैरनुसरति सा नञ्जनृपतिम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
५१
www.umaragyanbhandar.com
Page #101
--------------------------------------------------------------------------
________________
नजराजयशोभूषणम्।
[क्लिास.४ 'विच्छित्तिरतिरम्यत्वं स्वल्पैरपि विभूषणैः ।' यथा
नवीननारीजनमीनकेतोर्नञ्जक्षितीन्द्रस्य रसज्ञमौले।
यैः कैश्चिदप्याभरणैर्मनोज्ञा हतुं मनस्तद्यतते मृगाक्षी ॥ 'तात्कालिको विकारः स्याद्विलासो दयितेक्षणे ।' यथा
कर्णाग्रलोलदुरुमौक्तिकवालिशोभा
नीराजितानि नवकन्दलितस्मितानि । विनंसिनीविनहनानि विलासिनीनां
नञ्जक्षितीन्द्रमुखचन्द्रविलोकनानि ॥ 'विभ्रमस्त्वरया काले भूषास्थानविपर्ययः ।' यथा
अमुष्मिन्नस्तोकप्रसमरविलासैकरसिके __ समायते नञ्जक्षितिपतिलके केलिसदनम् । स्तनौ मुक्तादाना गलमपि च दीप्यद्रशनया
- करौ मञ्जीराभ्यां घटयति वधूटी झटिति सा॥ 'रोषाश्रुहर्षभीत्यादेः सङ्करः किलिकिञ्चितम् ।' यथा
निर्मर्यादं रमयतिचिरं नञ्जभूपालचन्द्रे ____ मोहावेशस्तिमितहृदयं दष्टबिम्वाधरोष्टे । सामिक्रोधं दरपुलकितं साश्रु सोत्कम्पगात्रं
पश्यन्ती तत्प्रणयविवशा यत्नशून्या तदाऽऽस्ते ॥ 'मोहायितं स्यादिष्टस्य कथादौ भावसूचनम् ।' यथा
बहुतरसुकृतानां भागधेयैः कथञ्चि
नयनसरणिलग्ने सादरं नञ्जभूपे । सचकितललिताक्षं सल्लपन्ती सहासं विशदयति मनीषामुत्तरङ्गैरपाङ्गैः॥
१ मन्तर OL
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #102
--------------------------------------------------------------------------
________________
विलास. ४]
रसनिरूपणम् । 'सम्मर्देऽपि सुखाधिक्यं रतौ कुट्टमितं स्मृतम् ।' यथा
तत्ताहक्मणयप्रसञ्जितकलव्याहारमाध्वीरसा
नुत्कीलं श्रवणे किरत्यविरलं नञ्जावनीवल्लभे । सद्यः स्वैरनिगूढसौख्यलहरीसम्बाधसम्बोधिनी
मुद्रां कामपि सूचयत्यविरलैर्भावैः प्रियम्भावुकैः ॥ 'मनाक् प्रियकथालापे बिब्बोकोऽनादरक्रिया।' यथा
त्रैलोक्याद्भुतविक्रमस्य महतः श्रीनञ्जभूमीपतेः __ स्थित्वा बाहुपदे चिरं भवतु सा विस्रम्भिनी कुम्भिनी । सा भूयः परिरंभसम्भ्रमकथा किं मादृशा [मी] दृशां
__मास्तां तावदलीकविप्रियकथालोभेन किं भ्राम्यसि ॥ 'सुकुमारोऽङ्गविन्यासो ललितं परिकीर्त्यते।' यथा
चलवल्लीकं चपलचपलापाङ्गमधुरं
दरस्मेरोदारं दशनरुचिकिचल्करुचिरम् । कपोलव्यावलगत्कनकमयताटङ्कयुगलं
मृगाक्ष्यः पश्यन्ति स्मरमिव नवं नानृपतिम् ॥ 'कुतूहलं रम्यदृष्टौ चापलं परिकीर्त्यते ।' यथा
तत्ताहक्प्रतिपक्षपार्थिवधुरं निर्वाप्य दोर्विक्रमै
रथ्यामागतवत्यधिष्ठितगजे ननक्षमावल्लभे । सद्योदर्शनलालसा मृदुरणत्काञ्चीकलापा जवा
दारोहन्ति सुवर्णसौधवलभीशृङ्गाणि पौराङ्गनाः ।। 'चकितं भयसम्भ्रमः । यथा
रतिगृहमुपनीता स्नेहपूर्व सखीभिः चरणकमललग्नालोलहक्चश्चरीका ।
१रसा OL. २ रस OL.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #103
--------------------------------------------------------------------------
________________
नजराजयशोभूषणम् ।
[विलासः ४ मुहुरुपचितलज्जं स्विन्नगण्डस्थलीकं
रचयति ललिताङ्गी कौतुकं नञ्जभर्तुः ।। 'विहृतं प्राप्तकालस्य वाक्यस्थाकथनं हिया।' यथा
आलोक्य नञ्जक्षितिपालमौले
साम्राज्यलक्ष्म्या परिरब्धमङ्गम् । उत्साहिता तेन हितोपचारै
र्वाचं न काचिद्विशदीकरोति ॥ 'आकस्मिकंतु हसितं यौवनादिविकारजम् ।' यथा
निशम्य ननक्षितिपालमौले
निसर्गरम्यानमितान्विलासान् । सखीजनस्याननतः सलीलं
हसत्यकाण्डे हरिणायताक्षी ॥ अथशृङ्गारस्याङ्कुरितत्वपल्लवितत्वकोरकितत्वकुसुमितत्वफलितत्वहेतवो बादशावस्था निरूप्यन्ते।
'चक्षुःप्रीतिर्मनस्सङ्गः सङ्कल्पोऽथ प्रलापिता। जागरः कार्यमरतिः लजात्यागोऽथ संज्वरः॥ उन्मादो मूर्छनश्चैव मरणं चरमं विदुः ।
अवस्था द्वादश मताः कामशास्त्रानुसारतः॥' केचिदशावस्था इति कथयन्ति । तासां स्वरूपमुदाहरणं च । 'आदरादर्शनं चक्षुप्रीतिरित्यभिधीयते।' यथा
कर्णोत्पलस्थितिमनुक्षणमाक्षिपद्भिः
कन्दर्पकोटिकलनापटुभिः कटाक्षः। कामं किरद्भिरभिलाषमिव स्वकीयं कर्षन्ति नानृपतेर्हृदयं मृगाक्ष्यः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #104
--------------------------------------------------------------------------
________________
विलास..]
एसनिरूपणम् । 'मनस्सङ्गः प्रियतमे नित्यं चित्तस्य विश्रमः ।' यथा
आलापान्न शृणोति नैव यतते गातुं च जातु प्रियं
नैव व्याकुरुते न नर्म सरसं पृष्टाऽपि नो भाषते । आलीभिः प्रतिबोधिताऽपि किमपि द्रष्टुं नचोत्कण्ठते
सक्तं नञ्जनपे स्वयं प्रियतमे चित्तं तदस्याश्विरम् ॥ सङ्कल्पः कान्तविषयमनोरथ उदाहृतः।' यथा
कदा मम मनः सुखं व्रजति मोहसिन्धोस्तटं
कदा मम मनोरथः सफलतां लभेतेदृशः । कदा स विजयी भवेत्पुनरपि प्रसूनायुधः
कदा नु रसिको भवेन्मयि स नञ्जभूवल्लभः ॥ 'प्रलापः प्रियसंश्लिष्टगुणालाप उदाहृतः ।' यथा
चातुर्य तदनन्यलोकसुलभं सौन्दर्यमन्यादृशं
सौहार्द हृदयैकवेद्यमथ च स्नेहक्रमस्तादृशः । रासिक्यं च रसज्ञमौलिमणिभिः श्लाघ्यं यदीयं स्वयं
सोऽयं नानृपः प्रियो यदि पुनः प्राप्यं किमैन्द्रं सुखम् ॥ 'जागरस्तु विनिद्रत्वम् । यथा--
विष्वक्तापविधायिनं हिमरुचिं भूयः स्तुवाना भिया
सनीभूतशराय पुष्पधनुषे शीर्षे वहन्त्यञ्जलिम् । गाढाहङ्कतये वसन्तहतकायावर्तयन्ती शुभा
न्यायत्ता त्वयि नञ्जभूप लभते निद्रां न च द्रागियम् ॥ 'कार्यमङ्गस्य तानवम्' यथा
मुग्धे त्वं कृशतामुपैषि किममीष्वङ्गेषु सर्वेष्वलं
मत्तोऽप्यद्य मनोरथान्घटयितुं का वा तव प्रेयसी। ज्ञातं ते हृदयं निवेश्य तदिदं नञ्जक्षमावल्लभे त्वामप्यद्य करोमि तत्प्रियसखी साम्राज्यलक्ष्मीसमाम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #105
--------------------------------------------------------------------------
________________
५६
नजराजयशोभूषणम्।
[विलास. ४ 'अत्यन्ताप्रीतिररतिः यथा
चन्द्रं निन्दति चन्दनं न सहते रम्यां जहाति स्रजं
विस्रब्धाभिरपि प्रियाभिरुचितं नैवेच्छति क्रीडितुम् । क्रीडाकाननकुञ्जसीमनि तपोवृत्तिं समाश्रित्य सा
नञ्जमाप तवाभिमुख्यविधुरा कान्ता भृशं ताम्यति ॥ लज्जात्यागो यथा
कुप्यन्तु नाम गुरवोऽथ जहातु कान्तः - सर्वत्र तां च महिला गिरमुद्गिरन्तु । नजावनीन्द्र तयं मम वारणीयः
तापस्तवाधरसुधारससेचनेन ॥ 'तापाधिक्यं ज्वरो मतः।' यथा
आलोक्य नञ्जनृपतिं नरपालचन्द्रं
कन्दर्पतापपरिवेपितगात्रवल्याः। शुष्यन्ति चन्दनरसाः स्तनयोर्विकीर्णाः
शीयन्ति हारमणयः शतधा लताङ्गयाः ॥
उन्मादादिनां प्रागेवोदाहारणमुक्तम् । 'मूर्छा त्वभ्यन्तरे वृत्तिर्बाह्येन्द्रियनिमीलनात् ' यथा
द्रष्टुं नञ्जमहीकान्तं हृदयस्थं मृगीदृशाम् ।
करणानि निमीलन्ति बाह्यानि मनसा सह ॥ अथ शृङ्गारः । स च द्विविधः सम्भोगो विप्रलम्भश्च । 'संयुक्तयोस्तु सम्भोगो विप्रलम्भो वियुक्तयोः ।' इति शृङ्गारतिलके कथितम् ।
सम्भोगस्य परस्परालोकनसम्भाषणचुम्बनालिङ्गनाद्यनेकव्यापारमयत्वेनानन्त्यादेकविधत्वेन गणना कृता । यथा
व्यक्ताव्यक्तपरस्परप्रियकथं प्रेमावशिष्टाशयं
प्रान्तोन्मीलदपाङ्गसूचितरतिप्रागल्भ्यमस्तत्रपम् । आनन्दाधिगमादलब्धकरणव्यापारसौख्यं मया लब्धं भाग्यवशेन नाविभुना मुग्धे रहाक्रीडितम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #106
--------------------------------------------------------------------------
________________
५७
विलास. ४]
रसनिरूपणम् । विप्रलम्भः पुनरभिलाषाविरहप्रवासहेतुकत्वेन चतुर्विधः । अभिलाषो नाम सम्भोगतः प्रागनुरागः । यथा--
आकुश्चितेक्षणमपोढकुचाग्रचेलं
मन्तर्निरुडपुनरुन्मुखमोहभावम् । नञ्जक्षितीन्द्रसविधे सुदती वसन्ती
वीक्षाभिरेव विशदीकुरुतेऽभिलाषम् ॥ नायकस्यान्यासक्तभावाचित्तविक्रिया ईर्ष्या । तया विप्रलम्भो यथा
आयातेऽपि यदा कदा नु दयिते नैवान्यदाशते
क्रीडास्वप्यनुवर्तते च हृदयं गाढं विजित्य त्रपाम् । मामप्येवमुपेक्षते पुनरयं को वा विधेः प्रक्रमः
का वा नाविभुं स्व [य] सुखयते जानाम्यहं तामपि ॥ विरहो नाम लब्धसंयोगयोः केनचित्कारणेन पुनःसमागमकालातिक्षेपः । यथा
लीलाविलोकनपचेलिमचेष्टितानि
निःसीमहर्षविवशीकृतजल्पितानि । क्रीडासु नानृपतिः पुनरत्रपानि
तत्तादृशानि विहृतानि कदा करोतु ॥ यूनोर्देशान्तरवर्तित्वं प्रवासः, तेन विप्रलम्भो यथाआहारे न मतिर्न वा मृदुतरे तल्पेऽपि कालोचितेऽ
प्यालापे न कुतूहलं न च सखीसम्भाषणेऽप्यादरः। आसक्तिन पुरोगतेष्वपि दृशोस्तस्याः परं वर्तते
कान्ते दिग्विजयश्रिया चिरयति श्रीनञ्जभूवल्लभे ॥ इति परमशिवावतारशिवरामदेशिकचरणारविन्दानुसन्धानमहिमसमासादितनिःसहायदैनन्दिनप्रबन्धनिर्माणसाहसिकनिखिलविद्वजनलालनीयसरससाहितीसम्प्रदायप्रवर्तकनरसिंहकविविरचिते नाराज'यशोभूषणे अलङ्कारशास्त्रे रसनिरूपणं
नाम चतुर्थो विलासः ॥
१ येच्छ OL.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #107
--------------------------------------------------------------------------
________________
नवराजयशोभूषणम् ।
[विलास.५
अथ पञ्चमो विलासः
करुणारसकल्लोलकलितापाङ्गवीक्षणम् । कन्दर्पजनकं धाम कल्याणानि करोतु नः ॥ वचसां कल्प्यमानानां कैश्चित्सुकविमानिभिः ।
क्रमः (मात्?) प्रदयते क्षुद्रनायको दोषसङ्कुलः ॥ प्रबन्धवर्णनीयनञ्जराजेतरक्षुद्रनायकप्रतिपाद्यकुकविकल्पनीयकवितामार्गप्रदर्शनव्याजेन दोषा निरूप्यन्ते ।
'दोषः काव्यापकर्षस्य हेतुः शब्दार्थगोचरः।' रसापकर्षापादकत्वं दोषत्वम् , तदुक्तम्
__'मुख्यार्थहतिर्दोषो रसस्तु मुख्यस्तदाश्रयाद्वाच्य' इति । तेच शब्दार्थगतत्वेन द्विविधाः । शब्दगताश्च पदवाक्यगतत्वेन द्विविधाः। तत्र ताववाचकच्युतसंस्कृतपरुषसन्दिग्धासमर्थाश्लीलविरुद्धमतिकृदप्रयुक्तापुष्टार्थक्लिष्टनिरर्थकनेयार्थाप्रयोजकग्राम्यगूढार्थाविमृष्टविधेयकाप्रतीताख्याः सप्तदश पदगतदोषाः तदुक्तम्-
. 'अप्रयुक्तमपुष्टार्थमसमर्थ निरर्थकम् । नेयार्थ च्युतसंस्कारं सन्दिग्धं चाप्रयोजकम् । क्लिष्टं गूढार्थकं ग्राम्यमन्यार्थ चाप्रतीतकम् ॥ अविमृष्टविधेयांशं विरुद्धमतिकृत्तथा ।
अश्लीलं परुषं चेति दोषाः सप्तदश स्मृताः ॥' अन्यार्थकमवाचकमिति यावत् । तत्रावाचकच्युतसंस्कृते यथाद्वित्रैः पणैर्वत्सरवेतनेन प्रसाधिताः केचन संस्तुवन्ति ।
नाप्रभो त्वद्रिपुमङ्गराजं घटाब्धिकीर्ते विजयेति नित्यम् ॥ अत्र क्षीरवाचकत्वेन प्रयुक्तं घटपद[म]वाचकम् , विजयेत्यात्मनेपदस्य परस्मैपदत्वेन प्रयोगाच्युतसंस्कृतम्। 'शब्दशास्त्रविरुद्धं यत्पदं तड्युतसंस्कृत'मित्युक्तेः।
'परुषं नाम तयत्स्यादिहितं, परुषाक्षरैः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #108
--------------------------------------------------------------------------
________________
५९
विलास. ५]
दोषगुणनिरूपणम्। सन्दिग्धं तन्मतं यत्स्यात्सन्दिग्धार्थप्रतीतिकृत् ।। उभयमपि यथा
नश्यतु तेऽभ्युद्भूता(?)नाविभुक्रोधतोऽद्य निषधेश ।
सेव्या न कदापि नृपैर्मानिभिरस्ये(न्ये?)दितानताशास्य ॥ अत्राभ्युद्भतेति परुषम् , दितं खण्डितं आनतानामाशास्यं येनेति वा अदितं अखण्डितं आनतानामाशास्यं येनेति वा सन्देहात्सन्दिग्धम् ।
'योगमात्रप्रयुक्तं यदसमर्थं तदुच्यते । अश्लीलं तदमाङ्गल्यजुगुप्सानीडकारणम् ॥'
अश्लीलं त्रिविधं जुगुप्साकरं ब्रीडाकरममङ्गलकरं चेति । उक्तोभयमपि यथा
मेदस्विन्नम्बुधरवद्रत्नस्तर्पय बान्धवान् ।
काण्डपृष्ठं करे कुर्वन्काम्भोजेश रिपून् जहि ॥ अत्र अम्बुधरवदिति समुद्रवाचकत्वेन प्रयुक्तं पदमसमर्थम्, मेदस्वि. निति जुगुप्साकरम् , तर्पयेत्यमङ्गलम्, काण्डेत्यादिपदं ब्रीडाकरम् ।
'विपरीतार्थधीर्यस्माविरुद्धमतिकृन्मतम् ।' यथा
तव नित्यं पूर्णकाम ध्वजोच्छ्रयणदर्शनात् ।
विवर्तितास्या धावन्ति भीरवो मालवाधिपम् ॥ अत्र सम्बुध्यन्ततया प्रयुक्तस्य पूर्णकामेति पदस्य उत्तरपदेन सह समस्तत्वेन प्रतीतिविरुद्धमतिकृत् ।।
'यदप्रयुक्तं कविभिरप्रयुक्तं तदुच्यते ।
प्रकृतानुपयुक्तार्थमपुष्टार्थं तदुच्यते ॥ व्यमपि यथा
वनवर्तिन्पाण्ड्य पुरा न त्वया दैवतः स्मृतः ।
द्वादशार्धाधनयनो यः सकृत्स्मरतां निधिः ॥ अत्र देवतानि वा पुंसीति कोशोक्तमपि पुंस्त्वेन प्रयुक्तं कविभिरमयुक्तस्वादप्रयुक्तमिदं पदम् । त्रिलोचनेति विवक्षितेऽर्थे द्वादशार्धार्धेत्यादिविभागस्पानुपयोगादपुष्टार्थम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #109
--------------------------------------------------------------------------
________________
६०
नजराजयशोभूषणम् ।
[विलास. ५ 'क्लिष्टं तदर्थावगतिरैदूरा यतो भवेत् ।
पादपूरणमात्रं यत्तनिरर्थकमुच्यते ॥' इयमपि यथा
शक्रजारातिसोदर्यहयैरेव समं वने ।
ललाटे लाट ते वासो विधिना लिखितो ह वै ॥ अत्र शक्रजः-अर्जुनः, तदरातिः कर्णः, तत्सोदर्यो यमः, तस्य हयैर्महिषैरिति व्यवहिततयाऽर्थावगतेः क्लिष्टम् । ह वै इति पादपूरणार्थकं निरर्थकम् ।
'स्वसङ्केतप्रसिद्धार्थ नेयार्थं परिकीर्त्यते ।
तदप्रयोजकं यत्स्यादविशेषविधायकम् ॥' द्वयमपि यथा
व्यत्यस्तराजाध्वगता तव श्रीस्सिालेश्वर ।
रणरात्रिषु न न्द्रं वृणीते धवलाम्बरा ॥ अत्र व्यत्यस्तराजेतिपदेन जारोऽभिधीयत इति नेयार्थम् । धवलेति पदमविशेषविधायकत्वादप्रयोजकम् ।
'पामरव्यवहारैकप्रसिद्ध ग्राम्यमुच्यते ।
प्रयुक्तमप्रयुक्तार्थे गूढार्थ परिकीर्त्यते ॥' द्वयमपि यथा
हसने निम्नगल्लां तां वनितां शोणितालकाम् । ___उद्वहनिर्गतो देशात्कोङ्कणो मुक्तकङ्कणः ॥ अत्र शोणितपदमरुणवर्णत्वेनाप्रसिद्धं गूढार्थम् , गल्लेति ग्राम्यम् । 'अविमृष्टविधेयांशं गुणीभूतविधेयकम् ।' यथा
नालं सहस्रनेत्रोऽपि वन्यवृत्त्यैव जीवतः ।
लम्पाकभूमिपालस्य दुर्विपाकं विलोकितुम् ॥ अत्र नेत्रसहस्रस्य विलोकनापर्याप्तत्वेन विधेयस्य गुणीभावाद्विसृष्टविविधेयांशता।
१ दूराद्रा OL.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #110
--------------------------------------------------------------------------
________________
C
विलास. ५]
दोषगुणनिरूपणम् । 'शास्त्रमात्र प्रसिद्धंयदप्रतीतं तदुच्यते।' यथा
नञ्जराजभटच्छिन्नां नासां प्रच्छाद्य विद्रवन् ।
मानक्लेशान्वितोऽपि त्वं किं महीपाल जीवसि ॥ अत्र क्लेशपदमभिनिवेशपरत्वेन योगशास्त्रमात्र प्रसिद्धम् । यदा
कैश्चिदाज्ञापदं लूनं करेणावृत्य विद्रवन् ।
चतुरोऽपि भवान्चोल लीयसे कापि कानने ॥ अत्र भ्रूप्रान्तबोधकमाज्ञापदं योगशास्त्रमात्रप्रसिद्धमप्रतीतमिति पदगता दोषाः। - __ अथ वाक्यदोषाः
शब्दहीन-क्रमभ्रष्ट-पुनरुक्त-विसन्धिक-सम्बन्धवर्जित--यतिभ्रष्ट-विभिन्नलिङ्गवचनोपमा-प्रक्रमभङ्ग-व्याकीर्ण-वाक्यसङ्कीर्ण--वाक्यान्तरसङ्कीर्णअरीतिक-अधिकोपम-विसर्गलुप्त-न्यूनपद-अधिकपद-च्छन्दोभङ्ग-समाप्तपुनरात्त-अशरीर-अपूर्ण--पतत्प्रकर्ष-हीनोपम-अस्थानसमासाख्याश्चतुर्विंशतिर्वाक्यदोषाः।
एषां स्वरूपमुदाहरणश्च-- 'शब्दशास्त्रहतं काव्यं शब्दहीनं तदुच्यते।' यथा
वर्षन्त्यमी जलधरा वारि यदुर्वीधरेन्द्र निकटेषु ।
तदिदं स्मरयत्यस्मान्नञ्जप्रभुसैन्यकार्मुकविलासान् ॥
अत्र वारि वर्षन्तीतिपदव्यप्रयोगदोषावाक्यमेव दुष्टम्, प्रसिद्धकर्मस्थले न कर्मोपादाननियम इति शब्दशास्त्ररीतिः
'क्रमभ्रष्टं भवेदार्थशान्दो वा यत्र न क्रमः।' यथा
विद्वद्भ्यो वाञ्छितानान्वितरत्यान्ध्रभूपतौ ।
कल्पद्रं कर्णमपि वा न कोऽपि परिसेवते ॥ अत्र कर्ण यदा कल्पद्रुमपि वेति कथनीयेऽपि व्युत्क्रमेणोक्तम्, कर्णापेक्षया कल्पद्रोरुत्कष्टत्वादर्थक्रमभङ्गः ।
१ दोषाविष्कारा OL.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #111
--------------------------------------------------------------------------
________________
६२
नञ्जराजयशोभूषणम् ।
शब्दक्रमभङ्गः पौनरुक्यश्च यथा
कृपाण कीर्ति सौन्दर्यैरिन्दुकन्दर्पवारिदान् । निन्दन् जगद्विजयते निषधेशो जगज्जयी ॥
कृपाणकीर्तिसौन्दर्यैर्वारिदेन्दुकन्दर्पानित्युचिते शब्दक्रमे तथा नोक्तम्, कृपाणादिभिरिन्दुकन्दर्पवारिदानिति यथायोग्यं समुदायदयान्वयेऽर्थान्वयसिद्धेर्नात्रार्थक्रमभङ्गः, अपितु शब्दप्रयोग एव । जगज्जयी जगद्विजयत इति पौनरुक्त्यम् ।
'विसंहितो विरूपो वा यत्र सन्धिर्विसन्धिमत् । सम्बन्धवर्जितं तत्स्याद्यत्रेष्टेनान्वयो हतः ॥ यत्र स्थाने यतिभ्रंशस्तद्यतिभ्रष्टमुच्यते ।" त्रितयमपि यथा
रवीन्द्वौदार्यभाग्भूया जय आचन्द्रतारकम् । रणरङ्गसमर्थो भवान् जयश्रीर्हि नर्तकी ॥
त्रितयमपि यथा
अत्र रवीन्द्वौदार्येति विरूपरूपो विसन्धिः, जय आचन्द्रेति विसम्हितात्मा विसन्धिः, समर्थो भवानिति यतिभ्रंशः, जयश्रीरूपाया नर्तक्याः भवतो रणएव रङ्ग इति सम्बन्धोनोक्त इति सम्बन्धवर्जितम् ।
'यत्रोपमा भवेद्भिन्नवचना भिन्नलिङ्गका । तद्भिन्नवचनं भिन्नलिङ्गं चाहुर्मनीषिणः ॥ प्रक्रान्तनियमत्यागे भग्नप्रक्रममुच्यते ।'
[ विलास. ५
त्वद्भद्रपीठमिव राजति पूर्वशैल
स्तस्मिन्भवानिव विभाति विभावरीशः ।
नेपाल भूमिप पशोभिरिव त्वदीयैचन्द्रातपेन धवलीभवति त्रिलोकी ॥
अत्र पूर्वार्धे वाक्यं भिन्नलिङ्गोपमम्, उत्तरार्धे तु भिन्नवचनकं तत् पूर्ववाक्ये प्रथमान्तत्वेनोपमानोपमेययोर्ग्रहणादुत्तरवाक्ये तृतीयान्तत्वेन
ग्रहणाच्च प्रक्रमभङ्गः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #112
--------------------------------------------------------------------------
________________
विलास. ५]
दोषगुणनिरूपणम् ।
'व्याकीर्ण तद्विभक्तीनां व्याकीर्णे तु मिथोऽन्वये ।
यथा
यथा
"
यथा
आकर्ष चापे प्रणतान् कचेषु क्षुद्रान् समारोपय मुञ्चबाणान् । इत्थं त्रिलिङ्गाधिप सैनिकानां कोलाहलः क्रामति दिङ्मुखानि ॥ अत्र क्षुद्रान्कचेष्वाकर्ष, चापे वाणान् समारोपय, प्रणतान्मुञ्चेति वक्तव्ये भिन्नभिन्नवाक्यपदानामन्योन्यसङ्कलनाद्वाक्यसङ्कीर्णम् ।
'तद्वाक्यगर्भितं यत्स्यान्मध्ये वाक्यान्तरं भवेत् । '
-
संस्मरन्वचसा कार्य मनसा मृदुलं वदन् । अरिष्वभिनयन्मैत्रीं मर्मज्ञो जहि तान्विभो ॥
अत्र मनसा स्मरन् वचसा वदन्निति सम्बन्धो व्याकीर्णः । वाक्यान्तरपदैः कीर्ण वाक्यसङ्कीर्णमुच्यते ।'
(
यथा
धैर्यचेदिदमस्य मूर्तिसुषुमा यद्यस्तु दूरे स्मरो मेरुर्मे नच रोचतेऽद्य जगतां भूयः प्रियम्भावुकम् । पश्यामुं सुमुखीति सस्मितगिरः सङ्घीभवन्ति स्त्रियो रथ्यामागतवत्यधिष्ठितगजे पाञ्चालपृथ्वीश्वरे ॥
६३
अत्र - अस्य धैर्य चेन्मेरुर्मे न चेत्यनन्तरं मूर्तिसुषुमेत्यादिवाक्यस्य विशिष्टस्य सुवेदतया तथाकथनाद्वाक्यान्तरसङ्कीर्णम् । 'रसाननुगुणा रीतिर्यत्रारीतिकमुच्यते ।'
दिवसमुखविभिन्नाम्भोजपत्रेक्षणाभि
र्ध्व नदलिनि कुरुम्बभ्रान्तिभृत्कुन्तलाभिः । तरुणकनककुम्भोद्भासिवक्षोरुहाभि
भज सुखमबलाभिधूर्जरात्यूर्जितश्रीः ॥
अत्रारभटीवृत्तिरपि प्रौढवर्णा गौडीरीतिश्चेत्येतच्छृङ्गाररसविरोधि । ध्वनदलिनिकुरुम्बेत्यत्र ध्वनदिति पदं विनाऽप्यौपम्यसिद्धेरधिकोपमा चेयम् । 'यत्रोपमानमधिकं न्यूनं वा स्याद्विशेषणैः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #113
--------------------------------------------------------------------------
________________
नजराजयशोभूषणम् ।
[विलास. ५ ___ तत्राधिकोपमं पूर्व न्यूनोपममतः परम् ॥” इति लक्षणात् । यथावा
नेपालमहिपालस्य कृपाणो राजते रणे ।
मदालसानां भूपानां यशोराकेन्दुराहुवत् ॥ अत्र वीररसे कैशिकी वृत्तिरतिकोमलवर्णा वैदर्भीरीतिश्चात्यन्तविरुद्धे ।
'ओत्वलोपौ विसर्गस्यासकृल्लुप्तविसर्गकम् ।' यद्वा--
भूयोविसर्जनीयानां श्रवणौत्वविलोपनैः ।
बहाह(ह्वाह ?)तविसर्ग स्यादि(द)तिलुप्तविसर्गकम् ।। बहाह(हा हृ?)तविसर्गमित्युच्यते यथा
अस्त्रैः प्रमथितैरश्वैः कुन्तैः कृतः करिव्रजैः ।
कलिङ्गः कुरुते भूपो दिशो निबिडितान्तराः ॥ येन विना वाक्यमनुपपन्नं तदप्रयोगे न्यूनपदम, इदमेव वाक्यवर्जित मित्युच्यते । यथा-अत्रैव श्लोके करिव्रजैरपीत्यपिशब्दस्य समुच्चयबोधकस्यानुपादानात्न्यूनपदम् अधिकपदच्छन्दोभङ्गसमाप्तपुनरात्तादित्रितयमपि यथा
त्वत्प्रतापो विदर्भेन्द्र कुडमाकारकान्तिमान् ।
रञ्जयत्यखिलाः काष्ठाः (दिशः १) रक्तोत्पलसमद्युतिः ॥ अत्र कुरआ ?) कारपदमधिकम् , रञ्जयत्यखिला दिश इति छन्दोभङ्गः, समासस्य वाक्यस्य रक्तोत्पलेत्यादिना पुनरादानात्समाप्तपुनरात्तकम् ।
'यत्राधिकपदोक्तिः स्यात्तत्राधिकपदं मतम् । छन्दोभङ्गं वचो यत्र तद्भगच्छन्द उच्यते ॥
समाप्तपुनरादाने समाप्तपुनरात्तकम् ।' इति त्रयाणामपि लक्षणात् । 'क्रियापदेन रहितमशरीरं प्रकीर्त्यते । यथा
बाह्रीकाधिपकान्तानामुष्णबाष्पाम्बुनिर्झराः ।
विपिने पूरिता वालाः शाखिनश्शुष्कपल्लवान् ॥ + लुप्तविसर्गस्योदाहरणं निर्गलितम् .
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #114
--------------------------------------------------------------------------
________________
विलास.५]
दोषगुणनिरूपणम् । अत्र क्रियापदाभावादशरीरम् । 'अपूर्ण तद्भवेद्यत्र न सम्पूर्णः क्रियान्वयः।" यथा
सम्पादिता ननु मयैव मदेभकोटि
र्नाल्पाध्वलड्डनचणाश्च हया मदीयाः । भीमभ्रमद्भुकुटिभिश्च भटैः परीतं
मामप्यहो न वृणुते स्म कुतो जयश्रीः ॥ अत्र-मदेभकोटिमन्तं तादृशाश्ववन्तं तादृग्भटयुक्तं मामपि जयश्रीन घृणुते स्म, इति विवक्षितस्सम्बन्धो न सम्पूर्णः ।
'पतत्कर्ष तत्माहुः प्रकर्षो यत्र विश्लथः ।' यथा
कस्मात्त्वमागतो देशाने मरटभूपते । मरटादुद्भटभटाद्धावदश्वाङ्गमद्गजात् ॥ अत्र प्रकृष्टविशेषणानां व्यत्यासेन कथनात्पतत्प्रकर्षः ।
हीनोपमं न्यूनोपमम् , तल्लक्षणं पूर्वोक्तम् , यथा
युष्मत्प्रतापा इव वैरिभूपा दावानलज्वालदुरापरूपाः ।
निराकृता नीरभृतेव राजन्सुवर्णबद्धत्सरुणाऽसिना ते ॥ अत्र नीरभृतः सुवर्णबद्धत्सरुखङ्गस्य च साम्यकथनान्यूनोपमा । ___ 'अपदस्थसमासं तत्समासो यत्र नोचितः ।'
यथा-अत्रैव पद्ये दावानलज्वालदुरापरूपा इति वैरिभूपविशेषणे अप. दस्थसमासः, अयं भीषयितरि प्रयोक्तव्यो न भीषणीयेषु । इत्येते दोषाश्चतुविंशतिः । तदुक्तम्
'शब्दहीनं क्रमभ्रष्टं विसन्धि पुनरुक्तिमत् । व्याकीण वाक्यसङ्कीर्णमपूर्ण वाक्यगर्भितम् ॥ विभिन्नलिङ्गवचने येच न्यूनाधिकोपमे । भग्नच्छन्दो यतिभ्रष्टमशरीरमरीतिकम् ॥ विसर्गलुप्तमस्थानसमासं वाच्यवर्जितम् । समाप्तपुनरात्तं च तथा सम्बन्धवर्जितम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #115
--------------------------------------------------------------------------
________________
६६
[विलांस. ५
नजराजयशोभूषणम् । पतत्प्रकर्षमधिकपदं प्रक्रमभङ्गवत् ।
चतुर्विंशतिरित्येते दोषा वाक्यसमाश्रिताः॥' अथार्थदोषाः
'अहेतुव्याहतग्राम्याश्लीलाः सहचरच्युतः । अक्रमानुचितापार्था न्यूनासिद्धोपमे दश ॥' 'हेतोर्विनाऽर्थकथनं हेतुशन्यं प्रचक्षते ।'
यथा
वेगावतीर्णतुरगो यवनाधिपाल:
कौक्षेयकं करगतं पुरतो निधाय । जानुद्वयेन धरणीमुपविश्य भूयः
शृङ्गाटके गगन एव दृशौ विधत्ते ॥ अत्र चन्द्रसेवनेच्छयेति हेतु!क्तः
'व्याहतं देशकालादिविरुद्धं परिकीर्त्यते।' यथा
दयमप्यत्र सौख्याय पौरस्त्यो मलयानिलः ।
वर्षानिशीथनिर्निद्रकमलं विमलं सरः॥ अत्र पौरस्त्यो मलयानिल इति देशविरोधः वर्षानिशीथेत्यादौ कालविरोधः।
'पामरच्छान्दसोक्तिर्यत्तद्राम्यं परिकीर्त्यते।' अत्र पामरोक्तिर्यथा
श्वा भवानिव तत्रासीत्समृगोऽहमिवाग्रतः। ___ कण्ठग्राहं गृहीतोऽभूदयं तेन ससत्वरम् ॥ छान्दसोक्तिर्यथा
कृपाणकृष्णमार्जारस्तव पाण्ड्य विरोधिनाम् ।
यशाक्षीरं पिबत्याशु त्रिजगद्भाण्डसंस्थितम् ॥ यथा वा
दिग्वधूटीदुकूलानि द्विषत्कीर्त्याहयानि हि । खण्ड्यन्ते पाण्ड्यसैन्यानां मण्डलाग्रा(ग्यो ?)प्रमूषकैः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #116
--------------------------------------------------------------------------
________________
विलास. ५]
दोषगुणनिरूपणम्।
यथा वा
सन्धीकरणचातुर्ये स्वीयानां परवञ्चने ।
द्विपात्पुच्छेन रहितो जम्बुकः कोङ्कणेश्वरः॥ 'अश्लीलार्थस्य कथनमश्लीलं परिकीर्त्यते।' यथा
सेनामुखे तीक्ष्णपातदण्डं पाण्ड्य विलोक्य ते ।
चमूरुमध्ये विपिने विलीयन्ते विरोधिनः ॥ 'हीनस्सहैवोत्कृष्टानां पातः(ठ: ?) सहचरच्युतः।' यथा
सिम्हैमन्दरकन्दरो वृककुलैाधो रसालः पिकैः __ शृङ्गैः काननसैरिभा जलधिजो दन्तैश्चतुर्भिर्गजः। गन्धैर्गन्धविडालमुष्ककुहरं त्वं चापि काञ्चीपते
निर्व्याजोपनतैनिकाममधुरैराश्रीयसे सद्गुणैः ॥ कथ्यते क्रमवाक्यार्थव्युत्क्रमोऽक्रमनामकः । यथा--'कस्मात्त्व'मित्यादि। [६५ प]
यद्योग्यस्य कथनं तदेवानुचितं विदुः । यथाआकीर्णकुन्तलमुचितदैन्यमुद्यत्स्वेदं भयादगणितस्खलितोत्तरीयम् । चञ्जीपुरात्मतिदिशं चलिता लताङ्गीरन्वक चलन्ति यवना मदनानुविद्धाः॥
अत्र भीतासु स्त्रीषु पुंसां रिरंसाकथनमनुचितम् ।
समुदायार्थशून्यं यत्तदपार्थ प्रकीर्त्यते।' यथा
काम्भोजः कलिकाम्भोजः कुन्तलः कीर्णकुन्तलः ।
गान्धारो गानचतुरः काञ्ची काञ्चीमुदं ददौ ॥ यथा वा
कुशलं तव भूपाल कावेरी सह्यपर्वतात् ।
काककोकिलयोमैत्री मुसलं भक्षयत्यसौ ॥ अत्र न कोपि वाक्यार्थः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #117
--------------------------------------------------------------------------
________________
[विलास. ५
६४
नजराजयशोभूषणम् । यत्रोपमानहीनं स्याचद्धि हीनोपमं मतम् । यथा
सामय म्लेच्छसैन्यानां द्विषद्विद्रावणे न चेत् । हयानुधावने शक्तिमहिषाणां च नो भवेत् अन सैन्यानां महिषैस्सह व्यङ्गयमौपम्यं हीनम् अप्रसिद्धोपमानं तदसिद्धोपममुच्यते।'
यथा
ताटकेवाऽनवद्याङ्गयो हंसीवायतलोचनाः ।
मञ्जवाचश्वकोरीव राजन्ते कुकुराङ्गनाः ॥ अत्र निबन्धान्तरस्थाः केचन दोषाः प्रदर्श्यन्ते । 'अलङ्कारेण रहितं निरलङ्कारमुच्यते ।' यथा
माहिष्मतीपुरप्रान्ते मुहुराधाय मेदिनीम् ।
पदमेकं समुद्धृत्य श्वा मूत्रं विसृजत्यहो ॥ अत्र न कश्चिदलङ्कारः श्लाघ्यविशेषणाभावान्न स्वभावोक्तिः । 'यत्रोपमानमधिकं तद्भवेदधिकोपमम् ।' यथा
आवृताश्शबरा यान्ति श्वभिः सरभसोत्प्लुतैः ।
मृगेन्द्रशिशुसंवीताः पादा इव महीभृताम् ॥ अत्र श्वभिस्सह प्रतीयमानं सिम्हशिशुसाम्यमधिकम् । 'यदतुल्योपमानं स्यात्तद्भवेदधिकोपम'मिति वा यथा( 'यदतुल्योपमानं तद्भवेदसदृशोपमम् ।' यथा ?)
रेजे काम्भोजभूजानिरप्रमाद्यत्तुरङ्गमः ।
अलिवृन्दसमाक्रान्तमरविन्दमसौ यथा ॥ 'यत्प्रयोजनशून्यं स्यात् व्यर्थं तत्परिकीर्त्यते।'
द्रविडेन्द्रपुरावासो द्विजो दोभ्यो तरेन किम् । स्रजश्च रचयेत्सोऽपि कथं स न कविर्भवेत् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #118
--------------------------------------------------------------------------
________________
विलास. ५]
दोषगुणनिरूपणम् । ____ अत्र कवित्वसम्पादने नदीतरणादिकमप्रयोजकमित्यर्थदोषः। सर्वेऽप्येते. ऽनुकरणे न दोषाः।
अप्रतीतं शास्त्रोक्तार्थप्रकाशने न दोषः, ग्राम्यस्य बिरुदादिकथनेऽप्रयुक्तस्यैकाक्षरादौ ब्रीडादायिनो रतिभेदे अमाङ्गल्यस्य शत्रुवर्णने जुगुप्सितस्य विरतोक्तौ निहतनिरर्थयोर्यमकादावनुचितार्थस्य विशेषप्रतीतौ श्रुतिकटुत्वादीनामपि रौद्रादावदोषत्वम् । इतिदोषनिरूपणम् । अथ गुणा निरुप्यन्ते।
रसोत्कर्षापादकत्वं[गुणत्वम्]ते च (ते पुनः ?) गुणाः । माधुयाँजाप्रसादाश्चाप्यर्थव्यक्तिरुदात्तता ॥ औदार्य-सुकुमारत्व-समत्व-श्लेष-कान्तयः । सौक्ष्म्य-विस्तर-सङ्केपाः सौशब्दौ-र्जित्य-भाविकम् ॥ प्रेय-स्समाधि-गाम्भीर्य-गति-प्रौढयुक्ति-रीतयः । सम्मितत्वमिति प्रोक्तास्तेषामालोच्यते स्थितिः ॥ गुणांश्चतुर्विंशतिमाह भोजो वदन्ति चैतान्दश वामनाया। आचक्षते त्रीनथ भामहाद्या ।
युक्तं तत्रैव हि भामहीयम् ॥ 'या पृथक्पदता वाक्ये माधुर्य परिकीर्त्यते । यथा
जानासि किं, जलरुहाक्षि किमद्य वेद्यं,
नञ्जप्रभुः क वसतीति, अयि निष्कुटेऽस्मिन् । कुर्वन् किम, आकृतिमसौ विलिखन्प्रियायाः,
काऽन्या प्रिया, अलमपदे विशयैस्त्वमेव ॥ इदं सखीनायिकयोरुक्तिप्रत्युक्तिरूपं वचनम् ।
अत्र वाक्ये पाठसमय एव पृथक्त्वप्रतीतेर्माधुर्यम् । 'ओजःसमासभूयत्वम् । यथाभ्राम्यन्मत्तमदावलेन्द्ररटितप्रारभारसंवर्गित. स्फारोद्विक्रममाणतुङ्गतुरगप्रक्रान्तहेषोद्धताः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #119
--------------------------------------------------------------------------
________________
नजराजयशोभूषणम् ।
[विलास.५ शस्त्राशस्त्रिविखण्डिताहितशिरोरुण्डैः प्रचण्डक्रमः
वैधात्रस्य मुनर्मुदं विदधते ननक्षमाभृद्भटाः ॥ 'वखं जलमिव स्वच्छं वसन्त इव काननम् ।
व्यामोति श्रोतृचेतो यः स प्रसादो गुणो मतः ॥ यथाकीर्तिप्रतापरुचिभिर्भवतो नजेन्द्र लसति जाती(जगती ?)यम् । नवमल्लिदाम न कथा (निभृता ?) कुङ्कुमरागेण रञ्जितेव वधूः । एते त्रयो भामहादिसम्मताः । 'यत्तु सम्पूर्णवाक्यत्वमर्थव्यक्तिं वदन्ति ताम् ।' यथानञ्जक्षितीन्द्रे शशिनः कुलेऽस्मिम् जाते दिगन्तैर्विदुषां मनोभिः । समं प्रसीदे प्रतिपक्षभूपैर्लीये समं कापि जनोपसर्गः ॥ अत्रार्थप्रतिपादने वाक्यस्य निराकाङ्कतया परिपूर्णत्वादर्थव्यक्तिः। 'श्लाघ्यैर्विशेषणैर्योगो यस्तु सा स्यादुदात्तता।' प्रौढपदबन्धत्वमौदार्यम् । व्यमपि क्रमेण यथा
अवनिमवति नञ्जक्ष्माधिपाले सलीलं थलथलितकपोला सन्ततंमन्दहासैः। थगथगिततनुश्रीबन्धुरा भूषणायैयुवतिरजनि नेतुर्नर्मदोद्री(दात्री ?) न
___ का वा ॥ अत्रथलथलित्यादिश्लाघ्यविशेषणयोगः। नवक्ष्मापालसैन्यक्षपितगुरुमदक्षत्रनासीरसीमा
स्रंसत्स्रोतस्विनिलाः क्षतगलविगलचमचेलंधानाः । अङ्गान्यालिप्य केचिन्नवरुधिरवसागन्धपद्धैः पिशाचाः
कुप्यन्नव्यं ग्रहिण्यं करतलनिहितं सम्भ्रमाद्विष्वणन्ति ॥ (2) 'सुकुमाराक्षरप्रायं सौकुमार्य प्रतीयते ।'
सौकुमार्य नाम सानुस्वारकोमलवर्णता । यथा
पुरन्दरपुराराममन्दारामोदमेदुराः । नराजगुणा वाचो रञ्जयन्ति मनीषिणाम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #120
--------------------------------------------------------------------------
________________
विलास. ५]
दोषगुणनिरूपणम् । _ 'अवैषम्येण भणनं समत्वं तन्निगद्यते ।' यथाकदा करुणवारिधिस्त्वयि दयेत नाप्रभुः ।
कदा भवदुपागमं वद शृणोमि सख्या मुखात् ॥ कदा तव मुखाम्बुजं प्रिय पिबामि नेत्राञ्चलैः।
कदा स्व( स ?)समयो भवेदह यत्र नासङ्गतिः ।। इदं प्रतिष्ठासुं कश्चन राजानं प्रति प्रियावचनम् ।
'मिथस्संश्लिष्टपदता श्लेष इत्यभिधीयते ।।
बहूनां पदानामेकवद्वभासमानत्वं श्लिष्टत्वम् । यथा
अमरपतिममितवैभवमपहसति हि वीरविभुसुतो नृपतिः। विशयति भुवनमपि भृशपरिणतशरदिन्दुसवयसा यशसा ॥ अत्र पदानामेवा(कतया ?)वभासमानत्वम् ।
'अत्युज्वलत्वं बन्धस्य काव्ये कान्तिर्निगद्यते ।' यथा
'शाणोत्तेजितपद्मराग शकले त्यादि।[ १९५] एते दश गुणाः वामनादिसम्मताः।
'अन्तस्सञ्जल्परूपत्वं शब्दानां सौक्षम्यमुच्यते । गतिर्नाम सुरम्यत्वं स्वरारोहावरोहयोः ॥'
आरोहावरोही नाम दीर्घत्वहस्वत्वे । यथा
सङ्कीड(सळूज?)न्ति स्म पूर्व प्रमुषितयशसः केपि कौतस्कुतैर्ये
गर्वैरुव्यंशभाज: करनिहितमुखा हेमकूटस्थलीषु । नञ्जक्ष्मापालवीरं नतजनसुलभं साम्प्रतं सेवमानाः।
सङ्कीडन्ते तएव प्रमुदितमनसः स्वर्णसौधाङ्गणेषु ॥ अत्र पद्ये सङ्कीड(सकूज)न्तीति पदेन कूजनमर्थः (नार्थेन ?) निगूड जलप्यत इति सौक्ष्म्यम्, गम्यते स्वराणामारोहावरोहौ चेति गतिः ।
'प्रपञ्चनं चेत्संक्षिप्य कथितार्थस्य विस्तरः।'
यथा
असंशयं विश्रुतविक्रमौ द्वौ नञ्जक्षितीन्द्रो भृगुनन्दनश्च ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #121
--------------------------------------------------------------------------
________________
७२ -
नजराजयशोभूषणम् ।
[विलास.५ आसन्नविंशाअपि राजवंश्यास्त्रस्यन्ति याभ्यामरिभीषणाभ्याम्॥(?) अत्र पूर्वार्धे संक्षिप्तार्थस्योत्तरार्धन प्रपञ्चनम् ।
'संक्षिप्तार्थाभिधानं यस्सङ्घपः परिकीय॑ते ।' यथा
चिन्तामणिरिति कल्पतरुरिति सुरधेनुरितिच भुवि तावत् । वार्ताजनि चन्द्रकुले यावनोदेति नञ्जभूपालः ॥ अत्र संक्षेपेण वदान्यतातिशयो निरूपितः ।
'सुपां तिङां च व्युत्पत्तिः सौशब्द्यं परिकीर्त्यते।' यथा
सजवबलविशेषसन्तोषिताशेषलोकस्तुतो
हरिरिव करिकूटमुत्कूलदानोटं पाणिजैः। शितशरनिकरेण दुर्मेधसां यूधमायोधने
मृदुलकदलकाण्डलावं लुनीतेऽद्य नञ्जप्रभुः ॥ 'भावतो वाक्यवृत्तिर्या भाविकं तदुदाहृतम् ।' हर्षभाववशेन प्रवृत्ता वाग्भाविकमित्यर्थः ।
'प्रेयःप्रियतराख्यानं चाटूक्तौ यद्विधीयते।' उभयमपि यथा
नाप्रभो त्वं जनरञ्जनाय श्रियं यशश्चापि चिरं वहस्व ।
वाणि त्वमप्यम्ब मयि प्रसादं प्रदर्शयास्यैव गुणान्प्रवक्तुम् ।। अत्र वाणि त्वमम्बेत्यत्र भाविकमितरत्र प्रेयः।
'समाधिरन्यधर्मस्य यदन्यत्राधिरोपणम् ।' यथा
वदान्यभावमालोक्य वीरनञ्जमहीपतेः । मन्दाक्षेणैव मन्दारो विलीनो वियदङ्कणे ॥
'ध्वनिमत्ता तु गाम्भीर्य गुणवद्भिनिरुच्यते ।' यथा
मित्रानन्दकरो राजा नञ्जभूपो भयावहैः । टङ्कारैरेव धनुषो दिगन्तान प्रापयत्यरीन् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #122
--------------------------------------------------------------------------
________________
विलास. ५]
दोषगुणनिरूपणम् ।
अत्र मित्रानन्दकरस्य शत्रुभञ्जनमुखेन मित्रमण्डलभेदनमयुक्तमिति दिगन्तानयतीति ध्वनिः ।
'उक्तेस्तु परिपाको यः सा प्रौढिरिति कथ्यते ।। यथा-'कर्णाग्रलोले'त्यादि । [४२ प]
'विदग्धफणितिर्या स्यादुक्तिं तां कवयो विदुः।" यथा
वीरविभुसुकृतराशिविश्वाधिकचरणकमलकलहंसः । देवविभोरनुजातो दीव्यति ननु कोऽपि वसुमतीविभवः ॥
'यथाप्रक्रमनिर्वाहो रीतिरित्यभिधीयते।' यथा
त्रिदशपतिसदृशविभवस्तिसृषु च शक्तिष्वतीव निष्णातः । त्रिषु चावयवेषु दृढस्त्रिभुवनविनुतो विभाति नाविभुः ॥
'यावदर्थपदत्वं तु सम्मितत्वमुदाहृतम् ।' यथा
नञ्जराजविपक्षौघदुर्गभ्रमणदुर्दशाम् ।
निरीक्ष्य निर्झरव्याजान्मुश्चन्त्यश्रूणि पर्वताः । एते चतुर्विंशतिगुणा भोजराजादिसम्मताः । तेषां गुणानामर्थगतस्वं केचिदिच्छन्ति । प्राचामाचार्याणां मतेन संघटनाश्रयत्वमेव गुणानाम् । तदुक्तमलङ्कारसर्वस्वे संघटनाधर्मत्वेन शब्दार्थधर्मत्वेन गुणानामलङ्काराणाञ्च व्यवस्थापन मिति । अनयैव भङ्गया गुणालङ्काराणां सुनिरूप्यः स्वरूपभेदः । अन्यथा स्वरूपभेदस्य दुर्निरूप्यत्वापत्तेः । काव्यशोभाकरत्वमेव गुणालङ्कारस्वरूपमुक्तं रुद्धदेवेन
'यो हेतुः काव्यशोभायाः सोऽलङ्कारो निगद्यते।
गुणोऽपि ताहशो ज्ञेयो दोषस्स्यात्तद्विपर्ययः ॥ इति ॥ अतो गुणानां सडन्टनाश्रयत्वमेव युक्तम् । एषां मध्ये केषाश्चिदोषपरिहारत्वेन केषाश्चित् स्वतएवोत्कर्षहेतुत्वाद्गुणत्वम् । तत्रै ते (तनैते ?) स्वतएव चारुत्वादिहेतवः । दोषपरिहारहेतूनां गुणत्वं न सर्वैः सम्मतम् । ये तु दोषाभावतयापि गुणत्वमिच्छन्ति तेषामेव सौकुमार्यादयो गुणत्वेन सम्मताः ।
१०
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #123
--------------------------------------------------------------------------
________________
७४ नजराजयशोभूषणम् ।
[विलास.६ श्रुतिकटुरूपदोषनिराकरणाय सौकुमार्य मतम् । ग्राम्यदोषनिराकरणाय कान्तिः स्वीकृता । अपुष्टार्थनिराकरणायार्थव्यक्तिः । न्यूनाधिकपदनिराकरणाय सम्मितत्वम् । अनुचितार्थनिराकरणायोदात्तता । विसन्धिनिराकरणार्थमौर्जित्यम् । पतत्प्रकर्षनिराकरणाय रीतिरिष्टा । क्लिष्टपरिहाराय प्रसादो मतः । अश्लीलपरिहारार्थमुक्तिः स्वीकृता । च्युतसंस्कारपरिहाराय सौशब्द्यमिष्टम् । प्रक्रमभङ्गनिवृत्त्यर्थ समता मता । परुषदोषनिराकरणाय प्रेयो मतम् । एवं यथासम्भवं केषाश्चिद्दोषपरिहारकत्वेन गुणत्वं वाच्यम् ।
इति परमशिवावतारशिवरामदेशिकचरणारविन्दानुसन्धानमहिमसमासादितनिःसहायदैनन्दिनप्रबन्धनिर्माणसाहसिकनिखिलविद्वज्जनलालनीयसरससाहितीसम्प्रदायप्रवर्तकनरसिंहकविविरचिते नाराजयशोभूषणे अलङ्कारशास्त्रे रसनिरूपणं
नाम पञ्चमोविलासः॥
अथ षष्ठो विलासः
करुणारसकल्लोलकलितापाङ्गवीक्षणम् ।
कन्दर्पजनकं धाम कल्याणानि करोतु नः ॥ अथ निरुक्तरसप्रधानका नाट्यप्रबन्धा निरूप्यन्ते ।
'चतुर्विधैरभिनयैः सात्त्विकाङ्गिकपूर्वकैः । धीरोदात्ताद्यवस्थानुकृतिर्नाटयं रसाश्रयम् ॥ भावाश्रयं तु नृत्यं स्यानृत्यं ताललयाश्रयम् । मधुरोडतभेदेन तद्वयं द्विविधं पुनः ॥
लास्यताण्डवभेदेन नाटकाद्युपकारकम् ।' तेन नाटयेन दश रूपकाणि भवन्ति।
'नाटकं सप्रकरणं भाणः प्रहसनं डिमः
व्यायोगसमवाकारौ वीथ्यङ्गेहामृगा दश।' इति । रूपयति दर्शयति रसादिकमिति रूपकम् । नाटयाश्रयत्वेन तेषां नाभेदशङ्का।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #124
--------------------------------------------------------------------------
________________
विलास. ६ ]
तदुक्तम्
C वस्तुनेतृर सास्तेषां रूपकाणां हि भेदकाः ।' वस्तु च त्रिविधं प्रोक्तं प्रख्यातोत्पाद्यमिश्रत' । इतिहासनिबद्धं यत्प्रख्यातं तदुदाहृतम् । कविकल्पितमुत्पाद्यं मिश्रं सङ्कीर्णमुच्यते ॥ वस्तुनेतरसा एव भिन्ना रूपकभेदकाः । प्रख्यातमितिवृत्तं स्यात् यत्रोदात्तो हि नायकः ॥ शृङ्गारवीरयोरन्यतरप्राधान्यमुच्यते । इतरेषां रसानां स्यादङ्गत्वेन प्रवेशनम् ॥ एतन्नाटकमित्युक्तं नाट्यशास्त्रविशारदैः ।
नाटकप्रकरणम् ।
'प्रख्यातवस्तुविषयं सर्ववृत्तिरसाश्रयम् । शृङ्गारवीरयोरन्यतरप्राधान्यशोधितम् ॥ प्रकृत्यवस्थासन्ध्यङ्गं पताकास्थानकादिमत् । तन्नायकस्तु विज्ञेयः शृङ्गारी वाऽथ वीर्यवान् ॥'
तयोर्लक्षणम् -
स्थिरानुरागः सुभगः कलाभिज्ञो विलासवान् । चतुरः कामतन्त्रेषु भृङ्गाररसनायकः ॥ नेता वीर विक्रान्तस्तेजोगाम्भीर्यमानवान् । सततं युद्धसन्नद्धो वीरनायक उच्यते ॥ प्रोक्तं प्रकरणे वृत्तमुत्पाद्यं धीरशान्तकः । नेता रसस्य प्राधान्यं शृङ्गारस्यैव सम्मतम् ॥
तन्नायकलक्षणमुक्तम् [ प्राक् ६ प ]
भाणे धूर्तविटः प्रोक्तो नेता शृङ्गारवीरयोः । सूचनामात्र सारत्वं वृत्तमुत्पाद्यमुच्यते ॥ कल्यं प्रहसने कल्प्यं वृत्तं हास्यरसो मतः । पाषण्डतापसप्रख्या नायकाः परिकीर्तिताः ॥
तन्नायकस्तु —
चाञ्चल्यवान् पुरोभागी हर्षास्याविवर्धनः । परिहासक्रियादक्षो वागीशो हास्यनायकः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
७५
www.umaragyanbhandar.com
Page #125
--------------------------------------------------------------------------
________________
७६
नजराजयशोभूषणम् ।
[विलास. ६ डिमे प्रख्यातवृत्तं स्याद्देवगन्धर्वराक्षसाः। नेतारः स्युः पिशाचाद्याः षोडशैव प्रकीर्तिताः ॥
वीरनाम्नो रसस्यैव प्राधान्यं परिकीर्त्यते । तन्नायकलक्षणमुक्तम् [७५]
हास्यशृङ्गारयोश्चानुप्रवेशः कथितो बुधैः । प्रख्यातमितिवृत्तं स्यानेता धीरोडतो रसः॥
वीरः प्रधानो व्यायोगे कथितः सर्वसम्मतः । तन्नायकश्चोक्तः [प्राक् ६५]
प्रोक्तं समवकारे तु वृत्तं कल्पितमिष्यते । नेतारो देवदैत्याद्याः द्वादशैवोपयोगिनः॥ वीरो रसः प्रधानः स्यात्प्रख्यातं वस्तु वा भवेत् । वीथ्यां धूर्तविटो नेता कल्पितं वस्तु युज्यते ॥ रसः सूच्यस्तु शृङ्गारः स्पृशेदपि रसान्तरम् । अङ्के प्रख्यातवृत्तं स्याद्रसस्तु करुणो मतः ।
नेतारः प्राकृता माः कथ्यन्ते नाव्यवेदिभिः ॥ तन्नायकस्तु
चिन्तादैन्यश्रमापन्नो जडचित्तोऽप्रतापवान् ।
विस्मृतः प्राप्तनिवेदो योऽसौ करुणनायकः ॥ प्रसङ्गात् सर्वनायकाः कथ्यन्ते
हर्षामर्षान्वितः सर्वदुर्वारो गर्वदुर्वहः । चलचित्तो महोत्साहः कथ्यते रौद्रनायकः ॥ अव्यक्तवचनो दीनो मोहदाहत्वरान्वितः । स्वेदवेपथुसंयुक्तः स्याद्भयानकनायकः ॥
मधुमांसविलिप्साङ्गो भयापस्मारभाववान् । लोलाभि(वि?) लो न्म(म?) दोन्मत्तो बीभत्सरसनायकः ।
जितेन्द्रियो जितक्रोधः संयुक्तः सात्विकादिभिः॥ + क्रमप्राप्तस्येहामृगस्य निर्देशोत्र विगलितः । १ लोलो OL
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #126
--------------------------------------------------------------------------
________________
विलास. ६]
नाटकप्रकरणम्।
७७
सदानन्दः सत्ववेदी धीरोऽसौ शान्तनायकः । एषु च द्विविधौ प्रोक्तौ नायकप्रतिनायकौ ॥
किश्चिदूनगुणो दुःखी प्रियस्तस्योपनायकः । यथा सुग्रीवादयः।
व्यसनी पापकृद्वेष्यो नेता स्यात्प्रतिनायकः । यथा रावणादयः।
प्रख्यातमेवेतिवृत्तं नाटके विनियोजयेत् । आरम्भ-यत्न-प्रात्याशा-नियताप्ति-फलागमाः।
अर्थावस्था इति प्रोक्ताः पञ्चैता वृत्तवेदिभिः ॥ अथ प्रकृतिपञ्चकम्
'बीजबिन्दुपताकाख्याः प्रकरीकार्यलक्षणाः ।
अर्थप्रकृतयः पञ्च' सन्धिलक्षणमाह
एषां इन्द्धे यथाक्रमम् प्रकृत्यवस्थे मिलिते सन्धिरित्युच्यते बुधैः ॥ एककार्यान्वितानां तु कथांशानां प्रकीर्तिताः ।
अवान्तरार्थसम्बन्धः सन्धिस्ते पञ्चधेरितः ॥ सन्धि विभजते
मुखं प्रतिमुखं गर्भः सावमर्शोपसंहृतिः। यथासङ्खयेन जायन्ते मुखाद्याः पञ्च सन्धयः ।। आरम्भबीजयोः सन्धिर्मुखसन्धिरितीयते । बीजप्रयत्नयोः सन्धिरुक्तः प्रतिमुखाह्वयः ॥ उक्तः पताकाप्राप्त्याशायोगः स्याद्गर्भसन्धिकः । प्रकरीनियतात्योस्तु विमर्शः सन्धिरन्वयः ॥
कार्यस्य च फलप्राप्तः सन्धिनिर्वहणो मतः। निर्वहणोपसंहृतिशब्दौ पर्यायौ । अर्थप्रकृतयश्चोदाहरणप्रदर्शनसमय एव निरूप्यन्ते।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #127
--------------------------------------------------------------------------
________________
७८
नजराजयशोभूषणम् ।
[विलास.६ मुखसन्धिस्वरूपमाह
'मुखं बीजसमुत्पत्तिर्नानार्थरससम्भवा ।' तस्याङ्गानि सूचयति
'अङ्गानि द्वादशैतस्य बीजारम्भसमन्वयात् । उपक्षेपः परिकरः परिन्यासो विलोभनम् ॥ युक्तिः प्राप्तिः समाधानं निधानं परिभावनम् ।
उद्भेदभेदकरणानीति द्वादश योजयेत् ॥' तेषां स्वरूपमग्रे वक्ष्यते। प्रतिमुखसन्धिमाह
'लक्ष्यालक्ष्यस्य बीजस्य व्यक्ति प्रतिमुखं मतम् ।
बिन्दुप्रयत्नानुगमादङ्गान्यस्य त्रयोदश ॥' यथा
'विलासः परिसर्पश्च विधूतं शमनर्मणी । 'नर्मद्युतिः प्रगमनं निरोधः पर्युपासनम् ॥
वज्रं पुष्पमुपन्यासो वर्णसंहार इत्यपि ।' गर्भसन्धिमाह
'गर्भस्तु दृष्टनष्टस्य बीजस्यान्वेषणं मुहुः ।
द्वादशाङ्गः पताका स्यान्नवा प्राप्तेस्तु सम्भवः ।' प्राप्तिः-प्रास्याशा।
'अभूताहरणं मार्गो रूपोदाहरणे क्रमः। सङ्ग्रहश्वानुमानं च तोटकाधिबले तथा ॥
उद्धेगसम्भ्रमाक्षेपाः द्वादशाङ्गान्यनुक्रमात् ।' एषां स्वरूपमग्रे वक्ष्यते । विमर्शसन्धिमाह
'गर्भसन्धौ प्रसिद्धस्य बीजस्यार्थावमर्शनम् । हेतुना येन केनापि विमर्शः सन्धिरिष्यते ॥ प्रकरीनियताप्स्युक्तेरङ्गान्यस्य त्रयोदश । अथापवादसंफेटौ विद्रवद्रवशक्तयः॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #128
--------------------------------------------------------------------------
________________
विलास. ६]
नाटकप्रकरणम् ।
द्युतिः प्रसङ्गश्छलनम् व्यवसायो निरोधनम् ।
प्ररोचना विचलनमादानं च त्रयोदश ॥' निर्वहणसन्धिमाह
'बीजवन्तो मुखाद्य विप्रकीर्णा यथायथम् ।
एकार्थमुपनीयन्ते यत्र निर्वहणं मतम् ॥' मुखाद्या इति । मुखसन्ध्यादीनामर्था इत्यर्थः ।
चतुर्दशाङ्गान्यस्यैव कार्येष्टागमयोगतः । 'सन्धिर्विरोधो ग्रथनं निर्णयः परिभाषणम् । प्रसादानन्दसमयाः कृति षोपगृहनम् ॥
पूर्वभावोपसंहारौ प्रशस्तिश्च चतुर्दश ।' तल्लक्षणान्यग्रे वक्ष्यन्ते।
एषां निर्देशवैषम्यं क्रमाणामविवक्षया। एषाम्-उपक्षेपादीनां युक्त्युद्भेदसमाधानोपक्षेपाणां प्रकीर्तितम् ।
परिन्यासस्य च तथा तथा परिकरस्य च । आवश्यकत्वमेतेषामङ्गानामाद्यसन्धिका ॥ यथासम्भवमन्येषां प्रयोगः कविसम्मतः। प्रतिमुखसन्धौ प्रगमनवज्रोपन्यासपुष्पाणाम् । परिसर्पस्य च कथयन्त्यावश्यकभावमभियुक्ताः॥ अभूताहरणं मार्गस्तोटकोदाहृतिस्तथा। आक्षेपाधिबले चेति प्रोक्तान्यङ्गानि सूरिभिः ॥ आवश्यकानि सन्धौ तु गर्भाख्ये नाट्यवेदिभिः। विमर्शसन्धावादानव्यवसायप्ररोचनाः । शक्तिश्चावश्यकान्येतान्यङ्गानि कथितानि हि ॥ चतुर्दशापि युक्तानि सन्धौ निर्वहणाहये। अङ्गानां रूपके केऽपि क्रमं नेच्छन्ति सूरयः ॥ इति तस्य महार्हस्य नाटकस्य महात्मभिः ।
चतुष्पष्ठयङ्गसहिताः कीर्तिताः पञ्च सन्धयः ॥ प्रयोजननानि षडेषां भवन्त्यङ्गानाम्-विवक्षितार्थप्रतिपादनम् , प्रका
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #129
--------------------------------------------------------------------------
________________
नजराजयशोभूषणम् ।
[ विलास. ६ श्यार्थप्रकाशनम् , अभिनयरागसमृद्धिः, चमत्कारकारित्वम् , इतिवृत्तविस्तर. वेति। इतिवृत्तं वस्तु।
नाटके विविधं वस्तु सूच्यासूच्यप्रभेदतः । रसहीनं भवेद्यत्तु तत्सूच्यमिति कथ्यते ॥
यस्ति नीरसं तत्तु सूचयेत्सूचकास्त्वमी। तत्र
सूच्यस्य सूचनोपायाः पञ्चधा परिकीर्तिताः । विष्कम्भचूलिकाङ्कस्याङ्कावतारप्रवेशकाः ॥ नाठ्यक्रमविवक्षास्ते यथासंभवमीरिताः । अमुख्यपात्ररचितः सङ्केपैकप्रयोजकः । स शुद्धो मिश्र इत्युक्तो मिश्रः स्यानतु मध्यमैः ।। सोऽयं चेटीनटाचार्यसल्लापः परिकीर्तितः। शुद्धः केवलमध्योऽयमेकानेककृतो द्विधा ॥
शुद्धस्तु संस्कृतप्रायः मित्रं प्राकृतमिश्रतः । अथ चूलिका
वन्दिमागधसूतायैः प्रतिसीरान्तरस्थितैः । अर्थोपक्षेपणं यत्र क्रियते सा हि चूलिका ॥
चूलिका खण्डयुक्ता स्यात् द्विविधा परिकीर्त्यते खण्डयुक्ता-खण्डचूलिकेत्यर्थः।
पात्रैर्यवनिकासंस्थैः केवलं या तु निर्मिता । आदावङ्कस्य मध्ये च चूलिका परिकीर्तिता ॥ प्रवेशनिर्गमाभावादियमङ्कात् बहिर्गता । रङ्गनेपथ्यसंस्थायिपात्रसल्लापविस्तरैः । आदौ केवलमङ्कस्य कल्पिता खण्डचूलिका ॥
प्रवेशनिर्गमाप्राप्तेरियमङ्कात् बहिर्गता । अङ्कास्याम्
पूर्वाङ्कार्थे संप्रविष्टैरुत्तराङ्कार्थसूचनम् । १ रनेत्यादेः सार्धश्लोकस्य पाठः OL. पुस्तके दृश्यते ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #130
--------------------------------------------------------------------------
________________
नाटकप्रकरणम् ।
अविभागेन सर्वेषां भाविन्य प्रवेशनम् ॥ पात्रेणाई प्रविष्टेन केवलं सूचितत्वतः ।
भवेदकादबाह्यत्वमङ्कास्याङ्कावतारयोः ॥ अङ्कावतरणम्
'यत्र स्यादुत्तराङ्कार्थः पूर्वाङ्कार्थानुसङ्गतः ।
असूचिताङ्कपात्रं तदङ्कावतरणं मतम् ॥' प्रवेशक:
यन्नीचैः केवलं पात्रै विभूतार्थ सूचना ।
अङ्कयोरुभयोर्मध्ये स विज्ञेयः प्रवेशकः ॥ अथासूच्यम्
असूच्यं तु शुभोदात्तरसभावनिरन्तरम् । असूच्यं तद्विधा दृश्यं श्राव्यं चायं तु दर्शयेत् ॥ विधा द्वितीयं स्वगतं प्रकाशं चेति भेदतः। सर्वप्रकाशं सर्वेषां स्थितानां श्रवणोचितम् ॥ त्रिधा जनान्तमपवारितमाकाशभाषितम् । 'त्रिपताकाकरण स्यादपवार्यान्तरा कथाम् ॥ अन्यस्या(न्योन्या)मन्त्रणं यत्स्याजनान्ते तजनान्तिकम् । रहस्यं कथ्यतेऽन्यस्य परावृत्यापवारितम् ॥ किं ब्रवीष्येवमित्यादि विना पात्रं ब्रवीति यत् । श्रुत्वेवानुक्तमप्येकः तत्र ह्याकाशभाषितम् ॥'
सूच्यं तु सूचयित्वैवं दृश्यमकैः प्रदर्शयेत्। अङ्कस्वरुपं निरूप्यते
'प्रत्यक्षनेतृचरितो बिन्दुव्यक्तिपुरस्कृतः । अङ्को नानाप्रकारार्थसंविधानरसाश्रयः॥
प्रयुक्तैः पञ्चषैः पात्रैस्तेषामन्ते च निर्गमः। अथ तदङ्गमामुखं निरूप्यते
'सूत्रधारो नटी ब्रूते मारिषं वा विदूषकम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #131
--------------------------------------------------------------------------
________________
८२
नञ्जराजयशोभूषणम् ।
स्वकार्य प्रस्तुताक्षेपि चित्रोक्तया यत्तदामुखम् ॥ प्रस्तावना वा तत्र स्यात्कथोद्घातः प्रवर्तकम् । प्रयोगातिशयश्चेति त्रीण्यङ्गान्यामुखस्य हि ॥' सूत्रधारलक्षणं -
८ 'आसूत्रयन् गुणान्नेतुः कवेरपि च वस्तुनः । रङ्गप्रसाधनप्रौढः सूत्रधार इतीरितः ॥'
नटीलक्षणम् -
'चतुरातोद्यभेदज्ञा तस्कलासु विशारदा । करणाभिनयज्ञा च सर्वभाषाविचक्षणा ॥ नटानुयोक्री नृत्येषु नटस्य गृहिणी नटी । मारिषः पारिपार्श्वकः, तल्लक्षणं तु
'भरतेनाभिनीतं यो भावं नानारसाश्रयम् । परिष्करोति पार्श्वस्थः स भवेत्पारिपार्श्वकः ॥'
विदूषकलक्षणम्
' तदात्वप्रतिभो नमचतुर्भाव (र्भेद) प्रयोगवित् । वेदविन्नर्मवादी यो नेतुः स स्याद्विदूषकः ॥' सूत्रधारकार्यमाह -
निवेशनं प्रयोज्यस्य निर्देशो देशकालयोः । काव्यार्थसूचकैः सूक्तैः सभायाश्चित्तरञ्जनम् ॥ कविकाव्यनटादीनां प्रशंसा तु प्ररोचना । आमुखाङ्गत्रयं निरूप्यते
-
'स्वेतिवृत्तसमं वाक्यमर्थ वा यत्र सूत्रिणः । गृहीत्वा प्रविशत्पात्रं कथोदघातो द्विधैव सः ॥ प्रस्तूयमानकालस्य गुणवर्णनया स्वतः । प्रविशेत् सूचितं पात्रं यत्र तत्स्यात्प्रवर्तकम् । एषोऽयमित्युपक्षेपात् सूत्रधारप्रयोगतः ॥ :
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ विलासः ६
www.umaragyanbhandar.com
Page #132
--------------------------------------------------------------------------
________________
विलास. ६ . ]
नाटकप्रकरणम् ।
पात्रप्रवेशो यत्रायं प्रयोगातिशयो मतः ।'
नैटादीनां स्थलस्वरूपम् -
कुशीलवकुटुम्बस्य स्थली नेपथ्यमुच्यते । नेपथ्यजं तु नैपथ्यं तच्चतुर्विधमुच्यते ॥ पुस्तभूषाङ्गरचनासञ्जीवा इति भेदतः । पुस्तं प्रदर्शितं नाटये विमानाद्रिवनादिकम् ॥ कुण्डलादि सुभूषाऽङ्गरचना त्वनुलेपनम् । सञ्जीवः पशुपक्ष्यादिप्राणिनां रूपधारणम् || 'वीथ्यङ्गान्यामुखाङ्गत्वात्कथ्यन्तेऽत्र स्वरूपतः । उद्धात्यकावलगिते प्रपञ्चत्रिगते छलम् ॥ वाक्केल्यधिबलं गण्डमवस्यन्दितनालिके । असत्प्रलापव्याहारमृदवानि त्रयोदश ॥'
तेषां न्यासो विवक्षातः संमतो लास्यवेदिनाम् । तेषां मध्ये यथासंभवं कानिचित्प्रस्तावनायां प्रयोज्यानि । प्रस्तावनाङ्गध्रुवानान्दीस्वरूपं निरूप्यते ।
सूचनी पात्रभेदानां रसभावप्रकाशिनी । या गीतिः सा ध्रुवा तुल्यसंविधान विशेषणा ॥ तुल्यसंविधाना तुल्यविशेषणा चेत्यर्थः । नान्दीलक्षणमाह
प्रारम्भे सर्वनाट्यानां नान्दी कार्या शुभावहा । आशीर्नमस्क्रियावस्तुनिर्देशान्यतमात्मिका ॥ अर्थतश्शब्दतो वाऽपि मनाक्काव्यार्थसूचिका । चन्द्रनामाङ्किता प्रायो मङ्गलार्थपदोज्वला || शङ्खचक्रसिताम्भोजको ककैरवशंसिनी ।
यथैव चन्द्रसंबन्धो लक्ष्यते व्यज्यतेऽपि वा ॥
८३
+ नटादीनां स्थलस्वरूपमित्यादेः प्राणिनां रूपधारणमित्यन्तस्य ग्रन्थस्य आमुखाङ्गत्रयं निरूप्यत इत्यस्य
प्राक् पाठः समुचितः, आमुखाङ्ग निरूपणप्रकरणेऽत्र तु न सङ्गत इति प्रतिभाति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #133
--------------------------------------------------------------------------
________________
नजराजयशोभूषणम् ।
[विलास.६ नान्दीश्लोके तथा यत्नः कर्तव्यः कविभिः सदा। 'यत्राष्टभिर्दादशभिरष्टादशभिरेव वा ॥
द्वाविंशत्या पदैर्वाऽपि सा नान्दी परिकीत्यते ।' महावीरचरिते अष्टपदा नान्दी । उत्तररामचरित दादशपदा नान्दी। बालरामायणे बाविंशतिपदा नान्दी । एवमष्टादशपदापि द्रष्टव्या।
केचित्तु नाम(भि)मन्यन्ते पदानां नियमं बुधाः । यद्यप्यङ्गानि भूयांसि पूर्वरङ्गस्य नाटके ॥
तेषामवश्यकर्तव्या नान्दी नन्दीश्वरप्रिया। पूर्वरङ्गस्वरूपञ्च
'यन्नाव्यवस्तुनः पूर्व रङ्गविघ्नोपशान्तये ।
कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गः स कीर्तितः ॥' नान्द्यन्ते कर्तव्यमाह
रङ्गं प्रसाद्य मधुरैर्वाक्यैः काव्यार्थसूचकैः । निरुक्तपदनान्दीभिः सूत्रधारे विनिर्गते ॥ प्रविश्य तहदपरः ततः पञ्चपदी व्रजेत् । ऋतुं कश्चिदुपादाय भारती वृत्तिमाश्रयेत् ॥ नाटकस्यैव मुख्यैषा प्रक्रियेति बुधा जगुः। प्रसन्नपदगम्भीरसंस्कृतेनैव योजिता ।
भारती वृत्तिरिति तां विदुर्नाव्यविशारदाः ॥ अथ नाटके वानि--
'दूराध्वानं तथा युद्धं राज्यदेशाद्युपद्रवम् । संरोधं भोजनं लानं सुरतं चानुलेपनम् ॥
अम्बरग्रहणादीनि प्रत्यक्षाणि न निर्दिशेत् ।' तदुपयुक्तानां षण्णां भाषाणामपि विनियोगः
पाठयन्तु संस्कृतं नृणामनीचानां महात्मनाम् ।
स्त्रीविदूषकशूद्राणां नियतं प्राकृतं वचः॥ एवं भाषापञ्चकस्यापि विनियोगो द्रष्टव्यः अथदशरूपकविवरणम्
'साङ्गैर्मुखप्रतिमुखगर्भमर्शोपसंहतैः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #134
--------------------------------------------------------------------------
________________
विकास..]
नाटकप्रकरणम् ।
पूर्ण प्रकृतिरन्येषामाधिकारिकवृत्तिमत् ॥ वीरशृङ्गारयोरेकः प्रधानं यत्र वर्ण्यते ।
प्रख्यातनायकोपेतं नाटकं तदुदाहृतम् ॥ अथ प्रकरणम्
'उत्पाोनेतिवृत्तेन धीरशान्तप्रधानकम् ।
शेषं नाटकतुल्याङ्गं भवेत्प्रकरणं हि तत् ॥' अथ भाणम
'भारतीवृत्तिभूयिष्ठं शौर्यसौभाग्यसंस्तवैः । सूच्यते वीरशृङ्गारौ विटेन निपुणोक्तिना ॥ कल्पितेनेतिवृत्तेन धूर्तचारित्रवर्णनम् ।
एकोऽङ्को मुखनिर्वाही यत्र भाणः स सम्मतः ॥' अथ प्रहसनम--
'यत्र सन्ध्यवृत्यङ्गवर्णनं भाणवन्मतम् । हास्यो रसः प्रधानं स्याद्भवेत्प्रहसनं हि तत् ॥ सङ्कीर्ण वैकृतं शुद्धमिति तत्रिविधं मतम् । यद्वीथ्यङ्गैः समाकीर्ण सङ्कीर्ण धूर्तसंकुलम् ॥ कामुकादिवचोवेषैः षण्डकञ्चुकितापसैः । प्रवासाभिनयप्रायं विकृतं तत्प्रकीर्त्यते ॥ पाषण्डविप्रप्रकृति चेटीचेटविटाकुलम् ।
वेषभाषादिसहितं शुद्ध हास्यवचोन्वितम् ॥ अथ डिमः--
'यत्र वस्तु प्रसिद्ध स्थावृत्तयः कैशिकी विना । नेतारो देवगन्धर्वा यक्षरक्षोमहोरगाः ॥ भूतप्रेतपिशाद्याः षोडशात्यन्तमुद्धताः। हास्यशृङ्गाररहिता रसा रौद्रप्रधानकाः । चत्वारोऽङ्काः सन्धयश्च चत्वारो मर्शवर्जिताः। महेन्द्रजालसङ्गामसूर्यचन्द्रग्रहादयः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #135
--------------------------------------------------------------------------
________________
नखराजयशोभूषणम् ।
[विलास.६ शेष नाटकवत्सर्व स डिमः परिकीर्तितः।' अथ व्यायोगः
'यत्र ख्यातेतिवृत्तं स्यादुद्धतो नायको मतः । गर्भावमर्शसाजा(राहि)त्यं डिमवद्रसपोषणम् ॥. ... ...
एकवासरकार्यश्च स व्यायोगो महारणः ॥ अथ समवकारः--
'यत्रामुखं नाटकवत् सन्धयो मर्शवर्जिताः। --- नेतारो द्वादश पृथकूफला देवासुरादयः॥ वीरप्रधानाश्च रसास्त्रयोऽङ्काः त्रिषु च क्रमात् । वस्तुस्वभावदेवादिकृताः स्युः कपटास्त्रयः॥ पुररोघरणाम्यादिनिमित्ता विद्रवास्त्रयः। धर्मार्थकामानुगुणास्तिस्रः शृङ्गाररीतयः ॥ प्रथमेऽङ्के निबद्धव्या कथा यामत्रयावधिः । यामावधिर्दितीयेऽङ्के तृतीयेऽद्वेर्धयामिका ॥
असौ समवकारः स्यादीथ्यङ्गैः कैश्चिदन्वितः।' अथ वीथी
'यत्र भाणवदङ्कानां कृप्तिर्वृत्तिस्तु कैशिकी। शृङ्गारः परिपूर्णत्वात् सूचनीयोऽतिभूयसा ॥
उद्धात्यादीनि चाङ्गानि सा वीथिरिति सम्मता।' [अथाङ्कः]
'यत्रेतिवृत्तं प्रख्यातं प्रधानं करुणो रसः॥ स्त्रीणां विलापो वाग्युद्धं नेतारः प्राकृता जनाः।
भाणवत्सन्धिवृत्त्यादि स उत्सृष्टाङ्कसंज्ञितः ॥ अथेहामृगः
मिश्रमीहामृगे वृत्तं चतुरङ्क त्रिसन्धिकम् । मर्त्यदिव्यौ च नियमानायकप्रतिनायकौ ॥ धीरोद्धतौ स्त्रियं दिव्यां हर्तुकामौ च कामुकीम् । अवधं युद्धमन्योन्यमाभासरसयोस्तयोः।।'
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #136
--------------------------------------------------------------------------
________________
विलास. ६]
नाटकप्रकरणम्। प्रक्रियेयं हि सकला कथिता दशरूपके । अथ साङ्गं नाटकमुदाहरणरूपेण प्रस्तूयतेपार्वत्याः प्रणयप्रसन्नमनसः प्रीतिं प्रसूतेतरां
देवो यः श्वशुरैकमित्रमचलं चापात्मना मानयन् । धत्ते चन्द्रकलानुरञ्जनधिया सिन्धुं निषङ्गश्च वः
सः श्रीकान्तशरः शुभाय भवतूत्तुङ्गाय गङ्गाधरः ॥ ___ एषा द्वाविंशतिपदा नान्दी-- नाद्यन्ते सूत्रधारः-सप्रश्रयम्
पशुपतिनाऽपि गृहीतां तां तां ताण्डवलास्यप्रभेदेन।
नूतनकलां प्रथयन्तः कोहलमुख्या जयन्तु मुनिवर्याः ॥ इति पुष्पाञ्जलिं विकीर्य पञ्चषट्पदानि गत्वा(नेपथ्याभिमुखमवलोक्य) मारिष इतस्तावत् ।
(प्रविश्य) पारिपार्श्वक:-भाव एऽषोस्मि । सूत्रधारः-मारिष, वृत्तसामग्री सद्य एव सजीक्रियत इति ससम्भ्रमं साधयता जनेन कथमचिरेण समागतमासीत् । एतत्प्रियसदृशैः वाक्यैरप्रियोलम्भनाच्छलनं नाम प्रस्तावनाङ्गम् ।
'प्रियाहरप्रियैर्वाक्यैर्विलोभ्य छलनाच्छलम् ।' पारिपार्श्वकः सविनयभयसंभ्रमम्, भाव कनिष्ठोपाध्यायस्य त्वद्भागिनेयस्य रसिकरञ्जनस्य नगरान्तरं प्रतीतोपि प्रथीयसी प्रख्यां संपादयितुं विजयप्रस्थानकौतकमभूत्, अतस्तदनुप्रेषणार्थमियान्विलम्बः । अद्य पुनः सर्व सज्जं, पश्य ।
इयं ध्रुवां गायति काऽपि वीणामसौ समालापयति प्रवीणा। ..
अयं समं मद्दलधितियाद्यैरास्फालयत्यत्र हि कांस्यतालौ ॥ इदं रङ्गप्रसाधनम् ।
सूत्र० (सहर्षम् ) साधु मारिष साधु, रसिकरञ्जनस्यानुप्रेषणं नाम मदनियुक्तमप्यर्थमावश्यकमचरता भवता सत्यापित एव 'अनुक्तमप्यूहति पण्डितो जन' इति लोकवादः । मम पुनरनेकसुकृतपरिपाकसमुदितानाम् अखिलसुरासुरप्रपञ्चपाश्चालिकानटनसूत्रधारस्य आजन्मशुद्धरत्नरञ्जितवरिष्णुहारलतालङ्कारस्थ सकलभुवनानुजिघृक्षया परिगृहीतवसुधावलयनिवासस्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #137
--------------------------------------------------------------------------
________________
नजराजयशोभूषणम् ।
[विलास.६ निजमकुटचन्द्रिकाकिरणनिरन्तरनिर्निद्राणभवनारामकुमुदिनीविलसदुत्पलपुटनिरर्गलविनिर्गलदमन्दमकरन्दनिष्यन्दकुल्यासहस्रनिपातनितान्तमधुरिममेदुरसलिलकपिलातटविलासविविधविभवसरलगरलनगराभरणायमानस्य भगवतो गरलपुरीश्वरस्य वसन्तोत्सवे ससन्तोषमशेषदिगन्तोपसेदुषाममीषां रसिकविदुषामभिलषितसम्पादन एव विगलितवेद्यान्तरं किमपि कुतूहलम् ।
पारि०—कुलव्रतं हि नामैतद्भावस्य यदहर्निशं सति कार्यसहस्त्रेऽपि सतामेवानुरञ्जनम् । एतन्मियः स्तोत्रं प्रपञ्चो नामाङ्गम् ।
'असद्भूतं मिथः स्तोत्रं प्रपञ्चः परिकीर्त्यते । भवतु कथति ?)मस्मिन्नेषामभिलाषः। सूत्र-रूपकं विलोकनीयमिति । पारि-रूपकाणामनेकतया न खल्ववगच्छामि कीदृशं तत् । सूत्र-प्रौढरगूढार्थरसानुबन्धैर्गिरां क्रमैरद्भुतसंविधानः ।
___ रम्येतिवृत्तैरपि विस्मयानामुद्घाटक नाटकमेव नव्यम् ॥ पारि०-अहो प्रबन्धस्य नूतनता, तादृग्गुणवत्ता च, किं नाम तत् ? । सूत्र-प्राज्ञ त्वमेव कथय ।
का नाम मूर्ना विधे हरेण किं वा मनो रञ्जयते जनानाम् । पारि-किञ्चिद्विमृश्य-आः परिज्ञात एव भावस्य प्रश्नवयसमुदायार्थः,
चन्द्रकलाकल्याणमिति । एषा निगूढार्था नालिका
'प्रहेलिकात्मा गूढार्था नालिका परिकीर्त्यते ।' भवतु कस्य विदुषो वदनारविन्दमकरन्दायमानोऽयमभिनवसूक्तिनिष्यन्दः। एतद्वाक्याधिक्यमधिबलम्--
_ 'अन्योन्यवाक्याधिक्योक्तिः कथ्यतेऽधिबलं बुधैः।' सूत्र--(विहस्य)
कविं तमेनं त्रिजगत्प्रकाशं रविं च जानाति जनो न को वा तर्हि शृणु
स जयतु नरसिमकवियत्कवितास्वादमुदितहृदयस्य । ___ अघ्ररामृतमपि सुहरामादरपदमीषदिन सन्तनुते ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #138
--------------------------------------------------------------------------
________________
विलास. ६ ]
नाटकप्रकरणम् ।
पारि० - आः स एव यः किलाभिनवपरमशिवावतारस्य शिवरामसुधीमणेस्तनयः शास्त्रसाहित्ययोरपि नितान्तनिष्णात इति प्रथितः, यत्र खल्वयं प्रौढकवीनां द्राक्षाक्षौद्रयोरुक्तिप्रत्युक्तिरूपो वाग्विलासः ।
सूत्रधारः - कथमिव । पारिपार्श्वक:
द्राक्षे किं वलसे वने वद ननु क्षौद्र त्वमप्यत्र किं लज्जेऽहं नरसिंहसूरिकवितामाधुर्यतः साऽप्यहम् । मित्रं नः क मरन्द एष कमले त्रिस्रोतसस्तत्कथं तद्वाग्वेगजितैव साऽपि गगने लीनेति हि श्रूयते ॥ एषा प्रश्नोत्तररूपा वाक्केलिः ।
वाक्केलिः कथ्यते प्राज्ञैरुक्तिप्रत्युक्तिरूपिणी ।
सूत्र० - अये किमिदं विस्मृतं भवता यत्किल कृतिनायकसमक्षमेव वर्णितं सकलकलाकुशलमतिना सरसकविचक्रवर्तिना काशीपति सुधीमणिना । पारि० - कथं विस्मर्यते, इदं हि
श्रीनञ्जराजो नवभोजराजो नृसिंहरिर्नवकालिदासः । परस्परान्तस्थितभावरीतिर्विज्ञायते येन परस्पराभ्याम् ॥ इति ॥
सूत्र ० - तत्कविसमक्षमेव कृतिनायकेन कलुलेकुल चिरन्तन सुकृतपरिपाकेन स्वकपोलकल्पितसङ्गीतगङ्गाधराद्यनेकप्रबन्धाभिनयदर्शनजनितकौतुकेन कर्णाटक भाषा विरचित हालास्यचरितशिवभक्तविलासादिबहुविधप्रबन्धसमुदयेन सकलविद्वज्जनभागधेयेन नूतनभोजराजेन नञ्जराजेन सबहुमानाहूतः समादिष्टोऽस्मि सरसकवीनां पुरतोगणनीयस्यास्य सेनगर (2) कुलेन्दोर्नरसिह्माभिधविदुषः कृतिरियमभिनीय दर्शनीयेति ।
पारि०
-अहो प्रभुरपि प्रबन्धनिर्मातेत्यदृष्टचरं सङ्गतं श्रीसरस्वत्योः सूत्र ० - अये सार्वजनीनी खल्वियं प्रश्नोत्तरोक्तिः । विरुद्धयोः श्रीभारत्योरेकत्र घटनं कुतः । वैदग्ध्यात्तत्तु तस्यैव कलुनञ्जभूपतेः ॥ इति ॥
इत्येतदुद्घात्यकम्
'गूढार्थपदपर्याय माला प्रश्नोत्तरस्य वा ।
१ सगर CL.
१२
८९
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #139
--------------------------------------------------------------------------
________________
९०.
नजराजयशोभूषणम्।
[विलास.६ यत्रान्योन्यसमालापो बिधोद्धात्यं तदुच्यते ॥ पारि०-(सप्रमोदम् ) चिराय मर्त्यवस्तुषु महापुरुषचरितमभिनेव्यत
इत्यलङ्कतमस्मन्नृत्यपाण्डित्यम् । एतत्प्रकृतावलगनादवलगितम् ।
'प्रस्तुतेऽन्यत्र वा यत्स्यात्तच्चावलगितं विधाः ॥ इति ॥ किच-सर्व संघटितमस्मद्भागधेयेन, तथाहि
सुरभिमुचः कविवाचः सभा च सारल्यरञ्जितप्रतिभा।
प्रथितं नृत्तकलासु प्रागल्भ्यं किमपि चास्माकम् ॥ सूत्र-तर्हि भवानेव मद्गृहिणी।
एतद्वशोधि(दि ?)तं ख(ग?)ण्डम् ।
यप्रकृतवेगोक्तं ख(ग?)ण्डं तदिति कीर्त्यते । पारि०-(विहस्य) नहि नहि सा पुनर्यवनिकायां धुवां गायति । अहं
पुनरेको नटोऽस्मि । सूत्र-अरे श्रोतव्यशेषं न शृणोषि । तर्हि भवानेव मद्गहिणीसोदरेण
रङ्गतरङ्गेण कृत(ति ?)नायिकायाश्चन्द्रकलायाः भूमिकां परि
ग्राहयत्विति। एतद्गण्डस्य समर्थनादवस्यन्दितम् ।
'यथोक्तस्पान्यथा व्याख्या यत्रावस्यन्दितं हि तत् ।' पारि०-अथ भाव एव परिजिघृक्षति वर्णिकां वल्लभस्य । एतत्परिहासात्मा व्याहारो नामाङ्गम्
'अन्यार्थमेव व्याहारो हास्यलोभकरं वचः। सूत्र-प्रागेव नियुक्तस्तत्र मदनुजन्मा विलासशेखरः । (नेपथ्ये कर्ण दत्त्वा)
किंवा केलिशुकालापः किंवा कोकिलनिस्वनः ।
किं शारिकामदुरवः किमेतदवकर्ण्यते ॥ एतदनेकार्ययोजनं त्रिगतं नामाङ्गम् ।
'श्रुतिसाम्यादनेकार्ययोजनं त्रिगतं मतम् ।' पारि०-भाव प्रागेव कथितं खल्वार्या ध्रुवां गायतीति । १ तर्हि चिराय CL.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #140
--------------------------------------------------------------------------
________________
विलास. ६ ]
नाटकप्रकरणम् ।
सूत्र० - हर्षपरवशस्तर्हि विस्तृतेनैव चक्षुषा शृणोमि ।
एतदसत्प्रलापो नामाङ्गम् ।
पारि०
'असम्बन्धकथाप्रायो ऽसत्प्रलापो यथोत्तरः ।
'०-भाव
कान्तेव कोमलगुणा सरसालङ्काररञ्जिताऽप्येषा | गीतिः कर्णरसायनमथ कथमेनां तु चक्षुषा पिबसि ॥ सूत्र० - अरे रसानुभावस्य दवीयानसि ।
सुखविस्तारितदृशो निश्चलभ्रूलता जनाः । यामाकण्यैव नन्दन्ति गीतिं तां रसिका विदुः ॥ एतद्दोषस्य गुणत्वारोपणं मृदवं नामाङ्गम् ।
'दोषा गुणा गुणा दोषा यत्र स्यान्मृदवं मतम् ।' भवतु गीतार्थमवधास्यामि । नेपथ्ये गीयते ।
मअणस्स भुवणजहणो विहुणो विअअं दिअन्देसु । गाइस्सन्दो दाणि अलिनो अहिअंति कुरवअवणन्तम् ।
0
सूत्र ० - अये ज्ञातं वसन्त समयमधिकृत्य प्रवर्तमाना कयोश्चिद्वैदेशिकयोर्वन्दिनोः प्रावेशिकी ध्रुवेयम् ।
९१
नेपथ्ये—साधु भणितम् ।
एतत्सूत्रधारोक्तार्थानुसरणात्कथोद्धातो नामाङ्गम् ।
0
सूत्र ० - नेपथ्याभिमुरवमवलोक्य, आः समागतावेव वन्दिनौ । तथाहिकर्णाग्रप्रविलम्बिचञ्चलबृहन्मुक्ताफलश्रीभर
व्यालि सैककपोलगर्भविलसत्ताम्बूलखण्डोत्करैः ।
स्वर्णोष्णीषविराजितोरुशिरसौ कौसुम्भसंव्यानिनावेतावायतखगराजितभुजावग्रे समागच्छतः ॥ अयं प्रयोगातिशयः ।
तदनयोरवनिपतिसभां प्रविशतोरभिनवभोगावलीनिशमनेन श्रवणानन्दमनुभवावः (इति निष्क्रान्तौ)
प्रस्तावना
(छा ) मदनस्य भुवनजयिनो विभोर्विजयं दिगन्तेषु । गास्यन्त इदानीं अलिनोऽभियान्ति कुरवकवनान्तम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #141
--------------------------------------------------------------------------
________________
नजराजयशोभूषणम्।
[विलास. ६ 'श्रुतेर्यथैव प्रणवो मुखतां प्रतिपद्यते।
प्रधानस्य प्रबन्धस्य तथा प्रस्तावना मता ॥' ततः प्रविशतो बन्दिनौ ।
एक:-सखे नैषध, निषधमगधदेशाभ्यामागतावावामधुना कतमस्मिन्वसुघावलये वर्तावहे।
अन्यः-सखे मागध, महीशूरमण्डलमण्डनायमानककुगिरिपरिसर एव। प्रथमः-(सौत्सुक्यम् ) तर्थचिरेण ।
यस्य प्रतिक्षणविशेषफलप्रदान
चिन्तामणिः परशिवे दृढभक्तिरास्ते । स्निह्यन्ति यत्र सुगुणाः स च नञ्जभूपो
दिष्टयाऽऽवयोनयनकौतुकमादधीत ॥ तत्र प्रतिक्षणविशेषफलेत्यनेन बीजभूतस्य कस्य चिदर्थस्योपक्षेपादुपक्षेपः।
'उपक्षेपस्तु गूढस्य बीजस्य न्यास इष्यते ।' द्वितीयः-सखे मागध, सत्यमुक्तं 'प्रतिक्षणविशेषफलप्रदानचिन्तामणिः शिवभक्तिरस्येति । अत एवाकर्णितमर्धपद(ध ?)एव मया किमपि कौतुकम् ।
नैषधः-कथमिव मागधः-शृणु
सामाद्युपायैः स्ववशोपनीतं राज्यं समग्रं सचिवे निधाय ।
चूडेश्वरं नूतनपुर्यधीशं प्रणन्तुमागानगरानरेन्द्रः ॥ तत्रहि
स देवोऽपि महीजानेस्त्रियामासु तिसृष्वपि ।'
प्रसादमतनोदेव स्वमेष्वेकफलप्रदम् ॥ अनेन स्तोकोपक्षिसार्थस्य बहूकरणात् परिकरः ।
'तद्बहूकरणं वाक्यैरुक्तः परिकरो बुधैः । इति नैषधः-अहो तिसृष्वपि रजनीषु संवादः स्वमानाम्, अहो वत्सलता च देवस्य।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #142
--------------------------------------------------------------------------
________________
विलास. ६]
नाटकप्रकरणम्।
मागधा-ततश्च ।
स्वेनैव निश्चितफलं स्वमं कथयन्निजाप्तवर्याय ।
विस्मयपरवशमनसा प्रशंसितस्तेन नन्दति नरेन्द्रः॥ नैषधः-स्थाने सुस्वमस्यान्यत्र सङ्कमणमभ्युदयाय, [अपि] विज्ञायते स्वमरहस्यम् ? मागधः
अभिनवयवनव्याङ्करनद्धान्तराल.
च्छ(स्थ)ल[जकमलकम्रां काश्चिदम्लानमालाम् । अतिशबलित (अदिशदलिक ?) नेत्रो नञ्जभूपालमौले
रखिलभुवनरक्षास्वैरसज्जे कराब्जे ॥ अनेनोपक्षिसार्थस्यान्यत्र न्यासात् परिन्यासः ।
'बीजनिष्पत्तिकथनं परिन्यास इतीर्यते ।' नैषधः-कथमवधारितफलोयं स्वमः ? मागधः-कणे एवमिव इति कथयति । नैषधः-(सानन्दौत्स्क्यं ) तत्सरभसमेव ।
मनोरथं प्राप्य महेश्वरस्य प्रसादभूना प्रथितप्रभावः ।
कुलप्रतिष्ठां कुतुकैश्च तन्वन् नक्तन्दिवं नन्दतु नञ्जभूपः । अनेनोपक्षिप्तार्थतत्त्वनिर्णयाद्यक्तिः ।
___ 'समप्रयोजनानां हि निर्णयो युक्तिरिष्यते' भवतु वेदानी महाराजः।।
मागधः-एवं हि जनाः कथयन्ति-अत्रान्तरे मृगयाविनोदं चिरादेवाभिलषता सेनापतिना वीरसेनेन समुत्साहितः ककुगिरिपरिसर एव निर्वतितमृगयाविहारक्रमः तदेतावतः समयस्य निवर्तत इति । अग्रतोऽवलोक्य-वयस्य पश्य कौतुकम् ।
मिलत्खलीनेन करव्येन पल्याणमालम्ब्य विलोलचूडः । मिथो मिलज्जानुयुगं तुरङ्गं कोऽयं समारुह्य समीपमेति ॥
नैषधः-अमुना किल केनापि राजकीयेन द्विजेन शिबिरतः प्रभुसमीपमुपसरता भवितव्यम् । तदावामप्यमुमेवानुसरन्तौ विभुसमीपं प्रतिपालयावः।
(इति निष्क्रान्तौ) शुद्धविष्कम्भः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #143
--------------------------------------------------------------------------
________________
नजराजयशोभूषणम् ।
[विलास. ६ ततः प्रविशत्यनुचरेणानुसृतस्तुरगाधिरूढो मृगयानिवृत्तो राजा । सानन्दम्अहो चिरेण लब्धो महान्विनोदः, तथाहि-- गोकर्णा लूनकर्णाः कतिचन विशिखैः पूरिताङ्गाः कुरङ्गाः
शार्दूलाः केपि शूलाञ्चलदलितगलाः क्रोधनिधूतवालाः । भिन्नाः पुन्नागसङ्घा अपि मदमुदिता घर्घरोद्गारिघोणा
श्छिन्ना वन्या मयाऽऽसन्वनभुवि मृगयाविभ्रमेऽस्मिन्वराहाः ॥ (सानुस्मरणम् ) तदाकिल--
मत्कोदण्डकठोरशिञ्जितरवत्रस्तैः कुरङ्गैः समं
भूयस्स्वेदगणावकीर्णवदनग्रस्तार्धदूर्वाङ्कुरम् । धावन्तीः कतिचित्पदानि कथमायापूर्णगर्भालसाः
सारङ्गीरथ पश्यतः करुणया चित्तं मयार्दीकृतम् ॥ अनुचरः-सामिपादा अदिमेत्तपन्जलितकोवानलफुलिङ्गसअलपसरणमेत्तेण कबलीकरजिततिहुवणहिअअधीरा वि जोग्गत्तलसअंपवण्डन्तकरुणाणिस्संदिहिअआ खु तुंमारिसा पुरिसा। राजा-स्वगतम् । अहो पारम्परी स्मृतीनाम् , तथाहि
दिशि दिशि चलितानां चश्चलप्रेक्षणानां
कुलमथ हरिणीनां पश्यतो मानसं मे । स्मरति जनितनीलाम्भोजदामभ्रमाणां
चतुरयुवतिचक्षुर्वैखरीविभ्रमाणाम् ॥ अथवा । कथमचापि स्मरतीति, इदश्च सकलनगराङ्गनानयनकुवलयकामनीयकसौभाग्यसाधारणमनुचिन्तनमनतिचित्रतया ननु तावदेव निववृते ।
पश्यामि यावदसितोत्पलजिष्णुनेत्रा
म.रभङ्गुरतरङ्गविलासरङ्गैः । लावण्यपूरमभितो भवनं किरन्ती
कान्तामशेषजनलोचनचन्द्रिकां ताम् । अहो अहोरूपतेयं तस्याः।
(ग) स्वामिपाद अतिमात्रप्रज्वलितकोपानलस्फुलिङ्गशकलप्रसरणमात्रेण कबलीक्रियमाणत्रिभुवनहृदयधैर्चा अपि योग्यस्थलस्वयंप्रवर्तमानकरुणानिष्यन्दिहृदयाः खलु युष्मादृशा महापुरुषाः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #144
--------------------------------------------------------------------------
________________
विलास.६]
नाटकप्रकरणम्।
सा चेत्पन्नगकन्यका श्रुतिसहस्र[स्यापि तस्योचिता(तो?)
हरभावोऽहिपतेरेथैव मनुजा स्वर्गो न हृद्गोचरः। दिव्या चेन्ननु सम्पदा सुरपतेः क्रीतं समस्तं जगत्
का वा तत्सहशीं शृणोमि न कदाप्यन्यामवन्यामहम् ॥ अनेनोपक्षिप्तार्थविषयकाश्चर्यावेशकथनात् परिभावनम् 'परिभावोऽद्भुतावेश' इति। अथवा, किममुना संशयेन ।
लावण्यार्णवसञ्जाता वर्धमाना दिवानिशम् ।
कापि चन्द्रकला धत्ते जगताममृताञ्जनम् ॥ अनेनोपक्षिप्तार्थगुणवर्णनाद्विलोभनम् । 'नायकादिगुणानां यद्वर्णनं तद्विलोभनम् ।' इति
निमीलिताक्षस्तामेवानुध्यायन् गात्रस्तम्भमभिनयति । अनेनोपक्षितार्थास्मकबीजस्य सुखप्राप्तिकथनात्प्राप्तिः।
'प्राज्ञैः सुखस्य संप्राप्तिः प्राप्तिरित्यभिधीयते ॥ अनुचरः-(स्वगतम् ) एसो मियआविहारेण भिसपरिस्सन्दो विष मीलन्तणेत्तनिप्पलो णिचलङ्गो लखिजइ । ता इदाणिं विष्णवेमि।
(प्रकाशम्) सामिपादा अतिमत्तविप्पइविअडदेसेसु आहेडअसञ्चलणेण किलिन्दा ललिवजह, ता विण्णवेमि इहेव्व उद्देसे ईसि विस्समिजउ ।
राजा-तथेति । अग्रतोऽवलोक्य, अये जाडिक, नूतनपुरपरिसरमुपगताः स्मः । तत्रनभोविकषणोपलोल्लिखितहेमशृङ्गोषयः
पुरो नयनगोचरो भवति भद्रशैलो भृशम् । तमेनमभितो विभान्त्यमितरत्नवातायन
प्रलप्तपथसश्चरजलधराणि हाणि च ॥ ग्रीवायामश्वमास्फालयन्
१ परै ०L. (छा) एष मृगयाविहारेण भृशपरिश्रान्त इव मीलनेत्रनीलोत्पलो निश्चलानो लक्ष्यते । तस्मादिदानी विज्ञापयामि। स्वामिपादाः । अतिमात्रविप्रकृष्टविकटदेशेष्वाखेटकसश्चरणेन कान्ता लक्ष्यम्वे । तस्माद्विज्ञापयामि इहैवोद्देशे ईषद्विश्रम्यताम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #145
--------------------------------------------------------------------------
________________
९६
नजराजयशोभूषणम् ।
[विलास.६ अये जाहिककथं पञ्चषैरेव तुरगराजस्य पदोत्पलवनैः शिविरमुपगता वयम्।
अनुचरः-किमेत्तमचेरम् अच्चुदग्गदाडिआजवेण मणं वि लहुकुणन्तस्स से अस्ससेहरस्स।
राजा-सत्यमुक्तं मनोऽपि लघूकरोतीति । यतः
तय॑न्ते नियतं रजोभिरुदितैरुया खुराघटना
न्यालक्षीक्रियते दृशाऽद्य युगपद्यावत्तरूणां ततिः । वक्तुं वाऽपि पुरस्तदेतदिति मे नैवावकाशो जवा
दस्मिन् तुङ्गतुरङ्गमे रचयति प्रोद्दण्डधाटीगतिम् ॥ अनुचरः-एसो मज्झेमग्गं पच्छाअसीअलो पेरन्तपम्मिणीवि. सण्डकमलमअरन्दकणकसणकसायिदमारुअपोतअपरिफन्दमन्दन्दोलिअपवालो हत्थग्गेण तुम्हे आआरअन्तोविअ केसररुक्खो से छायाइं मिअआसमअविइण्णम्हसेणाअमणपेरन्तं वीसामसोखं लहेह ॥ यत्र
राजा-(तथेति तुरगादवरुह्य वृक्षमूलोपसर्पणमभिनयन् )-अये जाडिक सुदूरसरणिसञ्चारणनितान्तपरिश्रान्तोऽयमश्वः। सलिलपिपासुश्च । तदधुना विमलकमलसरःपरिसरमधिनीयताम् ।
अनुचरः-जह सामिपादा आणवेन्दि (इति साश्वो निष्क्रान्तः)
राजा-(वृक्षमूले उपविश्य, सन्तापातिशयमभिनयन् )अये कथमतिविशालशीतलच्छायालुतरमूले निवसतोऽपि प्रतिक्षणमभिवर्धते सन्तापः ।
(विमृश्य ) अथवा, मतेरुपरिप्लुतेनालं मोरध्येन स्तोकतालवृन्तचलने नैव प्रदीपकलिकानेरिव प्रज्वलतोऽपि दावानलस्य प्रशमनमभिलषामि ।
सद्यः स्विद्यनिबिडपुलकोज्जृम्भवक्षोजकुम्भ
स्वैरामर्दप्रमुदितवधूनिर्भरालिङ्गनेन । सन्तापोऽयं कुपितमदनोद्दण्डकोदण्डमुक्ता
दाग्नेयास्त्रान्मम समुदितो हन्त निर्वापणीयः ॥ (छा ) किमेतदाश्चर्य अत्युदप्रधाटिकाजवेन मनोऽपि लघूकुर्वतोस्याश्वशेखरस्य।
(छा) एष मध्ये मार्ग प्रच्छायशीतलः पर्यन्तपद्मिनीविस्फुटकमलमकरन्दकणकषणकषायितमारुतपोतकपरिस्पन्दमन्दान्दोलितप्रवालो हस्ताग्रेण युष्मानाकारयन्निव केसरवृक्षः, अस्यच्छायायां मृगयासमयविकीर्णास्मत्सेनागमनपर्यन्तं विश्रामसौख्यं लभध्वम् ।
(छा) यथा स्वामिपादा आज्ञापयन्ति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #146
--------------------------------------------------------------------------
________________
विलास.६]
नाटकप्रकरणम् । (साशङ्कमभितो विलोक्य ) दिष्ट्या न कश्चित्र जनः, येन मामसम्भावितवस्तुसमागममरुमरीचिकासलिलैरेव सन्तापमान्तरमपनेतुकाममवलोक्य भृशमपहसेत् ।
अथवा किमन्येन । मयैवाहमपहास्ये । तथा हिकेनापि पुण्येन दृशोः कदाचित् क्षणं पुरोभूय तिरोभवत्याः । कस्याश्चिदाश्लेषरसेन कासन् सन्तापशान्ति स कथं न हास्यः ॥
यदा-परवन्तो हि वयं महेश्वरेणाप्यनतिलहनीयशरेण विषमशरवी. रेण, तत्तमेवोपालभे । आकाशे मदनमभिलक्ष्य
अलभ्यार्थाभावादनवगतचिन्तस्य हि मम
प्रदर्याग्रे काश्चिद्युवतिमिव मायामभिनवाम् । धृति दूरीकर्तुं भ्रमयितुमकाण्डेऽपि च मनो
विधातुं सन्तापं वद किमपराद्धं स्मर मया ॥
अहो राजनि विरुन्ध (ध्य ?) ति तदीयः सर्वोऽपि विरुद्ध एव । यतः-सहृदयमसमेषोरुन्मिषत्पङ्कजाना
मुपवननलिनीनां कृष्टकिजल्कसारः । मरुदतनुत पूर्व यो ममैव प्रमोदं
क्षिपति मयि स एव प्रज्वलाङ्गारखण्डान् ॥ अनेन मरुतः सुखदुःखहेतुत्वकथनात् विधानम् । सुखदुःखकरं यत्तु तद्विधानं विदुर्बुधाः ।
(निश्वस्य) किमिदानीं करोमि । नेपथ्ये-धीरोभविअ विस्सद्धो होहि ।।
राजा-आकर्ण्य सहर्षम् । अये, अमृतमयीव काऽप्युपश्रुतिरियमस्मानुज्जीवयति । भवतु यथोक्तं करोमि । अनेन नेपथ्योक्तरङ्गीकारकथनात् समाधानं नामाङ्गम् ।
वस्तुनः पुनराधानं समाधानमिहोच्यते । (नेपथ्यमभिलक्ष्य ) (छा) धीरो भूत्वा विस्रब्धो भव ।
१३-१४
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #147
--------------------------------------------------------------------------
________________
नजराजयशोभूषणम् ।
[विलास.६ मातरमिवेहितानामाधात्रीमधिकवत्सलामनिशम् ।
भगवत्युपश्रुते त्वामवलम्ब्य कथञ्चिदपि लभे धैर्यम् ॥ भवतु कुत्रत्येयमिति जानामि । नेपथ्याभिमुखवलोक्य । आः कथमस्मत्प्रियवयस्यचूडाकर्णः, केनापि कलहसन्नाहीवायमभिवर्तते । तथाहि
गाढाबद्धोत्तरीयं कटिभुवि जवदोस्स्रस्तयज्ञोपवीतं
भ्राम्यन्मुष्टि प्रकामप्रतिचलधरं प्रस्फुरन्नासिकाग्रम् । नृत्यच्चूडं नितान्तस्खलितपदयुगन्यासमुद्देलनिर्य
धर्माम्भोरुषिताङ्गं धुरि पतति रुषा हन्त केनापि योडुम् ॥ दिष्टया क्षणमप्यस्य संरम्भदर्शनेन वा स्मरसन्तापमान्तरमन्तरयामि । अथवा
शृङ्गाररसासक्तेः पुरतो दूरे रसान्तरविचारः ।
ग्रीष्मे प्रतपति तपने विधिना] विन्यस्तदीपरोचिरिव ॥ प्रविश्य यथोक्तो विदूषकः-मुष्टिमुद्यम्य, अहो धूअ दासीएउत्त अवि तुज्झ कण्णपहं णावइण्णो एसो चूडाकण्णो, जदो एव्वं गव्वुत्ताणो होसि । ता चिठ्ठ दाव दाणी एव तुमं सिहंडयंमि गण्ही. इमाए लाअण्ण गोण्डिहिं णालिएरसहस्सस्स वि एकप्पहारेण तिलसो खण्डीकरणं मि परिक्खिअपण्डि. च्छाए मुद्दीए तुह शीसं सलत्तच्छृणीकरिस्सम्, (इति विकट परिक्रामन् राजानमवलोक्य) जेदु महाराओ, (इति वदन् पुनः परिभ्रमणमभिनयति )
राजा-अहो कौतुकपदमिदम, कस्मै पुनरयं क्रुद्धयतीत्यापृच्छ्य ज्ञास्यामि (किश्चिदुचैः ) सखे चूडाकर्ण
कोपरफुरन्मुखविसृत्वरधर्मपूरै
रेकार्णवानि भुवनानि विधातुकामः । उद्धान्तजीर्ण(वृ?)षदंशपिशङ्गनेत्रः
सन्नासे त्वमधुना कतमेन योडुम् ॥ विदू०-चूडाकणमित्तंति तिहुवणजाणिदस्स वि होदो अत्ताणं विसु. मरिअ अविणअमाअरन्तेण तेण दुग्विणीदीणेव्व ॥
(छा ) अरेधूर्त दास्याः पुत्र, अपि तव कर्णपथं नावतीर्ण एष चूडाकर्णो यदेवं गर्वोत्तानो भवसि, तत्तिष्ठ तावत् क्षणमिदानीमेव त्वां शिखण्डके गृहीत्वाऽनया राजन्यगोष्ठीभिर्नालिकेरसहस्रस्यापि एकप्रहारेणैव तिलशः खण्डीकरणे परीक्षितपाण्डित्यया मुष्टया तव शीर्ष सरक्तोच्छ्नं करिष्ये ।
(छा) जयतुमहाराजः। (छा) चूडाकर्णमित्रमिति त्रिभुवनज्ञातस्यापि भवत आत्मानं विस्मृत्याविनयमाचरता तेन दुविनीतेनैव
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #148
--------------------------------------------------------------------------
________________
बिलास. ६ ]
नाटकप्रकरणम् ।
राजा विहस्य, अहो बलवत्ता मम चूडाकर्णमित्रमिति ।
विदू० को एद्ध सन्देहो जइ सो मारूदहदयो पेक्खिज्जइ तह मित्तत्तणस्स अणिरिणत्तणं भवे ।
राजा - (स्वगतम्) आः समाकर्णितममुना ह्यस्मदभिनिवेशितमिति लज्जते मे हृदयम् । अथवा । लज्जितुमप्यद्य जानाति किमयं जनः ॥ यदा सक्तं तस्यां हृदयमधरीकृत्य निखिलं तदालोक्य व्रीला कचिदिव विलिल्ये मम भिया । विवेकः कुत्रापि वचन विनयः कापि चरितं
स च स्थेमा सत्यं चपलमधुना विश्वसितु कः ॥
भवतु यथा तथावा । प्रकाशम् । सखे यदि दृष्टः सम्प्रति किं प्रतिचिकीर्षति भवान् ।
विदू - दुव्वासम्मि वि लीलाए दावन्तस्स मह को वत्स जं पलं तं करिस्सं राजा - आः परिज्ञातमपि (भि ?) शप्तुमुत्सहे (ह से ?) । तत्किल महत्फलं विप्रकोपस्य ।
९९
विदु० - णहि हि । अव्णं किं वि अद्धि पलं ।
राजा - कथमिव
विदू० - जइ सो लक्खिज्झइ तं गह्रीअ जण्णोपवीतं विघुण्डिअ सन्तिपुष्णाहिप्पमुहसन्ति बलिकम्मसह । पवेसरस अजोगं करिअ अइरादो न अरादो बहिक्कारइस्से ।
राजा - अहो पराक्रमः श्रोत्रयरस्य भवतः । सर्वे हसन्ति ।
विदू० - वअस्स मिअआणिग्गमणसमअम्मि होदा ईरिसो तारिसोत्ति जो पसंसिदो आसि सो एव्व मारुओ सम्पदं कहं तुहं एत्तिउक्कण्ठाकारणं संजातोदोन्ति विहिदंहि ।
(छा ) कोऽत्र सन्देहः यदि स मारुतहतकः प्रेक्ष्यते तदा मम मित्रत्वस्यानृणत्वं भवेत् ।
(छा ) दुर्वासस्यपि लीलया धावतो मम कोपस्य यत्फलं तत्करिष्यामि ।
(छा) न हि नहि अन्य त्किमप्यस्ति फलम् ।
(छा ) यदि स लक्ष्यते तदा तं गृहीत्वा यज्ञोपवीतं विखण्ड्य शान्तिपुण्याहप्रमुखशान्तिबलिकर्मसभाप्रवेशष्यायोग्यं कृत्वाऽचिराद्धगरात् बहिः करिष्ये ।
(छा) मृगयानिर्गमनसमये भवता ईदृशस्तादृश इति यः प्रशंसित आसीत् स एव मारुतः सांप्रतं कथं तवैतावदुत्कण्ठाकारणं सञ्जात इति विस्मितोऽस्मि ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #149
--------------------------------------------------------------------------
________________
१०० नजराजयशोभूषणम् ।
[ विलास. ६ राजा-(स्वगतम् ) कथमस्मै निवेदयेयमलीकप्रायवस्तुदर्शनजनितमभिनिवेशम् । अथवा अवश्यं वक्तव्यमेव दृष्टमलीकमन्यद्वा तदिति विस्रम्भनिवासाय वयस्याय । अत्रैव हि विश्रामो नितान्तमन्तरङ्गस्य ।।
(प्रकाशम् ) सखे अपि न जानास्युत्कण्ठितस्य सर्वमुत्कण्ठायै इति।
विदू०-वयस्स उक्कण्ठाकालणं पुच्छेमि, अवि तुए अन्तेउरम्मि देवीए पणअकिदो को वि कोवो पसंजिदो भवे, जेण अहं वि मज्झत्तणं ओलं. बिअ दुवेणं तुह्माणं हत्थादो नालिएरादिअं गणहिस्सं ।
राजा-असंभावितमेतत् । विदू-तह किं कहेहि । राजा-मृगयां गतेन हि मया कान्ता काचिन्मनोज्ञलावण्या ।
आलोकिता रतिपतेर्वीराग्रेसरस्य वैजयन्तीव ॥ विदू-तदो तदो। राजा-तस्यास्तनुद्युतिनवाम्बुषु सञ्चरन्त
मालोक्य मे हृदयमीनमतीव वेगात् । आकर्णतीक्ष्णशरनिर्मितवागुराभि
बंधाति वीतकरुणो विषमास्त्रदाशः॥ एतगूढबीजस्य प्रकाशना दुद्भेदः।
उद्घाटनं यद्वीजस्य स उद्भेद उदाहृतः । (नेपथ्ये ) हेसाहि कण्णगहिराहि तुरङ्गमाणं दम्भेरमाण कडहेहि वि बिंहिएहिं । धीरेहि भेरिणिणएहि असेणिआणंघोसेहि अब निबिडं शिबिरं समन्ता॥ विद-(कणे दत्वा) वअस्स अनुअरस्स उध्योसो एसो।
राजा-(सविमर्शम् ) मामन्विष्यतां मार्गान्तरेण शिबिरमुपसर्पतां सैनिकानामयं कोलाहलः।
(छा) वयस्य उत्कण्ठाकारणं किमिति पृच्छामि । अपि त्वया देव्याः प्रणयकृतः कोपः प्रसञ्चितो भवेत् । येनाहमपि मध्यस्थत्वमवलम्ब्य द्वयोरपि युवयोर्हस्तात् नालिकेरादिकं गृहीष्यामि ।
(छा) तर्हि किं कथय (छा) ततस्ततः (छा) हेषाभिः कर्णगभीराभिस्तुरङ्गमाणां स्तम्भेरमाणां कटुभिरपि बंहितैः ।
धीरे रीनिनादैश्व सैनिकानां घोषैरद्य निबिडं शिबिरं समन्तात् ॥ (छा) वयस्य अनुचरस्योद्घोष एषः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #150
--------------------------------------------------------------------------
________________
नाटकप्रकरणम्।
विलास. ६]
१०१ विदू-(सर्वतो विलोक्य ) वअस्स दिडिआ ईसि विगळन्तवेओ चण्डअरादवो । ता विसज्जे हि मं दाणिं भोअणणिवत्तणाय।
राजा-सर्वस्याप्यपरिहार्यः स्वस्वाभिनिवेशः । यदयमनेन कार्यसत्वेऽप्यशनायापनोदनमेव सन्ततमभिलषति, अहं पुनः
तामेव तत्क्षण समश्चितधर्मजालैः
स्विद्यन्मृगीमदललामलसल्ललाटाम् । वाचालभृगचरणाहतकर्णपूर
__ व्यावृत्त(वयं?)माननयनां ललनां स्मरामि॥ (इति चिन्तयति) विदू-वअस्स किस मुहा चिन्तए मजन्तोऽसि, अहं एव्व इदो णादिसमीवहिए दोडुराअसमुदणामग्गहारम्मि णिवद्विअभोअणो तुरीयं आगत्तुय झडिदि तुह इच्छिदं घडइस्सं, दावपेरन्तं एद्मदूरगदं चंपवणं पविसि परिसरमरगदसरतरङ्गमारहमासेवन्दो चिट्ट ।
अत्र तवेष्टं घटयिष्यामीत्यनेनोपक्षिप्सकन्याप्राप्तिरूपार्थानुगुण्येन नायकप्रोत्साहनात् भेदः
बीजस्योत्तेजनं भेदो यदा प्रोत्साहनं मतम् । राजा--उन्निद्रकुसुमकाननमुद्यानसरस्तरङ्गपवनश्च ।
न तथा मुदं मम सखे घटयिष्यामीति तव यथा कथितम् ।। तथाऽप्पनतिलहनीयं सुहृद्वचनमिति तत्रैव भवन्तं प्रतिपालयिष्यामि । अत्र तत्रैवेत्यादिवाक्येन इष्टसम्पादने अत्यौत्सुक्यसूचनादयमारम्भ:'औत्सुक्यमात्रमारम्भः फललाभाय भूयसे' ॥ इति ॥ तदेव करणम्
करणं प्रकृतारम्भोऽनन्तराङ्गस्य हेतुमत् । 'बीजानुगुण [प्रस्तुतकार्या] रम्भः करणमित्युक्तेश्च ।
इत्थमारम्भबीजसम्बन्धरूपः साङ्गो मुखसन्धिः। विदूषकः--वअस्स सन्ततपरिहसणसीलो एसो तकालिआसासणं किंवि किंवि महुरंविय कहिअ चलिदेत्ति मामन्तेहि । (छा) वयस्य दिष्ट्या ईषद्विगलदेंगश्वण्डकरातपः, तद्विसर्जय मामिदानीं स्नानभोजननिवर्तनाय ।
(छा) वयस्य कस्मान्मुधा चिन्तायां मज्जनसि । अहमेव नातिसमीपस्थिते दोहराय समुद्रनामाग्रहारे निर्वर्तितभोजनः त्वरितमागत्य झटिति तवेष्टं घटयिष्यामि, तावत्पर्यन्तमेतदूरगतं चम्पकवनं प्रविश्य परिसरमरकतसरस्तरह मारुतमासेवेमानस्तिष्ट
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #151
--------------------------------------------------------------------------
________________
१.०२
नजराजयशोभूषणम् ।
[विलास. ६
— राजा-सखे किंबहुना श्रूयतामस्मध्यवसायः।
असमशरसमुद्यत्तापनिर्वापहेतु
वचनममृतकल्पं यत्त्वयैवैकमुक्तम् । अपहसनमिदं वा तत्क्षणाश्वासनं वा
तदुपरि निहिता मे सर्वधा जीविताशा ॥ विदू०-तह होदु इति (निष्क्रान्तः) राजा-कः कोत्र भोः, अश्वोऽश्वः । (प्रविश्य साश्वः पुरुषः)-उवडिओ सज्जीकिदो एस तुरङ्गो। राजा-(तुरगाधिरोहणमभिनयन् ) अये जाड्विक निर्दिश्यतां सरणिः । अनुचरः-इदो इदो सामिपादा। (इति निष्कान्ताः सर्वे)
इति चन्द्रकलाकल्याणे प्रथमोङ्क:
। अथ द्वितीयोङ्कः। ततः प्रविशति पूर्ववदेव राजाऽनुचरश्च । अत्र पूर्वाङ्कमविष्टपात्रस्यैव सूचकं विना प्रवेशकथनादयमकावतारः।
अनुचरः-इदो दाणि णियणिम्मलसलिलम्भन्तरपडिविम्बिअविवहमणि साणुत्थइअभद्दसेलसिङ्गाए दहअं गईपइमहिरंजेदु वित्तवण्णपकञ्चुअपिण
गुरुअरत्थणभरबन्धुराए विअ से दक्खिणपिनाइनीनामहेआए सेवलिणीए समीपं उगवअना। राजा-अये नयनानन्दिनी खल्वियम् ।
उभयतटसमुद्यचम्पकारण्यवाटी.
सुमगलितपरागैः पिञ्जरीकारिताशा। पुलिनविहरमाणक्रौञ्चसारङ्गहंसा
तरलतरतरङ्गा निन्नगा लक्ष्यते या ॥ (छा) वयस्य सन्ततपरिहसनशील एष तात्कालिकास्वासनकिमपि किमपि मधुरमिव कथयित्वा चलित इति मा मत्रय।
(छा) उपस्थितः सज्जीकृत एष तुरङ्गः । (छा) तथा भवतु (छा) इत इतः स्वामिपादाः
(छा) इतइदानी निजनिर्मलसलिलाभ्यन्तरप्रतिबिम्बतविविधमणिसानुस्थगितभवशैलश्शाया दयितं न दीपतिमभिरचयितुं विचित्रवर्णपट्टकम्बुकपिनद्धगुरुतरस्तनभरबन्धुराया इवास्या दक्षिणपिनाकिनीनामधेयायाः शैवाहिन्याः समीपमुपगतौस्वः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #152
--------------------------------------------------------------------------
________________
विलास..] नाटकप्रकरणम् ।
१०३ अनुचरः-कुदो दाणिं इमाए पुलिनङ्कणेसु समुन्नमिअकन्दरं राअहंसकदम्बं परिहो दिअन्ते विलोएदि ॥ राजा-अये किं न पश्यति भवानितः। धर्माम्भः कणदूषितार्धतिलकं प्रम्लानकर्णोत्पलं
निश्वासग्लपिताधरं च नितरामायस्तदोवल्लिकम् । अर्धोन्मीलितनेत्रमुन्नतकुचस्पन्दनसन्मध्यम मन्दं मतुमिमाः प्रयान्ति सुदृशश्चण्डातपे शाम्यति ॥ आसामम्बुरुहाक्षीणां श्रोतुं मञ्जीरशिञ्जितम् ।
राजते राजहंसानां समवायः समुन्मुखः ॥ हंसकुलमभिलक्ष्य स्वगतम् ।
रे हंसयूथ वहसे यदहङ्कतिस्ते (तिं त्वं ?)
तस्या न पश्यसि गतिक्रममङ्गनायाः। यदा न हप्यसि कथं त्वमलब्धपूर्वा
नभ्यस्य मत्प्रियतमापदद्योर्विलासान् ॥ अनेन नद्यादिवर्णनादिना विच्छिन्नस्य नायिकाकथानुरूपबीजस्य पुनरविच्छेदकथनादयं बिन्दुः।
'अवान्तरार्थविच्छेदे बिन्दुरच्छेदकारणम् ॥'
अनुचरः-इदो दाणिं णिरन्तरुम्भिण्णसुरहिल कुसुमकुञ्जसञ्जवणसन्तदकीलन्तकिण्णरललनाजणकुलमहुरसङ्गीदरसविहवविहुदपरिसरहरिहमणिर. यिअसरिणीपहसचन्दसमुदिअसीमलसलिलसोत्तणिचपरिपुज्जन्तालवालवलअसअम्परिवढन्तेण आमूलसमुग्गच्छत्तरअलपुञ्जिअपराअपडलघवलीकिअङ्गभिङ्गकलहरेहा(कुलरेहा ?)वलइअपासजुअलदाए णिअणिआणुरूवतरुवरसअंवरणमहूसवसमअलदाकण्णादिजमाणगुरुअरमोत्तिअहारमण्डलालन्देिण विभ कुसुमापअत्थगगणङ्कणावइण्णविजाहरदारीआचरणखरन्तणवलस्वारसानुब. न्यदिउणिआरुणिमकिसलयमेदुरेण विविहतलुणिअरेण विम्मारिअचण्डकिलणपसरणं नन्दणं विअ तिहुवणहिअअणंदणं अलङ्करिजइ सामिहिमेदमुजणम् ।
(छा) कुत इदानीमस्याः पुलिनाङ्गणेषु समुन्नमितकन्धरं राजहंसकदम्बं परितो दिगन्तान्विलोकयति ।
(छा) इत इदानीं निरन्तरोद्भिन्नसुरमिलकुसुमकुञ्जसंजवनसन्ततक्रीडत्किन्नरललनाजनकुलमधुरसङ्गीतरसभववि विद्रुतपरिसरहरितमणिरचितसरिणीपथस्वच्छन्दसमुदितशीतलसलिलस्रोतोनित्यपरिपूर्यमाणालवालस्वयम्परिवर्धमानेनआमूलसमुद्गच्छत्तरुतलपुनितपरागपटलधवलीकृताङ्गमृङ्गकलह(कुल)रेखावलयितपायुगलतया निजानिजानुरूपतरुरवस्वयं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #153
--------------------------------------------------------------------------
________________
नजराजयशोभूषणम् ।
[विलास. ६
राजा-(विलोक्य)अहो रम्यता वनस्य । उन्निद्रस्तबकभ्रमन्मधुकरा पुन्नागवन्या पुरः
पार्वेऽस्याः परिणडपञ्चमपिकश्रेणी रसालावलिः । तामञ्चलमानमन्दपवना मन्दारवाटी च त
न्मन्येऽऽस्मिन्महिमण्डलेऽपि च किमप्यानन्दनं नन्दनम् ॥ (किश्चिदूरे विलोकयन्)
समन्तादाबद्धस्फुरितमणिपुत्रीकरतल.
भ्रमद्यन्त्रोदश्चत्सलिलकणसंसक्तसविधः । इतः क्रीडाशैलः कनककदलीकानननट
न्मयूरापिच्छाग्रप्रचलदनिलोऽयं विलसति ॥ अनु०-इदो दाव पञ्चहनिव्वटिजन्तलीलामजणणिज्जरसीमन्तणीजणकुअकुम्मकुङ्कुमकुरङ्गमदजम्बालिअसलिलरिङ्गत्तरङ्गाणिलमंदन्दोअविअसिअसरसिअदोलरूढचकमरालमिहुणसिसिरण्ठसरमणोहरं मरगदसरो।
राजा-(विलोक्य) रमणीयमिदं सरः ।
अनु०-अंहहे इमस्स सरसो पासचरन्ता अंहो साणुत्तेजीणसुवण्णरअणकञ्चुअपिणद्धसरीरा विअ जादह्म ।
राजा-विहस्य अरे कथ्यतएव भवता मरकतसर इति । पश्यास्य हि सरसः।
तरुणमरकतश्रीबन्धुराम्भःप्रभाभि
वनमिदमभितोऽपियाप्तदूर्वादला(भं?)। (आत्मीयं श्वेताश्वं निर्दिशन् ) किंबहुना न हसति हरिताश्चं रहसैवाद्यसोऽयं तुरगमणिरुदश्चद्वमवर्णश्रिया च ॥
वरणमहोत्सवसमयलताकन्यकाजनदीयमानगुस्तरमौक्तिकहारमण्डलालकृतेनेव कुसुमापचयार्थगगनाङ्गणावतीर्णविद्याधरदारिकाचरणक्षरनवलाक्षारसानुबन्धद्विगुणितारुणिमकिसलयमेदुरेण विविधतरुनिकरण विस्मारितचण्डकिरणप्रसरणं न्दनमिव त्रिभुवननन्दनमलकियते स्वामिभिरेतदुद्यानम् ॥
(छा) इतस्तावत्प्रत्यहनिवर्त्यमानलीलामजननिर्जरसीमन्तनीजनकुचकुम्भकुङ्कुमकुरङ्गमदजम्बालितसलिलरिङ्गत्तरङ्गानिलमन्दान्दोलितविकसितसरसिजडोलाधिरूढचक्रधाकमरालमिथुनशिशिरकण्ठस्वरमनोहरं मर्कतसरः।
(छा) अहो एतस्य सरसः पार्वे चरन्तावावां शाणोत्तेजितसुवर्णरत्नकञ्चुकपिनद्धशरीराविव जाती।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #154
--------------------------------------------------------------------------
________________
विलास. ६ ] नाटकप्रकरणम् ।
१०५ अनुचर:-सामिपादा ईसि मं कित्थेहि अपुव्वेण वअणसुहारअदाणेण, किस से तडाअस्स एरिसो कन्तिलाहो। राजा-मुखरोऽयं प्रवादः । शृणु
नवमणिरचिताझं नर्मगोधेयरूपं (?) पशुपतिमिह मन्दं प्रेमतः सञ्चरन्तम् ।
मरकतमयपुच्छे संस्पृशन्त्यद्रिकन्याऽ
प्यरुणरुचिरवाप्ता तस्य वालाग्रवर्णम् ॥ अनु०-अंहो वियित्तो कहापसङ्गो एसो तदो दएह । राजा
अन्विष्य चान्विष्य तमद्भुताङ्गं
प्रियं प्रकामश्रमविह्वलाङ्गीम् । गारुत्मता चेति गजेन्द्रयूनां
प्राहुस्तदा तां प्रणयेन सख्यः ॥ (स्मृतिमभिनीय कृताञ्जलिः) ईषविश्लथबन्धचन्द्रशकलं ब्यालोलनासामणि
प्रस्विद्यबदनाम्बुजं पृथुतरोणीलुठन्मेखलम् । व्यत्यस्यन्मणिहारमुन्नतकुचभ्रश्यहुकूलाञ्चल
स्वस्थानार्पणसज्जदालि कलये मातुः शिवान्वेषणम् इति द्विस्त्रिर्वदन्नानन्दातिशयमभिनयति । अनु०-तदो दएह राजा-ततश्च
श्रान्ता तदा शैलसुता वनेऽस्मि
स्वयोगभून्ना तमिमं तटाकम् । प्रकल्प्य सस्लौ सलिलाशयोऽयं
प्राप्तश्च तत्पूर्वमिमामभिख्याम् ॥ (छा)स्वामिपादाः ईषन्मां कृतार्थयत अपूर्वेण वचनसुधारसदानेन, कस्मादस्य तटाकस्य एतादृशः कान्तिलाभः। (छा) अहो विचित्रः कथाप्रसङ्ग एषः, ततो दयध्वम् । १. प्रापु cL. (छा ) ततो दयध्वम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #155
--------------------------------------------------------------------------
________________
१०६
नञ्जराजयशोभूषणम् ।
[ विलास.
अनु०—अस्सुदपुव्वकहापसङ्गेण अगणिआदिवाहिअसरणिदीहन्तणेहिं अम्हेहिं मरअदसरपुव्वन्तरेण विलसन्तो कीलापव्वओ । अदूरीकिदो ।
राजा - इतः परमतिमृदुलचरणलीलाविन्यासार्होऽयमुद्देशः तदश्वादवतराम (इति तथाकुर्वन्) अये जाहिक क्षणमात्रं बहिराम्रवणे परिश्रान्तमर्वन्तं विश्रमय्य नातिदूरवर्तिनं नासीरमन्दुराङ्गणमधिनयस्व ।
अनुचरः - जहि सामिपादा आणवेन्ति, ( इति साश्वो निष्क्रान्तः ) राजा - (किञ्चित्परिक्रम्य अग्रतोऽवलोक्य) अये इमं किल क्रीडापर्वतम् । सिंदूरचूर्ण कुसुमप्रकरावकीर्णा
सोपानपङ्किम (र)भितः परिकल्पितेयम् । यस्यां हरिन्मणिविनिर्मितहंसपक्षछायां लिखन्ति हरिणा हरितभ्रमेण ॥ यावदेनामारोहामि, इति तथा कुर्वन्, क्रीडापर्वत उपविश्य प्रतीचीं विलोकयन्—
अये चरम गिरिशिखरस्य पञ्चषयुगान्तरमवलम्बते तदिदमम्बरमणिबिम्बम् । ततः किल
त्रिचतुरदलवर्जं मीलदम्भोजषण्डं
तरुषु तरणिभासस्तप्तचामीकराभाः । उपरि च निजनीडान्युद्धमन्तः शकुन्ताः स्फुटमचिरभवित्रीं सूचयत्यद्य सन्ध्याम् ॥
तत्किमिदानीमप्युपहृतप्रियवचनः प्रियवयस्यो न समायातः । प्रविश्य विदूषकः - सव्वस्सवि जणस्स अवज्जणिज्जो पकिदिगुणो, जेण मए छुहापिसासिआ परिक्खोहिअजठरेण तदा पच्चग्गकण्णआतारिसतिक्खकडक्खवाउरावलयेहिं भमन्तं वअस्सं वि महाराअं जणो विअ जणमुवक्खिय णिअकज्ज एव्व पवहिदमासी ॥
अत्र महाराज मुखवचनेन प्रथमं लक्ष्यभूताया नायिका कथायाः पञ्चग्गकण्णेत्यादिवाक्येन पुनर्व्य क्तीकरणात्प्रतिमुखसन्धिरयम् ॥
( छा) अश्रुतपूर्वकथाप्रसङ्गेनागणिता तिवाहितसर णिदैर्ध्याभ्यामावाभ्यां मरकतसर: पूर्वोत्तरेण विलसत्कीडापर्वतः अदूरीकृतः ।
(छा ) यथा स्वामिपादा आज्ञापयन्ति ।
(छा) सर्वस्यापि जनस्यावर्जनीयः प्रकृतिगुणः येन मया क्षुत्पिशाचिकापरिक्षोभितजठरेण तदा प्रत्यग्रकन्यकातादशतीक्ष्णकटाक्षवागुरावल्यैर्भ्रमन्तं वयस्यमपि महाराजं जनइव जनमुपेक्ष्य निजकार्य एव प्रवर्तितमासीत् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #156
--------------------------------------------------------------------------
________________
विलास.६] नाटकप्रकरणम्।
१०७ 'लक्ष्यालक्ष्यस्य बीजस्य व्यक्तिः प्रतिमुखं मतम् ।' (किञ्चिद्गत्वा उदरं परिमृज्य)दिहिया णिव्वहिणिअकजम् । अदोपर पियवयस्सं अण्णेसंमि।
(परिक्रामन्सानुस्मरणम् ) सब्वजणस्स वि महाराजसेवणं णाम कोवि महद्धो अलङ्करोत्ति सच्चो एव्व लोअवादो ॥ सानन्द संस्कृतमाश्रित्य
धनिकजनगृहेऽन्तनर्तितस्वैरवृत्तिः
शिशुरपि च समस्तैस्स्तूयते नम्यते च इति सति धरणीशस्यान्तरङ्गो य आस्ते
प्रभवति भुवि को वा प्राभवं तस्य वक्तुम् ॥ अत एव किल यावदग्रहारकोणमविशं तावदेव
वेद्यु(भीत्यो ? )त्थाय प्राञ्जलि प्राणमन्मां __ केचित्केचित् स्वस्वगेहान्यनैषुः। केऽपि स्वार्थान्कर्णयोरालपन्मे
ताम्बूलायैश्चोपचारानतन्वन् ॥ तदाणिं एव्व [महारअ] सविहछिदं में सोदूण अंह्ममहाराअजनकवीरविहरइअवीरराअसमुद्दणामाग्गहारविआ
काव्वं मह वुत्तअस्स इमिणो मौजीगुणाबन्धणं
कण्णा सा परिणिंजए मह मये को तडाओ णवो। सङ्कप्पो गुरुहिं हि जो विरइओ काढुं वि जणं ति में
सम्भा केवि विवेहिऊण विविहं कजं कहन्ता णिजम् ॥ तत्ताणं अहिलसिआई सहिणो रण्णो समअं दंसिअ णिवेदहस्सं । समअप्पयुत्ता खु विणत्ति ईसिपि कप्पलआसदायदि । अहवा ।
कहं वा समअलाहो । अहिणवकण्णिआसमुस्तुअत्तणपरिचत्तरजबाहेरतन्तस्स विहुणो॥
(छा) दिष्टया कथञ्चित् निवर्तितं निजकार्यम् इतःपरं वयस्यमन्विष्यामि । (छा) सर्वजनस्यापि महाराजसेवनं नाम कोऽपि महार्थोऽलंकार इति सत्यमेव लोकवादः ।
(छा) तदानीमेव महाराजसविधस्थितं मां श्रुत्वा अस्मन्महाराजजनकवीरविभुरचितवीरराजसमुद्रनामा प्रहारस्थिताः कर्तव्यं मम पुत्रकस्यास्य मौझीगुणाबन्धनम् कन्या सा परिणीयते मम मया कार्यस्तटाको नवः सङ्कल्पो गुरुभियों विरचितः कर्तुं च यज्ञमिति मां सभ्याः केऽपि विवेष्टय विविध कार्य कथयन्तो निजम् ॥ तत्तेषामभिलषितानि सख्युः राज्ञः समयं दृष्ट्वा निवेदयिष्ये । समयप्रयुक्ता खलु विज्ञप्तिरीषदपि कल्पलताशतायते । मथवा । कथं वा समयलाभः । मभिनवकन्यकासमुत्सुकत्वपरित्यक्तराज्यबाह्यतन्त्रस्यास्य विभोः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #157
--------------------------------------------------------------------------
________________
नञ्जराजयशोभूषणम् ।
[ विलास. ६
अत्र अहिणवेत्यनेन पूर्वदर्शितस्य पुनर्वर्णनान्तरेण व्यवहितार्थस्यानुसरणात्परिसर्पो नामाङ्गम्
१०८
पूर्वदृष्टपदार्थस्य त्वङ्गंभेदादिना ततः ।
अदृष्टस्य पुनः किञ्चित्परिसर्पो ह्यनुस्मृतिः ॥
होदु जह तह वा, एसो वयस्सो मं पडिवालअंतो चिठ्ठह । ( किञ्चिद्गत्वा स्वाङ्गानिपश्यन् सौरभाघ्राणमभिनीयोच्चैर्विलोक्य )
एदे पलिमलमलिम्सुआ महुआरा मं [ जाव] अहिवहन्ति दाव उत्तरिश्रेण किदावकुण्ठणो वयस्सस्स सआसं ॥
( इति तथा कुर्वन् अवकुण्ठन मभिनीय ) जेदुमहाराओ
राजा - ( अवकुण्ठिताङ्गं पश्यन् ) चकितः किमायासि, शङ्कते किंनु देवी नवललनानयनवल नलुलितं माम्
अत्र नवललनानयनवलनेत्यादिना नायिकाया अभिलाषानुकूलो व्यापारात्मा विलासो नाम प्रतिमुखसन्धेरङ्गं सूच्यते ।
विलासः सूच्यते प्राज्ञैर्व्यापारो रतिसूचकः ।
विदूषकः -- महुअरेहि अद्ध अपराडोम्हि । ता कुदो मुहा तरलो होसि । राजा - अये अपरिचितसमुत्कण्ठागन्धसरणिरसि, शृणु । द्वयोरप्यालापो यदि भवति शङ्कातरलता विविक्तेऽप्यावासे चकितचकितालोकनमपि ।
असीमास्वाशंसासलिलविधिवीचीषु विहृतिः
प्रसिद्धोऽयं पन्था भवति भृशमुक्तण्ठितवताम् ॥ विदूणं राआखु तुमं जेण केणावि पसङ्गेण पवन्तमुक्कण्ठं कह णिरोहिण भवसि
राजा - अयमेवात्यन्तदुर्वहो भरो यद्राजभावेऽप्युत्कण्ठितत्वं नाम पश्य । मनस्यन्याक्रान्तेऽप्यनुदिनमनेकैः पटिमभि
जगद्रे पीठे स्थितिरपरिहार्या नृपतिभिः ।
(छा ) भवतु यथा तथा वा एष वयस्यो मां प्रतिपालयन् तिष्ठति ।
(छा ) एते परिमलम लिम्लुचा मधुकरा मां यावदभिवर्तन्ते तावदुत्तरीयेण कृतावकुण्ठनो वयस्यसकाशं गमिष्यामि ।
(छा) जयतु महाराजः
(छा) मधुकरैरत्रापराद्धोऽस्मि तत् कुतो महातरलो भवसि ।
(छा) ननु राजा खलु त्वं येन केनापि व्यासङ्गेन प्रवर्धमानामुत्कण्ठां कथं निरोद्धुं न भवसि ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #158
--------------------------------------------------------------------------
________________
नाटकप्रकरणम्।
विलास. ६]
१०९ परं शुद्धान्तेभ्यः प्रकृतिनिपुणेभ्यः प्रगुणितो
मुहुर्निन्होतव्यो मनसिजविकारः कथमपि ॥ अनेन सभाप्रवेशान्तःपुरवासयोरनिष्टत्वेनारतिसूचनाद्विधुतं नामाङ्गम् ___अनिष्टवस्तुनिक्षेपादरतिविधुतं मतम् । इति ।
विदू-रञ्जिदारञ्जिदप्पकिदिमण्डलस्स रणोरीहि खु एसा कज्जासणारोहणाभावे विविहोवसग्गसमुग्गमसंभावणा णाम, तुए उण लीलयेव्व वसीकिदतेल्लोकविअअलच्छीअदाए किदकाव्वेण कहं कहं (तह?) ठादुं ण सक्खम्, जस्स खु होदो सइवाअत्तीकिदसिद्धिणो रहुवइणो विअ सुमन्तो मन्ती णिउणो चिट्ठ। पेक्ख पहुत्तणं सइवस्स ( सहर्ष संस्कृतमाश्रित्य )
कचिद्विववृन्दैविविधनयसिद्धान्तनिपुणैः ___ कचिडूमीपालैरमितबलसम्भावितभुजैः। वणिम्भिीपेभ्यः समुपहृतवित्तैश्च कुहचित्
कचित्कीर्ण सैन्यैर्जयति सततं मन्त्रिभवनम् । अन्तेउरं तुण तुज्झ छायं एव्व अणुवहिस्सदि। जदो परमेसरकिवासेरदसावलंबो अमोहसमुग्गमो खु कलिलेकुलजणिदाणं मणरहो ॥
अत्र कचिद्विवदित्यादिना वर्णचतुष्टयसंहरणाद्वर्णसंहारो नामाङ्गम् चातुर्वण्र्योपगमनं वर्णसंहार इत्यपि । इति । परमेश्वरकृपेत्यादिना अरतेः शमनात् शमो नामाङ्गं सूच्यते ।
अरतेः शमनं यत्तच्छममाहुर्मनीषिणः । इति । राजा-तर्हि वयस्य
प्रथमं दिग्जयलक्ष्मीसङ्ग्रहणे तेन मन्त्रिणेव मम ।
सम्प्रति करणीयेऽस्मिन्भवता भवितव्यमपि सहायेन ॥ विदू-एसो सजोझि आणादाणेण मं बहुमण्णेहि ।
(छा) रक्तारकप्रकृतिमण्डलस्य राज्ञो रीतिः खल्वेषा कार्यासनारोहणाभावे विविधोपसर्गसमुद्गमसम्भावना नाम, त्वया पुनीलयैव वशीकृतत्रैलोक्यविजयलक्ष्मीकतया कृतकर्तव्येन कथं तथा स्थातुं न शक्यम् । यस्य खत्रु भवतः सचिवायत्तीकृतसिद्धेः रघुपतेरिव सुमत्रो मत्री निपुणस्तिष्ठति ।
(छा ) पश्य प्रभुत्वं सचिवस्य ।
(छा) अन्तःपुरं पुनस्तव छायामेवानुवर्तिष्यति, यतः परमेश्वरकृपास्वैरदशावलम्बोऽमोघसमुद्रमः खलु कलुले कुलजनितानां मनोरथः।
(छा) एष सज्जोऽस्मि । आज्ञादानेन मां बहुमन्यस्व ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #159
--------------------------------------------------------------------------
________________
११०
नञ्जराजयशोभूषणम् ।
अनेन इष्टजनानुनयसूचनात्पर्युपासनं नामाङ्गम् । इष्टस्यानुनयो यः स्यात्पर्युपासनमीरितम् ॥
अहवा - जाणिदेवि अत्थे किं आणादाणेन झटिदि तं इत्थिअं तुह
"
अङ्काभरणीकरिअ दुवेणं वि तुह्माणं सव्वहा भई भणिस्सं । अनेन परिहाससूचनान्नर्म नामाङ्गम् ।
'परिहासप्रधानं यद्वचनं नर्म तद्विदुः ।' इति
राजा - (सप्रसादं विलोकयन्साशंसम् ) । सा पुनरलघुनितम्बा स्नेहव्रीलार्धविकसितापाङ्गा ।
अङ्कं प्रसादयति चे
दलमलमन्येन वैभवेन मम ॥
अत्र
इति द्वित्रिर्वदति ।
सप्रसादं विलोकयन्नित्यनेन अनुरागोद्घाटकवचनेन प्रीत्य तिशयसूचनान्नर्मुद्युतिर्नामाङ्गम् ।
अनुरागोद्घाटनोत्था प्रीतिर्नर्मद्युतिर्मता । इति ।
विदू -कहं मिच्छारुव्वतरुणिं अच्छिगोअरं विअ करीअ कुदो एवं अहिणंदेसि ।
[ विलास. ६
अनेन मिथ्याप्रदर्शनव्याजेन हितात्मकानन्दस्य निरोधसूचनान्निरोधो
नामाङ्गम् ।
हितरोघो निरोधः स्याच्छद्मना येन केनचित् । इति
राजा - अरे कथमनृतमिश्रितमभिधत्से ।
शृणु - गुर्वी नितम्बजघने निबिडा कुचयोश्च नयनयोर्विपुला । अत्यायता च वेण्यामवलग्ने भवतु सा तु मिथ्यैव ॥
विदू - जय परमत्था तह तये अणदिमुत्तबालबाहाए होदग्वम् अण्णह उण अअक्कन्तलोहरेहा विअ दंसणेणेव्व महुरदंसणं तुमं कहं णो उवसरह
( छा) अथवा ज्ञातेऽप्यर्थे किमाज्ञादानेन झटिति तां स्त्रियं तवाङ्काभरणीकृत्य द्वयोर्युवयोः सर्वदा भद्रं भणिष्यामि ।
(छा ) कथं मिथ्यारूपतरुणीमक्षिगोचरामिव कृत्वा कुत एवमभिनन्दसि ।
(छा ) यदि परमार्था तदा तयाऽनतिमुक्तबालभावया भवितव्यम् । अन्यथा पुनरयस्कान्तलोहरेखेव दर्शनेनैव मधुरदर्शनं त्वां कथं नोपसरति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #160
--------------------------------------------------------------------------
________________
विलास. ६] नाटकप्रकरणम्।
१११ राजा-सत्यमाह भवाननतिमुक्त एव बालभावस्तस्याः । तथाहि ।
कान्तिः काऽपि पदं ददाति मृदुलेष्वङ्गेषु लोलभ्रुव.
स्तस्याः किं च गतागतैश्च शनकैरभ्यस्यते मन्दता । धत्ते नेत्रयुगं च दुग्धधवलां काश्चित्प्रसादश्रियं
तन्मन्ये स्पृशति प्रिया मम मनस्संजीवनं यौवनम् ॥ अत्र राजविदूषकोक्तिभिः कान्तानुरागप्रकाशनात् प्रगमो नामाङ्गम् ।
रागप्रकाशः प्रगम उत्तरोत्तरभाषणैः ॥ इति ॥ विदू-अवि दिठो तुए मंजिठाराअसरिसो तस्सा अणुराओ । जदो 'मम मनस्संजीवनं यौवन'मिति सिद्धकजो विअ कहेहि । राजा-धिक धिक् तमेव ननु कापुरुषं वधूनां
___ यस्तु स्वभावलसतामपि विभ्रमाणाम् । स्वस्मादनन्यभवतामभिमन्यमानो
मुह्यन्मुदं वहति मूढजनाग्रगण्यः ॥ अत्र कान्तानुरागभ्रमेण मुदितेषु मूढेषु नैष्टुर्यप्रकाशनाद्वजं नामाङ्गम् । वज्रं तदिति विज्ञेयं यत्तु निष्ठुरभाषणम् ।
विदू-तइ ताए इडिआए सक्खा लच्छीए रुव्वन्तरेण होदव्वम् । अण्णहा उण सिविणअम्मि असाहारणीसु तरुणीसु वि मानसीसु विमुहस्स दे रण्णो कहं सेराणुबन्धो ताई अणुराओ हवे ।
अत्र लक्ष्म्या रूपान्तरपरिग्रहणमेव राजानुरागहेतुरिति सूचनादुपन्यासो नामाङ्गम् । उपन्यासोऽनुरागस्यहेतुप्रकटनं वचः इति । राजा-स्थाने तव वचनम् । तथा हि
सौभ्रानं सुरवीरुधां कथयति व्यक्तं स्वदोर्विक्रमैः ___ सागभ्यं प्रकटीकरोति हि गलोल्लासेन कम्बोरपि । सौन्दर्यं च मुखश्रिया विशदयत्यापूर्णचन्द्रस्यय
नूनं सा रमणी विशुद्धयशसो रत्नाकरस्यात्मजा (छा ) अपि दृष्टस्त्वया मनिष्टारागसदृशस्तस्याअनुरागः । यतो मम मनस्सचीवनं यौवनमिति सिद्धकार्य इव कथयसि।
(छा ) तदा तया स्त्रिया साक्षालक्ष्म्यारूपान्तरेण भवितव्यम् । अन्यथा पुनः स्वप्नेऽपि असाधारणीष्वपि मानुषीषु विमुखस्य ते राज्ञः कथं स्वैरानुबन्धस्तस्यामनुरागो भवेत् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #161
--------------------------------------------------------------------------
________________
११२ नजराजयशोभूषणम्।
[विलास. ६ विदू-जह सा रअणाअरकण्णआ तडू पुरुसुत्तमेण तुए एव्व परिक्खि अहरेण वि इमा सुहासोदरत्तणं पअडेदित्ति जाणिव्वा भविस्सदि । होदु कहिं दिडपुन्वा कहं वा अणुराअचिण्णाई ।
राजा-यदि कुतूहलमनुक्रमेण श्रूयताम् अपि स्मरसि सखे मृगयां पर्यटिष्यामि।
विदू-आम जदाखु मए केत्तिअपदाइं तुमं एव्व अनुसरन्तेण मज्झे मग्गं सावदकोलाहलं सुणिअ वेवन्तेण किंवि सेलकन्दरं पविसिअ तुज्झ आअमणपेरन्तं अभयुप्पादअममिअमिच्चाअं आवठ्ठन्तेण ठिअमासी ।
राजा-ततो मृगयानिवृत्तो दूरविकीर्णपरिजनः ककुगिरिपरिसर एव कमपि सरःप्रान्तमतिश्रान्ततया यावद्ध्यवसायं(वसं ?)तावदेव ।
मात्रा दत्तं स्तन्यमप्यर्धपीतं __ मुत्का दूरं संभ्रमस्तब्धकर्णाः । पुनीभूय प्रोन्नमत्कण्ठनालाः
प्रान्ते चेरु केऽपि सारङ्गशाबाः ।। विदू-ता सविहे एव्व एकाए कन्ताआ(ए?) उवक्कन्दसङ्गीदाए होदव्वं । आजम्मसिद्धो अच्चादरो खु गीदिसु मिआणं ।
राजा-तानहमप्यन्वसरम् । ते च भगवतीभवनपर्यन्तसञ्चारमहिनेत्व कदाऽप्यपरिचितशङ्कावासतमोगन्धा धनुष्मता मयाऽनुसृताअप्यभिन्नगत यस्तद्गिरेरपित्यकामधिरुह्य गौरीगृहप्राङ्गणगतसुवर्णाजिनीतटमन्दारवाटिकामूलमध्यतिष्ठन् । विदु-तुए वि तह एव्व किदं तदो तदो। राजा-स्वर्णाम्बिकामम्बरकुन्तलस्य
गङ्गाधरस्याङ्कमहारत्नम् । (छा ) यदि सा रत्नाकरकन्यका तदा पुरुषोत्तमेन त्वयैव परीक्ष्य अधरेणाप्येषा सुधासोदरत्वं प्रकटयतीति ज्ञेया भविष्यति । भवतु कुत्र दृष्टपूर्वा सा कथमनुरागचिह्नानि ।
+ अत्र पर्यटिष्यमीति भूतार्थों लुट्प्रयोगः स्मृधातुयोगप्रयुक्तः अभिज्ञासूचकः ।
(छा ) आम् यदा खलु मया कियत्पदानि त्वामेवानुसरता मध्ये मार्ग श्वापदकोलाहलं श्रुत्वा कमपि शैल कन्दरं प्रविश्य वेपमानेन तवागमनपर्यन्तं अभयोत्पादकममृत मृत्युञ्जयमावर्तयता स्थितमासीत् । ..
(छा ) तत्सविध एव एकया कान्तया उपक्रान्तसङ्गीतया भवितव्यम् । आजन्मसिद्धोऽत्यादरः खलु गीतिषु मृगाणाम् ।
(छा) त्वयाऽपि तथैव कृतं ततस्ततः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #162
--------------------------------------------------------------------------
________________
११३
विलास. ६]
नाटकप्रकरणम् । गौरी प्रणन्तुं प्रियभाषिणीभिः
सखीभिरायादथ काऽपि कान्ता ॥ विदु-तए एव्व दे जीविआए होदव्वं । राजा-स्वनेत्रलीलापुनरुक्तमीने
सा तत्र तस्मिन्सरसि प्रसन्ने । लाताऽनुलिप्ता च विभूषिता द्रा
गामजयन्मामपि मोहसिन्धौ ॥ विदु-होदु सा एव्व णिअकुअकुम्भपरिग्गाहणेण तारिससिन्धुणो उत्तारयिस्सदि। राजा-गौरीसमक्षमथ वादयितुं विपञ्ची
हस्तेन मञ्जुलरणन्मणिकङ्कणेन । अङ्गुष्ठतर्जनियुगेन विमृज्य तन्त्री
ब्वास्फाल्य सा नखमुखेन परीक्षते स्म ॥ विदू-दा(था?)णे खु इमे वैणिआणं संपदाओ।
राजा-ततश्च सा परिसरवर्तिनीभिर्मयि विस्मयविकीर्णनेत्रोत्पलाभिः सखीभिरयि प्रियसखि विचित्रं ते रागकौशलम्, यदितः त्वद्रागसमाकृष्टहृदयः कुरङ्गनिकरोऽयं भवत्परिसरं न मुञ्चति, पश्येति, सस्मितव्याज दर्शितं मामतिलड्डितामृततरङ्गैरपाङ्गैरभिषिक्तवती ।
वि-तह तुए बहाणन्दो वि अयरीकिदो हवे । राजा-सखे ननु तथैव कथयिष्यामि ।
लिप्ये तदानु कपूरैर्लिो नु जलदोदरैः
सिच्ये नु चंद्रिकासारैरित्यमन्यत मे मनः विदू-वअस्स विम्मअसम्भमसमाइण्णएअराणं उल्लसन्तभूणचणप्पउणिआणं तिहुवणीजुवहिअअचट्ठिहाअणवारणबन्धणनीलमणिसिङ्खआणं तिभाअविक्खणाणं पहावो एसो।
(छा) तयैव ते जीविकया भवितव्यम् । ( छा) भवतु सैव निजकुचकुम्भपरिग्राहणेन तादृशसिन्धोरुत्तारयिष्यति । (छा ) स्थाने खल्वयं वैणिकानां संप्रदायः । (छा ) तर्हि त्वया ब्रह्मानन्दोऽप्यधरीकृतो भवेत् ।
(छा) वयस्य विस्मयसंभ्रमसमाकीर्णकेकराणामुल्लसद्भूनर्तनप्रगुणितानां त्रिभुवनयुवहृदयषाष्ठिहायनवारणबन्धमनीलमणिशृङ्गलानां त्रिभागवीक्षणानां प्रभाव एषः ।
०५
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #163
--------------------------------------------------------------------------
________________
११४ नजराजयशोभूषणम् ।
[विलास.६ राजा-ततश्च कानपि क्षणानमन्दानन्ददायिनस्तत्रैव विलासविलोकनैरेव संभावयन्ती जनमिमत्रान्तरेण तावदम्बिकामध्याह्नसेवावसरमौहूर्तिकमाङ्गल्यमृदङ्गमाकये सखीभिः सह कथञ्चिदुत्थाय विवलितकन्धरं मन्दमन्दविन्यासमृदुतरशिञानमणिमञ्जीरं जगन्मातुरालयपरिसरमधिगतवती । गमनसमयेऽपि तरलाक्षी मय्येव
कचिदलितकन्धरं कचिदुदीतमन्दस्मितं
कचित्तरलितत्रपं कचिदुपानमद्भूलतम् । कचिच्च. जनितस्मरं कचन पक्षमपातालसं
प्रतिक्षणविलक्षणं विकिरति स्म सा वीक्षणम् ॥ अनेन चन्द्रकलायाः सविशेषानुरागप्रकाशनात् पुष्पं नामाङ्गम् । सविशेषोऽनुरागस्य प्रकाशः पुष्पमीरितम् । इत्येतानित्रयोद शाङ्गानि ॥ वि०-अवि सहीहिं वि जाणिदं तस्सा हिअअं।
राजा-तत्पुनराकर्ण्यताम् । ततश्च समुदलसन्नत्यन्तललितानि सखीनां परिहसितभाषितानि ।
विदू-किंति
राजा-अयि सखि सत्वरमम्बिकामाराध्य निवर्तमाना पुनरचिरादेव तव कुचकुड्मलाश्लेषदोहलभागधेयेन सुमनोहर्षाद्रममाशासानस्य परिसरवर्तिनः कुरवकपादपस्य मनोरथमभिपूरयेति ।
विदु-किं कहिदं तह ताए। राजा-आकूतमात्मनिहितं स्फुटमालपन्ती
रालीरपास्तपरुषा परितर्जयन्ती। आनन्दवर्धिततनुः श्लथनीविबन्धा
लीलाम्बुजेन मृदुलं समताडयच्च ॥ विदु-अहो सव्वप्पयारमहुरो सो खु ललणाणं वओबन्धो। राजा--(साशङ्कम् )
अर्धार्घव्यञ्जितानङ्गलीलाडोलायितत्रपम् ।
वयो नु भोक्तुं(क्तु:१)तन्वङ्गयाः किञ्चि(दे ?)वेन्द्रवैभव:(वम् ?)॥ (छा ) अपि सखीभिरपि ज्ञातं तस्या हृदयम् । (छा) किमिति। (छा) किं कथितं तदा तया। (छा ) अहो सर्वप्रकारमधुरः खलु ललनानां वयोवन्धः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #164
--------------------------------------------------------------------------
________________
विलास. ६ ]
नाटकप्रकरणम् ।
बिदू-तंवि तुमं सोकूण कस्स भविस्सदि । राजा -- अये कृतं कृतं त्यक्तानुवर्तनेन । विदू -अणन्तरं जाणिदं इदो भवं आअदो । राजा - अथकिम् (सविषादम् ) तदाप्रभृत्येवमुद्रमामि । द्रष्टुं न काऽपि चक्षुः प्रसजति लगतो नैव कुत्रापि कर्णौ वाचामाकर्णनाय त्रुटति च हृदयं कोऽपि तापातिरेकः । अङ्गान्यङ्गारतीत्रैस्तपति च विशिखैर्दारुणः पञ्चवाण
११५
स्तत्केनाश्वासयिष्ये कथमतनुरुजः पारमालोकयिष्ये ॥ वि०- केण आससणिज्जो भविस्ससि, इदो एक्कं णिसं अदिवाहेहि । सुब्रो अहं मव्झण्णन्तरादो पुडमं एव्व दे इच्छिअसिद्धिं झत्ति संपादयिहस्सं ॥ अनेन प्राप्तानुकूलव्यापारकथनादर्द्धावस्था सूचिता । तदेवं बिन्दुप्रयत्नयोः सम्बन्धः साङ्गः प्रतिमुखसन्धिः ।
'प्रयत्नस्तु फलाप्राप्तौ व्यापारोऽतित्वरान्वितः ।' इति
राजा - अये क्षणमपि निस्सहमदनावेगस्य मम कथमेकरजन्यतिवाहनं नाम ।
वि० - होदु धीरतणं । ( प्रतीचीं निर्दिशन् ) पेक्ख दाणिं । अत्थाअलसिहरङ्कणमोलम्बइ भअवं भाणुमन्तो ।
नेपथ्ये वैतालिकाः । सुखाय देवस्य भवतु सन्ध्यासमयः । अद्य हिमीलन्त्यम्बुरुहाणि मन्दमरुतः केचिद्वलन्तेऽभितः
किञ्चिद्वर्ति (?) तकैरवा मृगदृशामुद्दाम रोषापहाः । राजन्ते च गृहे गृहे प्रकटितालोकाः प्रदीपा विभोः
कन्दर्पस्य समन्ततः प्रसृमरा यद्वत्प्रतापाङ्कुराः ॥ राजा - (आकर्णयन्नग्रतश्चक्रवाकं विलोक्य सकरुणम् ) अहमिव चकयुवैष प्रगुणित निर्व्याजरागभरितायाम् । योषिति तिरोहितायां भ्राम्यति मुह्यत्युदीक्षते च दिशः ॥
(छा ) भवतु धैर्यम्, पश्येदानी मस्ताचलशिखराङ्कणमवलम्बते भगवान् भानुमान् । (छा ) तदपि त्वां मुक्त्वा कस्य भविष्यति ।
( छा) अनन्तरं ज्ञातमितो भवानागतः ।
( छा) केनाश्वासनीयो भविष्यसि, इत एकां निशामतिवाहय श्वोऽहं मध्यादान्तरादेव प्रथमं ते इष्टसिद्धिं झटिति संपादयिष्ये ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #165
--------------------------------------------------------------------------
________________
नखराजयशोभूषणम् ।
[ विलास. ६
बि० - होदु तस्स तुह वि मणरहपूरणसमओ अइरादो भविस्सदि । दार्णि संवन्दितुं अम्भन्तरं पविसंहो । राजा - तथेति (निष्क्रान्ताः सर्वे )
इति चन्द्रकलाकल्याणे द्वितीयोऽङ्कः अथ तृतीयोऽङ्कः ।
ततः प्रविशति चन्द्रकलायाः सखी । अयंप्रवेशकः । तल्लक्षणं चाग्रे वक्ष्यति ।
११६
सखी - अंहहे भट्टिदारिआए चंद्रकलाए पवेसणत्थं पेरन्तपमद्वणमज्झगअं णोमालिआघरं सज्जीकरेहित्ति उज्जाणपालिअं वसन्तसेणं कहिदु पेसिदा कुदो मञ्जरी चिरअदि ( किञ्चिद्गत्वा ) इदो एसा भट्टिदारिआभवण
ताणं केलिसुअसारिआमोराणं पडिसाअम्पन्सं वसाणुलेवणफल वितरणलीलालावसिक्खणणचणाहिआरणिजुत्ता विभक्खणा चिठ्ठा । जाव णं मञ्जरीं आणेदु णिओजेमि ( इति परिक्रामति ) कहं एसा मद्गहीदा विअ अडमीलिलोअणा पदे पदे खलन्तसिंजिअमञ्जीरमंजुल चरणविण्णासं ईसीसगलन्ताजाणिअकुअकोरअञ्चिअकञ्चणचेलञ्चलं चिठ्ठह । ता णं पच्चा गदुअ विणोदेमि । ( इति पश्चाद्गत्वा तद्वेणिकाकर्षणमभिनयति )
ततः प्रविशति संख्याऽऽकृष्यमाणवेणिका विचक्षणा अर्धनिमीलिताक्षी । रे मऊरापसद णखु एसा कालभुअङ्गी । किं उण मह वेणीआ । ता किसणं आअरससि
( इत्युत्स्वमायते । )
अत्र - भर्तृदारिकायाः प्रवेशनार्थं पर्यन्तप्रमदवनेत्यनेन राज्ञा पूर्वाङ्के (छा ) तस्य तवापि मनोरथपरिपूरणसमय अचिरादेव भविष्यति । इदानीं पुनः सन्ध्यां वन्दितुमभ्यन्तरं प्रविशावः ।
(= छा) अहो भर्तृदारिकायाञ्चन्द्रकलायाः प्रवेशनार्थ पर्यन्तप्रमदवनमध्यगतं नवमालिकागृहं सज्जीकुर्वति वसन्तसेनामुद्यानपालिकां कथयितुं प्रेषिता मारी कुतश्चियति । इत एषा भर्तृदारिकाभवन वर्धमानानां केलीशुकशारिकामयूरादीनां प्रतिसायंप्रत्यूषं वचानुलेपनफलादिवितरणलीला लापशिक्षणनर्तनाधिकारनियुक्ता विचक्षणा तिष्ठति । • यावदेनां तामानेतुं नियोजयामि । कथं मदगृहीतेवार्धमीलल्लोचना पदे पदे स्खलच्छिनानमञ्जरी चरणविन्यासं ईदीषद्गति कुचकोरकाश्चितकाञ्चनचेलाञ्चलं तिष्ठति । तदेनां पश्चाद्गत्वा विनोदयामि ।
(छा) रे मयूरापसद न खल्वेषा कालभुजङ्गी । किं पुनर्मम वेणिका । तस्मात्कस्मादेनामाकर्षसि ।
1
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #166
--------------------------------------------------------------------------
________________
विलास. ६]
नाटकप्रकरणम् । दर्शितस्य तत्रैव सझं वंदिदुमित्यादि विदूषकवाक्येन व्यवहितस्य नायिकाकथारूपवस्तुनः सख्युक्तिव्याजेनान्वेषणात् गर्भसन्धिरयम् ।
"गर्भस्तु दृष्टनष्टस्य बीजस्यान्वेषणं मुहुः। बादशाङ्गः पताका स्यान्न वा प्रासेस्तु सम्भवः ॥'
मजुवचना--जस्स जणस्स जस्सि अहिओ परिअओसो एव्व तं सव्वहा ण मुचेहि जदो णिरन्तरसञ्जादमोरपरिअआ अणुरुव्वं एब्व कहेहि । होदु णं अप्फालिअ बोहिस्संमि।
अनेन तत्त्वार्थस्य सूचनान्मार्गो नाम गर्भसन्धेरङ्गम् ।
तत्त्वार्थकथनं यत्स्यात्कविभिर्मार्ग ईरितः । (इति तां सम्यक् अङ्गैश्चलयति) विचक्षणा--(ससम्भ्रममुबुध्य ) कहं ममुवअणा । मञ्जु-अयि मजण्णप्पाए वि दिवहे कहं महत्तिया णिहाए ण मुञ्चसि
विचक्षणा-(सनिर्वेदम् ) सहि परतन्तत्तणं खु सुहलेसम्मि विरुज्झइ । अदो हिओ अहिणिव्वटि केलीसुआदिवावारं भट्ठिदारिआए णिवेदेवु आगदुअ समआलाहेण विसजिअणिई पडिवालअन्दीए मह सिमसिमाइदेसु अचिसु पच्चूसपिसुणो ओइण्णो एव्व पुवदिसामुहपण्डुभावो । तदो सुवो करणिज्नं करिअ णिओअजुअं वि भट्ठिदारिआए णिवेदिअ सेरं घरे सुवावं करिस्सं (इति किश्चिद्गच्छति)
मञ्जु-अइ दाणिवि गसमअलाहो कुदो गमिस्ससि। विच-अह मजुवअणे हिअएण मह अहिण्णा खु तुमं । ता कहेहि
(छा ) यस्य जनस्य यस्मिन्नधिकः परिचयः स एव तं सर्वथा न मुञ्चति । यतो निरन्तरसञ्जातमयूरपरिचयाऽनुरूपमेव कथयति । भवत्वेनामास्फाल्य बोधयिष्यामीति ।
(छा ) कयं मन्जुवचना। (छा) अयि मध्याह्नप्रायेऽपि दिवसे कथं महत्या निद्रया न मुच्यसे ।
(छा ) सखि परतत्रत्वं खलु सुखलेशेऽपि विरुद्धयति । अतो ह्यः अधिनिर्वर्तितं केलीशुकादिव्यापारं भर्तृदारि कायै निवेदयितुमागत्य समयालाभेन विसृष्टनिद्रं प्रतिहार एव प्रतिपालयन्त्या मम सिमसीमायितयोरक्ष्णोः प्रत्यूषपिशुनोऽवतीर्ण एव पूर्वदिङ्मुखपाण्डुभावः । ततः श्वः करणीयं कृत्वा नियोगयुगमपि भर्तृदारिकायै निवेद्य स्वैर गृहेस्वापं करिष्ये।
(छा) अयि इदानीमपि न समयलाभः कुतो गमिष्यसि ।
(छा) अयि मधुवचने हृदयेन ममाभिन्ना खलु त्वं तत् कथय या पुनः प्रत्यहमर्धरात्रपर्यन्तं लीलाशुकादिम्यापारेणैव मया सह विहरति । तस्या एव भर्तृदारिकाया दर्शनमपि कथमभ्यर्थनीयमासीत् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #167
--------------------------------------------------------------------------
________________
नजराजयशोभूषणम् ।
[ विलास.६ जा या पञ्जहं अध्यरत्तपेरन्तं लीलासुआदिवावारेण मए सह विहरेइ । तासि भहिदारिआए एन्व दसणं वि कहं पत्थणिजं आसी।
मञ्ज-(विहस्य) अयि मुद्धे किंश्चि वि अविआरियघरअभ्यन्तरकजरहस्सासि।
विच-(सकोपम् ) कथं मुद्धनि । विआरिदो एव्व सव्ववुतंतोअम्भन्तराद्रो वसन्दसेणं उवगदाए मञ्जरिए मुहादो, किं उण अन्तेउररहस्सं जाणिदं वि गोवणिज सुहं ति मुद्धन्तणं अहिणेमि ।
मञ्जु-तइ परिणादसअलउत्तन्ताए तु ह पुणरुत्तं एव्व मए कहणिलं ।
विचक्षणा तहवि भट्टिदारिआसुहवुत्तन्तो सदसो सुणिदो वि कोदुअं करेदि । कहेहि दाव।
मञ्जुवचना–कहेमि, ण खु एड अण्णो जणो, जस्स मुहेण विअडिअं भवे रहस्सं। . अनेन शङ्कासूचनात् संभ्रमो नामाङ्गं सूच्यते । शङ्कात्रासौ च संभ्रमः। इति । .
विचक्षणा–ण खु एद्ध लीलए एव्व रहस्सचोरअं पेक्खाहरं णाम सुनिअ अण्णो।
मञ्जु अदो एव्व णं सव्वहा हत्थे करेहित्ति तुह वि अम्भन्तरप्पवेसणं सा तवस्सिणी णाणुमण्णे।।।
विचक्षणा-तलिहि णं भटिणीए चन्दसालासिअरलम्बिए पञ्जरे करिस्सं । (इति तथा कृत्वा) इदो परं कहेहि ।
मजु-कि उपकमि। (छा) मयि मुग्धे किञ्चिदप्यविचारितगृहाभ्यन्तरकार्यरहस्यासि ।
(छा ) कथं मुग्धाऽस्मि विचारित एव सर्ववृत्तान्तोभ्यन्तराद्वसन्तसेनामुपगताया मचर्या मुखात् किं पुनरन्तःपुररहस्यं ज्ञातमपि गोप्यमानं शुभमिति मुग्धत्वमभिनयामि। . (छा) तदा परिज्ञातसकलवृत्तान्तायाः तव पुनरुतमेव मया कथनीयम् । (छा) तथाऽपि भर्तृदारिकाशुभवृत्तान्तः शतशः श्रुतोऽपि कौतुकं करोति कथय तावत् । (छा) कथयामि नखल्वत्रान्यो जनो यस्य मुखेन विघटितं भवेद्रहस्यम् । (छा) न खल्वत्र लीलयैव रहस्यचोरं प्रेक्ष्याधरं नाम शुकं वर्जयित्वाऽन्यः। (छा) अत एवैनं सर्वदा हस्ते करोषीति तवाभ्यन्तरप्रवेशनं सा तपस्विनी नानुमन्यते । (छा ) तयेनं भहिन्याश्चन्द्रशालाशिखरावलम्बिते पक्षरे करिष्यामि । इतःपरं कथय । (छा) किमुपान्य।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #168
--------------------------------------------------------------------------
________________
विलास. ६] नाटकप्रकरणम् ।
र विचक्षणा-जदा खु मुहुरदंसणस्स कलुलेउलकलसजलहिपुण्णचन्दस्स गञ्जमहीवइणो दसगजणिदउकण्ठाए सुवण्णंबिअं सेविअ घरअं गदाए तिस्सा कणं आए अन्तेउरं देवीपमुअसअलसंमदो एव्व पेक्वणअवुद्धवहुवेसेण तस्स जणस्स अन्तरङ्गो तुए पवेसिओ, अदो आरहिअ । अनेन देवीप्रमुखेषु वञ्चनासूचनादधिबलं नामाङ्गम् ।
बुधैरधिबलं प्रोक्तं कपटेनाभिवञ्चनम् ।। मञ्ज-तदो कश्चिकालं कोरइदकदम्बविडम्बअकवोलबिम्बं सुणन्तीए तिस्सा समक्खएव्व कजसिद्धिं णिद्धारिअ पुणो विसजिओ।
विच-पअडिदं मञ्जुवअणत्तणं होदु कहं कजसिद्धि । मञ्ज-सुमेरसि तं कुरवअरुक्खं ।
विचक्षणा-आम जस्स खु दोहलकरणनिओअमिसेण तस्स गञ्जमहीव. इणो मणरहपूरणं भहिदारिअं उद्दिसिअ पत्थिदं आसी।
मञ्जु-दाणिवि तं एव्व दोहलं मिसीकरिअ दुवेणं चंदकलागंजमहीव इणं अण्णोण्णाहिलसिओ दसणमहूसवो कारजिसदित्ति। अनेन दोहदं व्याज एवेति कथनादभूताहरणं नामाङ्गम् ।
अभूताहरणं तत्स्याद्वाक्यं यत्कपटाश्रयम् ।
विच-कुरवअसमीवडिआणं वि ताणं तिलअरुक्खाणं मुमणविआसोपाओ किं ण रइदो।
मञ्ज-सो उण पेक्खणमेत्तसुलहों अत्थादो एव्व भविस्सदि ।
(छा ) यदा खलु मधुरदर्शनस्य कलुलेकुलकलशजलधिपूर्णचन्द्रस्य नञ्जमहीपतेर्दर्शनजनितोत्कण्ठायाः स्वर्णाम्बिकां सेवित्वा गृहं गतायास्तस्याः कन्यकाया अन्तःपुरं देवीप्रमुखसकलसंमत एव प्रेक्षणकवृद्धवधूवेषेण तस्य जनस्यान्तरनस्त्वया प्रवेशितः, तत आरभ्य।
(छा ) ततः कञ्चित्कालं कोरकितकदम्बविडम्बककपोलबिम्ब शृण्वत्यास्तस्याः समक्षमेव कार्यसिद्धिनिर्धाय पुनर्विसष्टः ।
(छा ) प्रकटितं मन्जुवचनत्वं, भवतु, कथं कार्यसिद्धिः । (छा) स्मरसि तं कुरवक वृक्षम् । (छा) यस्य खलु दोहदकारणनियोंगमिषेण तस्य नञ्जमहीपतेर्मनोरथपूरणं भर्तृदारिकामुद्दिश्य प्रार्थितमासीत् । (छा) इदानीमपि तमेव दोहलं मिषीकृत्य द्वयोरेव चन्द्रकलानक्षमहीपत्योर्दर्शनमहोत्सवः कारयिष्यते इति । (छा ) कुरवकसमीपस्थितानामपि तेषां तिलकवृक्षाणां सुमनोविकासोपायः किं न रचितः। (छा) स पुनः प्रेक्षणमात्रसुलभ अर्थादेव भविष्यति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #169
--------------------------------------------------------------------------
________________
१२०
नजराजयशोभूषणम् ।
[विलास.६ __ अत्र मजुवचनामञ्जरीवाक्ययोरर्थशत्त्या तुल्यसंविधानमहिन्ना केषा. निद्राजसमीपवर्तिनां राज्ञां नयनविकासमात्रं नायकस्य तु फलमिति काचन भवित्री स्वयंवरकथा पताकास्थानकरीत्या सूच्यते । साऽपि फलपर्यन्तव्यासेः पताका।
पताकास्थानकं तुल्यसंविधानविशेषणम् ।
'प्रतिपायकथाङ्गं स्यात्पताका व्यापिनी कथा ॥' विच-होदु अपि ताणं दसणमत्तं आदु अण्णं । मञ्जु-पस्सणस्स वि उवाओ रहदो। विच-(सौत्सुक्यं) अवि सा जाणादि ।
मञ्जु-णहि णहि, मञ्जरीचूडाकण्णआणं मम अ हिअअगदो अत्यो एव्व एसो।
विच-कहं वि। मुजु-(कर्णे) एवं बिअ । (इति कथयति)
विच-सुचिन्दिदं तह एत्तिअं वेलं सो गंजमहाराओ सवयस्सो मिअआविहारमिसेण तहिं आअदो भवे।
मञ्ज-अहई। -: विचतलिहि भटिदारिअं कहं ण तुवरेसि ।
मजु-एसम्मि, होदि वि मञ्जरि झत्ति आणेदु । (छा) अपि तयोर्दर्शनमात्रं उतान्यत् । (छा) स्पर्शनस्याप्युपायो रचितः । (छा ) अपि सा जानाति। (छा ) मञ्चरीचूडाकर्णयोर्ममच हृदयगतोऽर्थ एवैप्यः । (छा) कथमिव । (छा) एवमिव । (छा) सुचिन्तितम् । .(छा.) तहि एतावती वेलां नञ्जमहीपतिः सवयस्यो मृगयाविहारमिषेण तत्रागतो भवेत् । (छा) अकिम् । (छा) तर्हि भर्तृदारिकां कयं न त्वरयसि । (छा ) एषाऽस्मि । भवत्यपि मारी झटित्यानयतु ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #170
--------------------------------------------------------------------------
________________
विलास. ६ ]
नाटकप्रकरणम्
विच - (परिक्रम्य) अइ मञ्जरी वि इदो सच्चरं आअच्चइ ता णिजोअन्तरं महं देसु । अत्र सञ्चिन्त्यमानस्य मञ्जर्यागमनरूपार्थस्य प्राप्तिकथनात् क्रमो नामाङ्गम् ।
१२१
क्रमः सञ्चिन्त्यमानार्थप्राप्तिरित्यभिधीयते ।
मज्जु-तलिहि इदो णोमालिआघरआहिमुहगदं कुन्दलदामंदअं कञ्चणविदाणादिहिं सज्जीकरिअ तुरीअं आअच्छ अहं विभट्टिदारिअं पञ्चापइस्सं । विच - तह ( इति उभे निष्क्रान्ते )
प्रवेशकः ।
'वृत्तवर्तिष्यमाणानां कथांशानां निवर्तकः । प्रवेशकस्तु विज्ञेयो नीचपात्रप्रयोजितः ॥
ततः प्रविशति यथानिर्दिष्टो राजा ।
राजा - सखे यथा कथञ्चिदम्बुजाक्ष्यास्तस्याः सन्दर्शनमेव वा संपादयेति मन्नियोगस्य संपादितप्रायं साफल्यमिति भवत्प्रतिभामभिनन्दामि (परिक्रम्य ) आः कथमचिरेण ।
कान्तानुरागपिशुनैर्वचनैस्त्वदीयैः प्रासोऽहमात्त कुतुकस्तमिमं प्रदेशम् । यस्मिन्भविष्यति मम प्रियया कुचाभ्यामासङ्गितः कुरवको नवकोरकश्रीः ||
विदू - वअस्स ण केवलं चिन्दिदो उवाओ दस्सणस्स, जस्सिं लडे जोणार समजणं वि अणादरणिजं भवे । तारिसस्स तिस्सा करकमलपरसणस्सवि ।
राजा - साधु वयस्य चतुरोऽसि । अत्र ज्योत्स्नारसेत्यादिना प्रकृतकरकमलस्पर्शनस्य उत्कर्षसूचनादुदाहरणं नामाङ्गम् ।
(छा ) अयि मञ्जर्यपि इतः सत्वरमागच्छति, तन्नियोगान्तरं मह्यं देहि ।
(छा ) तर्हि नवमालिकागृहाभिमुखगतं कुन्दलतामण्डपं काञ्चनवितानादिभिः सज्जीकृत्य त्वरितमागच्छ । अहमपि भर्तृदारिकां प्रस्थापयिष्यामि ।
( छा) तथा ।
( छा) वयस्य न केवलं चिन्तित उपायो दर्शनस्य, यस्मिन् लब्धे ज्योत्स्नारसमज्जनमप्यनादरणीयं भवेत्, तादृशस्य तस्याः करकमलस्पर्शस्याऽपि ।
१६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #171
--------------------------------------------------------------------------
________________
१२२
नजराजयशोभूषणम्।
[विलास.६ प्रस्तुतोत्कर्षवचनमुदाहरणमिष्यते । नियुक्तोऽप्येकार्थे तदधिकमभीष्टं घटयते
जनो यः स श्रेष्ठश्चतुरचतुरो यस्तु कथितम् । विधत्ते स्वाधीनं स किल चतुरो मध्यमगुणो
नयत्याशास्यान्यन्नियतमधमो यः स हि पशुः ।। विदू-इदो वरं इमाए सह तुमं एकाअंमि घटअन्तो चयुरतमत्तणं वि बहिल्लो भारं विअ वहिस्सं ।
राजा-तर्हि इदं ते पारितोषिकम् । (इति स्वकण्ठादेकं मुक्ताहारमुन्मुच्य तत्कण्ठे करोति)।
विदू-सानन्दम् ( आत्मानं विलोक्य ) वअस्स रज्जलाहसमये रहुवइदिण्णेण हारेण हणूमन्तस्स विअ होदा विइण्णेण णेण हारेण अहिअं सो हन्दि मह अङ्गाइ।
राजा-अरे अलमात्मोचितेनाप्यप्रकृतेन परिहासितप्रस्तावेन । अयमिदानीम् ।
सुभ्रवः सरसकल्पवल्लिकापल्लवादपि मनोहरः करः।
स्पक्ष्यतीति ननु मां यदीरितं तत्कदा नु भवितेति शङ्कते ॥ अनेन शङ्काकथनात् रूपं नामाङ्गं सूच्यते 'रूपं शङ्काकुलं वच, इति । विदू-कुदो आसङ्का, णं अइरेण । संस्कृतमाश्रित्य ।
अङ्केऽधिरोप्य वनितां नमिताननां ता
मुल्लास्य सान्त्ववचनेन कपोलबिम्बे । वक्त्रार्पणेन विरलय्य भयं च लज्जा
स्वाधीनयिष्यसि सखे स्मरराज्यलक्ष्मीम् ॥ अनेन समाधिकथनात् सङ्ग्रहो नामाङ्गम्
समाधिकथनं यत्तु सङ्गहः स उदाहृतः। राजा-क इवाभ्युपायस्तस्या स्पर्शनमहोत्सवाय ।
विदू-किं दाणिं पल्लविदेहिं वअणेहिं । ( अदूरे निर्दिशन् ) एदं भूसिदं कुन्दलदाघरअं तुमं पाविअ किआरूपेण एव्व तुह पच्चुत्तरइस्सं ।
(छा ) इतःपरं अनया सह त्वामेकाहे घटयन् चतुरतमत्वमपि बलीवर्दो भारमिव वहिष्यामि ।
(छा) वयस्य राज्यलाभसमये रघुपतिवितीर्णेन हारेण हनुमत इव भवता वितीर्णेनानेन हारेणाधिकं शोभन्ते ममाङ्गानि ।
(छा ) कुत आशङ्का नन्वचिरेण । (छा ) कि मिदानी पल्लवितैर्वचनैः एतत् भूषितं कुन्दलतागृह त्वां प्रापय्य क्रियारूपेणै तव प्रत्युत्तरयिष्ये ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #172
--------------------------------------------------------------------------
________________
नाटकप्रकरणम्।
१२३
विलास.६] राजा-(सवितकं स्वगतम् ।)
यभूषणं त्रिजगतामपि सा नतभ्रू_ यषितं वदति चायमिमं निकुञ्जम् । यत्सिद्धवत्कथयते च समीहितं तत्
प्रायो मम प्रियतमा निवसेदिहैव ॥ अत्र लिङ्गेन गमकेन तनिवासानुमानादनुमानं नामाङ्गम् । अर्थस्याभ्यूहनं लिङ्गमनुमानमुदाहृतम् । (प्रकाशं) यद्रोचते भवते (इति कुन्दलतागृहोपसर्पणमभिनयति)
विदूषकः-वअस्स इदोवरं जह मए णिउजिअए तह होव्वंति तुमं अणुणेमि। राजा-विहस्य-इदमप्यर्थनीयम् ।
अव्याजमात्महितसङ्घटनोद्यतस्य
सख्युस्तवापि वचनं न कथं शृणोमि । पातुं स्वहस्तममृतं ननु दीयते चेत् ।
__ को वेतरं जगति पृच्छति जाततर्षः ॥ विदू-तलिहि जयरअमग्गगदे इह एव्व तं सहिओ तुह अङ्गपरसणस्स आणइस्सदि राजा-आकस्मिकं मम सखे घटते कथमद्य भागधेयमिदम् ।
अप्रज्ञेयानथवा ज्ञातुं को नाम कामदोर्विभवान् । विदू-अदो एव्व माहणधणुषी मह हत्थे दाऊण पसूणमआई सरसरासणाई हत्थेसु धारेसु।
राजा-(आत्मगतं) अये कौतुकपदमिदम् । (प्रकाशम्) कुतः (नेपथ्ये कलकलः)
विदू-इदो पेरन्तमग्गेण दोहलाअदाए कण्णआए ससहीए भवणकलहंसकण्ठस्सराणुसरिअणोउरसिंजिदं एदं । ता एद्धसुक्खणिबद्धजवणिअन्तरं
(छा) वयस्य इतःपरं मया यथा नियुज्यसे तथा भवितव्यमिति त्वामनुनयामि । (छा) तर्हि नगरमार्गपार्श्वगते इहैव तां सख्यस्तवाङ्गस्पर्शायानयिष्यन्ति । (छा ) अतएवैते मार्गणधनुषी ममहस्ते दत्वा प्रसुनमये शरशरासने हस्तयोर्धारय ।
(छा ) इतःपर्यन्तमार्गेण दोहलागतायाः कन्यकायाः ससख्या भवनकलहंसकण्ठस्वरानुसृतनूपुरशिभितमेतत् । तदत्र सूक्ष्मनिबद्धयवनिकान्तरं प्रविश्य तासामागमननिर्गमनपर्यन्तं कन्दर्पप्रतिमेव निश्चलाङ्गस्तिष्ठ । अहं पुनरितोऽपसरामि।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #173
--------------------------------------------------------------------------
________________
१.२४.
नजराजयशोभूषणम्। . [क्लिास.६ पविसिअ ताणं आगमणणिग्गमपेरन्तं कन्दप्पपडिमा विव णिचलङ्गो चिट्ठ अहं उण इदो ओसरामि (इति निक्रान्तः)
राजा-( सविमर्श स्वगतम्) आदर्शनस्पर्शनमम्बुजाक्ष्यास्तस्या रतीशप्रतिमेव कामम् । निष्पन्दगात्रो निवसेति सख्या यदुक्तमास्तत्कथमाचरामि ॥
यदायतदृशस्तस्या दर्शने स्मरविभ्रमाः।
उद्यन्तः प्रकृतारम्भं विरुन्धीरन्न संशयः ॥ तत्सर्वथैव
दुःसाध्याअपि फलसाधनान्युपायाः सूच्यन्ते सकलजनेन लीलयैव । तत्सम्पादनसमये तु यः प्रयासो जानीते तमनुभवप्रवीण एकः ॥ भवतु यथा तथा वा।
वयस्यकथितं कर्तुं सन्नह्यामि कथञ्चन ।
प्रयासेन विना कस्य घटते महितं सुखम् ॥ (परितो विलोक्य) कथमवतीर्ण एव कुडमारुणाम्बराञ्चलालक्ष्यपयोधरयाऽपि सन्ध्यया । भवतु यवनिकान्तरं प्रविशामि । (इति तथा स्थितः) (ततः प्रविशति ससखीजना चन्द्रकला)
चन्द्रकला-हला मंजलिए केत्तिओ अन्तरो अहिगमिदं अंहाणं । राजा-(तां विलोक्य) अये परिभ्रान्तेव दृश्यते पद्मनयना तथा हिपादौ धर्मविलीढपल्लवरुचावूरू सकम्पो कृशौ
मध्यो मन्मनसोपि कातरतरःस्रस्ताश्व दोर्विभ्रमाः। निश्वासश्चलदंशुकान्तनिपुणोन्नेयः स्तनस्पन्दनात्
मुग्धस्वेदकणं मुखं च कथयत्यायासमेणीदृशः ॥ सख्यौ-हला परसदो पेक्ख । तुह णअणसरणिलग्गो एसो। राजा-नयनसरणिलग्नो वर्तते पार्श्वतोऽसा
विति वचनमुदीतं यत्सखिभ्यां सलीलम् । विमृशति तदिदं मामन्यमाहोस्विदित्थं
शिव शिव हृदयं मे संशये मग्नमास्ते ॥ (छा) सखि कियानन्तरोऽधिगन्तुमस्माकम् । (छा ) सखि पार्श्वतः पश्य, तव नयनसरणि लम एवैषः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #174
--------------------------------------------------------------------------
________________
बिलास. ६ ]
नाटकप्रकरणम् ।
भवतु ज्ञास्यामि ।
चन्द्र - ( सौत्सुक्यम् किञ्चिद्विमृश्य ) कहिं कहिं सो मह हिअअ (इस्यस्वगतं ) कहं मुद्दा विवसम्हि । ( इति विरमति )
राजा - सरभसविस्तृतकुश्चितनयनव्याख्यातमनसिजाकूता । अर्धोदितवचनसुधाकमनीयं किमपि विहृतमब्जदृशः ॥ मज्जु - (अपवार्य) मञ्जरिए अवि दिठ्ठो इमाए हिअअविलासो । मञ्जरी - (अपवार्य) अपि कुदो शूदणा विअ विहिदासि । जं उण एसा अणसुहअरं णाहपडिछन्दअं सअं एव्व लिहिदं पेक्खन्दी विह्मअविडारिदपेत्तणीलोव्वल कन्तितरङ्गकवलिअसामिविलोलकण्णोप्पलं बीलासिणेहसज्झसकोदुअवेवहुसंभममहुरमुद्धपणा मारम्भणिबद्धखिण्णकरकमलसंपुडधडणकणकणंतकंकणं अभ्भुट्ठन्ती तुए एव्व केत्तिअवारे णिरोहिदा णासी ।
चन्द्र--(स्वगतं ) इमाहो मह चावलं किं विचिन्दअन्दि, हो | (प्रकाश) सहि कहि मह हिअअप्पवन्तगुरु अराहिसंगाए वि अवन्जणिजा आरो कुरवओ, कदा उण दोहदो करणिजोति भट्टिणीए णिदेसो ।
मञ्जुवच - चन्दोदए एव्व ।
चन्द्रकला - अंहो ईरिसदसाई सोवि भविस्सइ । राजा - ममाप्येवमात्तसाध्वसं मनः
१९५
उद्यन्नसाबुत्पलमौननिद्राविद्रावणानां निकरैः कराणाम् ।
प्रागेव कामज्वररूषितं मां दोषाकरः किन्नु करिष्यतीति ॥ अनेन विप्रियत्वेन शत्रुभूताच्छन्द्रात् भयसूचनादुद्वेगोनामाङ्गं सूच्यते । शत्रुचोरादिसम्भूतं भयमुद्वेग इष्यते ।
( छा ) कुत्र कुत्र स मम स हृदय + कथं मुधाविवशाऽस्मि ।
(छा ) मञ्जरिके अपि दृष्टोऽस्या हृदयविलासः ।
( छा) अयि कुतो नूतनेव विस्मिताऽसि । यत्पुनरेला नयनसुखरं नाथप्रतिच्छन्दकं स्वयमेव लिखितं पश्यन्ती विस्मयविस्तारितनेत्रनीलोत्पल कान्तितरङ्गकबलितसामि विलोलंकर्णोत्पनं त्रीलास्नेहसाध्वसकौतुकंवेपथुसंभ्रममधुरमुग्धप्रणामारम्भनिबद्धस्विन्नकरकमलसंपुटघटन कणकणाय मानकङ्कणमभ्युत्तिष्ठन्ती त्वयैव कियद्वारं निरुद्धा
नासीत् ।
(छा ) इमे मम चापलं किमपि चिन्तयतः । भवतु सखि कुत्र मम हृदय प्रवर्धमान गुरुतराभिषङ्गाया अप्यवर्जनीयाचारः कुरवकः । कदा पुनर्दोहदः करणीय इति भट्टिन्या निर्देशः ।
(छा) चन्द्रोदय एव ।
(छा ) अहो ईदृशदशायां सोऽपि भविष्यति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #175
--------------------------------------------------------------------------
________________
नजराजयशोभूषणम् ।
[विलास. ६ मञ्जु-पिअजणसण्णिहिक्खु दे सुहोत्तेअओ भविस्सदि ता किदं सामसेण ।
राजा-ममाप्ययमेव कल्पः चन्द्रकला-अवि सचं तं राजा-उद्यद्भलघुनर्तनमुद्भमितैकाङ्गुलि प्रसभम् ।
हरति मनो मम सुमुखी स्मरयन्ती किमपि वृत्तवृत्तान्तम् ॥ सख्यौ-अह किं पुच्छेसि। चन्द्रकला-अवि सचं तुंह वअणं । सो राआ तहिं आअमिस्सइत्ति । राजा-किमिति वहसि शङ्कां तन्वि मय्युत्सुकेऽस्मिन्
___ अपि तव मृदुगुनन्नूपुराकर्णनाय । अहमहमिह कुओ कुञ्जरप्रार्थनीयैः
पदकमलविलासैः प्रान्तमेोहि कान्ते ॥ अथवाऽहमेवात्मानं दर्शयिष्ये । यद्वाऽलं चापलेन ।
सख्यौ-हला अंहे अलिअविण्णत्तिकारिणीओ णवेति तुअ हिअभं एव्व जाणादि।
चन्द्रकला-तरिहि चंदुजेअपेरन्तं कहिं भविस्सं । मञ्जरी-ए। सीअलणोमालिआघरए । चन्द्रकला तह
[इति ताभ्यां सह तत्रोपविशति ] राजा-[विलोक्य ] अद्य हि
अन्धयति तिमिर निकर स्त्रिभुवनमभितोऽपि चित्रमिदमले।
अवतमसमेव कुत्रं कादृशः कान्तिवैभवेनास्याः॥ (छा) प्रियजनसनिधिः खलु ते सुखेत्तेजको भविष्यति । तत् कृतं साध्वसेन । (छा) मपि सत्यं तत् । (छा) अयि किं पृच्छसि । (ग) अपि सत्यं युष्मद्वचनम् , राजा तत्रागमिष्यतीति । (छा) सखि ! आवामलीकविज्ञप्तिकारिण्यौ न वेति तव हृदयमेव जानाति । (छा) तर्हि चन्द्रोद्योग (दय !) पर्यन्तं कुत्र भविष्यामः। (छा) मत्र शीतलनवमालिकागृहे ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #176
--------------------------------------------------------------------------
________________
६ विलास.] नाटकप्रकरणम्।
.१२७ सख्यौ-हला जाव णिविडतिमिरभेदिणो चन्दकिरणकन्दला पुन्वदिसं अलंकरेदि दाव अङ्गेसु दे दोहलोवजुत्ताई भूसणाई आमोअइस्संभ। चन्द्रकला-जं जं वो रुच्चइ तं तं कहं ण करिस्सइ ।
(सख्यौ अलङ्कुरुतः) राजा-तां लोकभूषामपि भूषयन्त्यावायस्यतः केन मुधैव सख्यौ ।
यहा कथश्चित्समयस्स तावान् क्षिप्तव्य इत्येव तयोः प्रयत्नः ॥ चन्द्रकला-हला मम हिअवि तुहे किस मं आआसेह ।
[इति सन्तापमभिनयति ] राजा-आः कष्टम् । मुक्ताहाराः प्रस्फुटन्ति स्तनाग्रे कर्णोत्तंसः शुष्यति न्यस्यमानः।
लाक्षारागः प्राक्तनोऽप्याद्रमास्ते तन्मन्ये स्यादुर्वहः कामतापः॥
मञ्जरी-[ अपवार्य ] अयि मञ्जुवअणे वतस्य संदावस्स उवसमोवाओ किंण चिंदिदो।
मञ्जुवचना-[अपवार्य] एतं एव्व दाणिं पत्थावेदि [चन्द्रकला प्रति] हला जाव दोहलसमओ दाव इह वणंकणे अदूरे पोरंगणाहिं जहविहि पडिछाविआ कावि कप्पपडिमा चिद । सा उण उदकं सज एव्व सूएइत्ति जण. वादो, तं सेविअ आअइस्संह । चन्द्रकला-इदो उठेमि । सरणिं दंसत ।
- [इति तथा करोति ] सख्यौ-इदो इदो
राजा-काश्चीघोषैः कामजैत्रप्रशस्ति व्याकुर्वद्भिः कीर्णमञ्जीरनादैः । (छा) सखि ! यावनिबिडतिमिरविभेदिनः चन्द्रकिरणकंदला: पूर्वदिशमलकुर्वन्ति तावदङ्गेषु ते दोहदोपपयुक्तानि भूषणानि आमोक्ष्यावः।
(छा) यद्यद्वो रोचते तत्तत् कथं न करिष्यथ । (छा) सख्यौ ! मम हृदयमपि युवां कस्मादायासयथः । (छा) अयि मजुवचने ! वर्धमानस्य सन्तापस्योपशमोपायः किं न चिन्तितः । (छा) तमेवेदानी प्रस्तावयिष्यामि ।
(छा) सखि । यावद्दोहदसमयः तावदिह वनाङ्कणे अदूरे पौराङ्गनाभिर्यथाविधि प्रतिष्ठापिता कापि कन्दर्पप्रतिमा तिष्ठति । सा पुनरुदर्क सद्य एव सूचयतीति जनवादः । तां सेवित्वाऽऽगमिष्यामः ।
(छा) इत उत्तिष्ठामि । सरणिं दर्शयनाम् । (छा) इत इतः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #177
--------------------------------------------------------------------------
________________
१२८ नजराजयशोभूषणम् ।
[विलास.६ मन्दं मन्दं मत्समीपं व्रजन्ती सैषा योषा तोषयत्यन्तरङ्गम् ॥ सख्यौ-हला कुंदलदाघरअसुक्खजवणिअंतरपडिबिंबिअं पेक्ख चउरसिप्पिविहिकरकोसलम् ।
[संस्कृतमाश्रित्य] नवेन्दुकान्तप्रविभक्तगात्रः सुश्लिष्टवर्णो धृतरूपरेखः ।
सुराङ्गनानामपि मोहनीयः स एव साक्षादिह पुष्पधन्वा ॥ चन्द्रकला-[सख्यौ प्रत्यपवार्य ] स एव्व कीस इह पुप्पधणुहो होदि । सख्यौ-[स्मितं कृत्वा ] अयि सद्दच्छलेण वंचिदासि । जहविहि चंदसिलाहिं रइआ पडिमा इअं खु राएण। कप्पिअसोहारुइरो विदिओ पडिभाइ सुमधणुब्व पुरो॥ किं इमिणा लोलत्तणेण। सव्वं पुडीभविस्सदि।होदु ।अन्भन्तरे पदं देसु ।
[चन्द्रकला तथेति यवनिकामुपसर्पति] राजा-[स्वगतम् ]
यथा यथा प्रान्तमुपैति कान्ता झलज्झलन्नूपुररञ्जिताधिः । तथा तथा काचन मोहमुद्रा विवर्द्धते चेतसि किं करोमि॥
आः सात्विका अपि भावाः समुत्पद्यन्ते ममाङ्गेषु । [विमृश्य]
सात्विकेषु विकारेषु स्तम्भोऽयं प्रकृतोचितः। अन्ये विवर्धमाना मे विकारायैव केवलम् ॥
[सख्यौ यवनिकामपनयतः] चन्द्रकला-सानन्दं साशकं च विलोक्य स्वगतम् ] कथमेसो सो ण भवे । अहवा । अलं संसएण। सो एव्व । अण्णहा उण तस्सि एव्व अणुरत्ताए मह महाउलप्पसूदाए कहं सिजन्दि अगाई । अहवा भमो । एदं वि आदु
(छा) सखि ! कुन्तलतागृहसूक्ष्मयवनिकान्तरप्रतिबिम्बितं पश्य चतुरशिल्पिविधिकरकौशलम् । (छा) स एव कस्मादिह पुष्पधन्वा भवति ।
(छा) अयि शब्दच्छलेन वञ्चिताऽसि । यथाविधि चन्द्रशिलाभिः रचितेयं प्रतिमा हि रागेण कल्पितशोभारुचिरः विदितः प्रतिभाति सुमधनुरिव पुरः । किमनेन लोलत्वेन । सर्व स्फुटीभविष्यति । भवतु । अभ्यन्तरे पदं देहि ।
(छा) कथमेष स न भवेत् । अथवा अलं संशयेन । स एव । अन्यथा पुनस्तस्मिन्नेवानुरक्ताया मम महाकुलप्रस्तायाः कथं स्विद्यत्यहानि । अथवा भ्रमः । एतदपि उत सर्वत्र सा भावना वा। सर्वथा मम हृदयजीवितस्य वरणावेव मम शरणम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #178
--------------------------------------------------------------------------
________________
विलास. ६] नाटकप्रकरणम् ।
१२९ सवस्सि सा भावणा वा । सव्वहा मह हिअअजीविअस्स जणस्स चरणाई एव्व मह सरणं।
[इति निश्चलं विलोकयति] राजा-[स्वगतम् ]
प्रौढकैतकदलच्छविस्फुरद्गण्डमण्डलनिरन्तरोदितैः ।
स्वेदबिन्दुशकलैरियं मयि प्रेम सूचयति भावयत्यपि ॥ सख्यौ-हला किं चिंतेसि । पणामाणंतरं एव्व भावणिजा खु देवदाओ।
चन्द्रकला-तहा। [इति राज्ञः पदाग्रे कराभ्यां स्पृशन्ती सानन्दं संस्कृतमाश्रित्य]
लीलयैव कुसुमं धनुः शरान् बिभ्रते भुवनभव्यकीर्तये।
कामरूपकमनीयसम्पदा रञ्जितत्रिजगते नमोऽस्तु ते ॥ [इति प्रणम्य निर्निमेषं विलोकयति] [साशङ्कम् ] सहिओ ! कहं पडिमाई सेदविंदुसमुग्गमसंभावणा णाम ।
राजा-स्वगतम् ] आः कथं दृष्टोऽस्मि । कथमिदानी गोपनीयम् । यदहम्
कल्पतरुपल्लवादपि सरसेन करेण सरलहृदयायाः ।
स्पृष्टोऽहमिन्दुचुम्बितचन्द्रोपलचातुरीं तिरस्कुर्वे ।। सख्यौ [जनान्तिकम् ] किमुत्तरमिमाइ [प्रकाशम् ]
होदीए वअणचंदसंदसणेण चंदकंदप्पडिमा सिंजइत्ति किं एत्थ अच्चेरं । किं।ण काव्वं देवदासमक्खं पाअडशंका ।ता विणप्पं णिवेदिअ णिवत्तेहि ।
चन्द्रकला-सविदिअसअलकजाए देवदाए वि किं सूअणिजं अत्थि। सख्यौ तहवि आआरं करेहि । (छा) सखि ! किं चिन्तयसि । प्रणामानन्तरमेव संभावनीयाः खलुः देवताः । (छा) सख्यौ कथं प्रतिमायां स्वेदबिन्दुसमुद्गमसंभावना नाम । (छा) किमुत्तरमस्याः ।
(छा) भवत्या वदनचन्द्रसन्दर्शनेन प्रतिमा स्विद्यतीति किमत्र आश्चर्यम् । किञ्च न कर्त्तव्या देवतासमक्ष प्राकृतशका । तद्विज्ञप्ति निवेद्य निवर्तस्व ।
(छां) स्वयं विदितसकलकार्याया देवताया अपि किं सूचनीयमस्ति । (छा) तथाऽपि आचारं कुरु ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #179
--------------------------------------------------------------------------
________________
नजराजयशोभूषणम् ।
[क्लिास.६ चन्द्रकला [सगद्गदं सानन्दम् ]-भअवं मंमहरुव सअलजणमहिदे कलुलेणिवइकुले तारिसणामहेएण किदावदारोतुमं एव्व मह मणरहसिद्धि करेहि सख्यौ-हला विवरिअ कहेहि कीरिसनामहेएण ।
[चन्द्रकला लज्जया मुखं नमयति ] राजा-[ स्वगतम्]
सर्वनामपदेनैव स्मरयन्त्या ममाह्वयम् ।
चातुर्यस्यास्य मौल्याय न पर्याप्तमिदं जगत् ॥ - [इति विवशो विस्मृत्यात्मानं कराञ्चलात् कतिपयकुसुमानि च्यावयति]
सख्यौ [ स्वगतम् ]-अहो पमादो पमादो [सत्वरमुपसृत्य चन्द्रकलायाश्चेलाञ्चलेन तानि धारयन्त्यौ प्रकाशम् ] हला वद्वेहि दिण्णो एव्व पसादो देवदाए। [इति प्रसंशतः ]
चन्द्रकला--मुदिदं हि राजा--[ स्वगतम् ] प्रक्रान्तार्धविलोकनैकफलको यो यः प्रमादान्मया
प्रकान्तो विकृतिक्रमः सरभसं तं तं समाखिलम् । आशास्यान्यपि लीलया घटयितुं सन्नद्धयोरेनयोः
प्रज्ञाकौशलवैभवं सकृदपि स्तोतुं प्रगल्भेत कः ॥ सख्यौ-हला उठेहि । समाआदो एव्व समओ, भविस्सइ पुणो वल्लहसंदसणस्स।
चन्द्रकला-[ किश्चिन्निर्गत्य पुनर्वलितग्रीवम् ] सहिओ, कहं पडिम विहाय चरणौ न प्रसरतः।
सख्यौ-हला कहेहि । मअणस्स तस्स रपणे कोणु भेदो। (छा) भगवन् ! मन्मथरूप ! सकलजनमहिते कळुलेनृपतिकुले तादृशनामधेयेन कृतावतारस्वमेव मम मनोरथसिद्धिं कुरु।
(छा) सखि विवृत्य कथय । कीदृशनामधेयेन । (छा) अहो प्रमादः प्रमादः । (छा) सखि । वर्द्धस्व । दत्त एव प्रसादो देवतया । (छा) मुदिताऽस्मि। (छा) सखि, उत्तिष्ठ । समागत एव समयो भविष्यति पुनर्वल्लभसन्दर्शनस्य । (छा) सखि, कथय । मदनस्य तस्य राज्ञः को नु भेदः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #180
--------------------------------------------------------------------------
________________
विलास. ] नाटकप्रकरणम् ।
१३१ चन्द्रकला--किवि ण पेक्खामि ।
सख्यौ-तारिसबंधुसंदसणं उस्सुआवेहि जणहिअआई । [चन्द्रकला पुनर्विवृत्य विवृत्य राजानं पश्यन्ती सशकैव बहिनिःसरति]
सख्यौहला इदो तिलअरुक्खवाडिआपहेण गच्छंह ।
राजा-[कुञ्जगृहाबहिर्निर्गत्य प्राचीमवलोक्य ] कथमुदितभूयिष्ठ एव भगवानोषधीरमणः । तथाहि
प्रौढध्वान्तकरालितां त्रिजगतीमुढेलमुद्भासयन्
मुद्राबद्धचकोरचञ्चुपुटयोश्वाञ्चल्यमुल्लासयन् । सद्यो विद्रवयन करैः कुमुदिनी साकं शशाङ्कोपलैः
पान्थानां विषबिन्दुरेष पुरतो राकेन्दुरुज्जृम्भते ॥ तत् केनोपायेन सन्तापमपाकरोमि । यद्वा । किमन्यत् प्रियवदनेन्दुसदर्शनमन्तरेण । तत्रैव परिसरे समयं प्रतिपालयिष्ये । [इति तथा करोति]
सख्यौ--हला पेक्ख इमे पहंमि ठिए तिलअरुक्खे।
चन्द्रकला--इदो वि केत्ति रुक्खा लंघणिजा । [इति प्रतिवृक्षं सञ्चरन्ती विलोकयति] राजा--कुवलयदलस्निग्धापाङ्गत्रिभागतरङ्गितं
विकिरति तरौ यस्मिन् यस्मिन्नियं ललनामणिः । तरुणकलिकास्तस्मिन् तस्मिन्निरन्तरमुद्गता
दघति सुरभि भृङ्गश्रेणीपदाहतकेसराः ॥ सख्यौ--हला, कुरवओ एसो । आअरणिजमस्स करेहि
[चन्द्रकला-वल्लभं मनसा प्रणम्य तरुमालिङ्गति] राजा-यावद्वाहुमृणालयुग्ममबला मञ्जुक्कणस्कङ्कणं
निस्तार्यव्यपवृत्तहारतिलकं प्रव्यक्तरोमावलिम् । रेखालक्ष्यवलित्रयं च तमिमं सत्रासमालिङ्गति
स्कन्धोद्रीवितकोरकः कुरवकस्तावत् समालक्ष्यते ॥ (छा) किमपि न पश्यामि। (छा) तादृशबन्धुसन्दर्शनं उत्सुकयति जनहृदयानि । (छा) सखि, इतस्तिलकवृक्षवाटिकापथेन गच्छामः । (छा) सखि, पश्येमान् पथि स्थितांस्तिलकवृक्षान् । (छा) इतोऽपि कियदक्षा लङ्घनीयाः । (छा) सखि । कुरवक एषः । आचरणीयमस्य कुरु ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #181
--------------------------------------------------------------------------
________________
१३२ नजराजयशोभूषणम् ।
[विलास. ६ [ सविस्मयम् ] आः किमेतत् ।
कुरवकं रक्कम्रमधुव्रतं स्थपुटितस्फुटकोरकजालकम् ।
पृथुकुचा परिरभ्य निवर्तते सरभसं नटदायतवेणिका ॥ चन्द्रकला-[सहसा निवृत्य] हला किं करेमि । कस्स ण विण्णवेम्मि ।
राजा-प्रिये नन्वेष परिसरे तव हृद्यानुरञ्जनः परिजनः । आज्ञाप्यतां नाम।
कुरवकपरिरम्भप्राप्तविन्यासभेदा
नयि धपुषि यथावद्भूषणान्यर्पयामि। भ्रमजलकणमुक्तारञ्जितं मञ्जुवाणि
प्रविचलदलकाग्रं वीजयाम्याननं ते ॥ चन्द्रकला-वल्लह (अ) किदवेदी एसो रुक्खो भमररवेहिं हुंकरेइ किं करेमि।
राजा-[ससम्भ्रममुपसृत्य ] __सपदि विजहि शङ्कां निष्कलङ्केन्दुवके
निवसति पुरतोऽयं दुष्टशिक्षाधुरीणः । [ऊर्ध्वमवलोक्य]
वदत मधुपनीचास्त्रासयध्वे किमेनां [यद्वा]
मधु मदविवशानां नानुयोज्या हि चेष्टाः ॥ सख्यौ-[ससंभ्रमम् ] जेदु महाराओ।
चन्द्रकला-[सस्मितापाझं मनसा प्रणम्य स्वगतम्] कहं चिंदिदमेत्तो एव्व आवण्णकिपाल सविहगदो जणो। [साशङ्कम् ] कहं पडिमादसणं एव्व पञ्चाअदं विअ मे होदि ।
सख्यौ-हला, किं मुहा होसि । आअंकहरस्स जणस्स हिअआवेअं कहेहि । अहवा किं कदिव्वं । कुरवअदंसणजणिणिव्वेदादो एव्व कहिदो हिअआवेओ। [राजानं प्रति संस्कृतमाश्रित्य ]
(छा) सखि किं करोमि । कस्यैतद्विज्ञापयामि।। (छा) वल्लभ अकृतवेद्येष वृक्षो भ्रमररवैर्हकरोति किं करोमि । (छा) जयतु महाराजः। (छा) कथं चिन्तितमात्र एव आपनकृपालुः सविधगतो जनः । कथं प्रतिमादर्शनमेव प्रत्यागतमिव मे भाति ।
(छा) सखि, किं मुधा भवसि । आतङ्कहरस्य जनस्य हृदयावेगं कथय । अथवा किं कथयितव्यम् । कुरवक दर्शनजनितनिवेंदादेव कथितो हृदयावेगः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #182
--------------------------------------------------------------------------
________________
विलास. ६]
नाटकप्रकरणम्।
१३३
त्वयीयमुदितस्नेहा सततं परिदूयते ।
प्रकृतिस्तु तवार्तानां श्रेयोवितरणव्रतम् ॥ राजा-सर्वसङ्ग्रहः खल्वियमभ्यर्थना ।
[नेपथ्ये सविषादम्] सखे किं करोमि । [संस्कृतमाश्रित्य] जम्बूफलानां भरमुत्तमाओं कृत्वा च हस्ते परमार्थचापम् ।
इहागतं मां कपयः समन्तात् भ्रमद्भुवः क्रूरमनुगु(?)वन्ति ॥ तत्परित्रायस्व माम् ।
राजा-[सवितकं स्वगतम् ] अयमस्मदीयो भक्षणचपलः स भवेत् । किश्च । अनेन चापलवृत्तान्तेन स्मरामि । मृगयाविश्लिष्टो वीरसेनो नामैतावन्तमनेहसं नगरपरिसरे मृगयतेति । सख्यौ-जुत्तं खु दीणदयालुत्तणं तुम्हारिसाणं ।
[राजा निष्क्रान्तः] चन्द्रकला-सहि किं एदं । णिसाइं वाणराणं अविणअप्पसंगोत्ति ।
सख्यौ-सहि किं ण पेक्खसि । रअणपआसिअदिसासु दिव्यभूमिसु इमासु णिसावि दिअएहि । होदु । संभमाअदं अह्म कंचुइणं पेक्क्षम ।
[प्रविश्य सत्वरं ] कञ्चुकी-भहिन्याज्ञापयति त्वरितमाकारय भर्तृदारिकामिति । चन्द्रकला-अवि मग्गे कोवि विणोदो दिह्रो।
कञ्चुकी-दृष्ट एव समीपे कोऽपि वानराकारः पुरुषः कपिभिः परितजितः क्रोशति।
सख्यौ-कहं वि। कञ्चुकी
पाणौ वहन्तं परमार्थचापं मामप्यहो भीषयतः प्रकामम् ।
तदद्य वः क्रूरतराः कपीन्द्राः छेत्स्यामि वालानतिदीर्घलोलान् ॥ (छा) युक्तं खलु दीनदयालुत्वं युष्मादृशानाम् । (छा) सखि किमिदम् । निशायां वानराणां अविनयप्रसङ्ग इति ।
(छा) सखि किं न पश्यसि । रत्नप्रकाशितदिशासु दिव्यभूमिषु आसु निशाऽपि दिवसायते । भवतु संभ्रमागतमस्मत्कञ्चुकिनं प्रेक्ष्यामः ।
(छा) अपि मार्गे कोऽपि विनोदो दृष्टः । (छा) कथमिव ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #183
--------------------------------------------------------------------------
________________
१३४
नञ्जराजयशोभूषणम् ।
एतत्संभ्रमोदितं तोटकमङ्गम् । ससंभ्रमं तु वचनं तोटकं परिकीर्त्यते ।
चन्द्रकला -- अयि परमथ्यचाओत्ति किं एदं ।
[ विलास. ६
सख्यौ - [ जनान्तिकम् ] इदो वरं रहस्सं विसदेमो । [ प्रकाशम् ] सहि चंदअले जो पडिमरुव्वेण कुसुमचावो दिट्ठो पस्सिदोअ तुए सो एव्व दे वल्लहो । तस्स अंतरंगो चापहारिपुरुसो एसो ।
चन्द्रकला - कुदो एव्वं संविहिदं ।
मञ्जरी -- देविणिउत्तदोहलंमि तुह अणादरो माहोदुत्ति । चन्द्रकला — कहं अलीअवादिणीओ ण अंहेत्ति कहिदं । सख्यौ - अह भमिआसि । अप्पिअवादिणीओ ण अंहेत्ति खु कहिदं अवि ण सुमरेसि सव्वं फुडीभविस्सदित्ति कहिदं ।
चन्द्रकला - सिद्धकप्पो मे मणोरहो [ कञ्चुकिनं प्रति ] भट्टिणी किं करेदि ।
कञ्चुकी - - सा सायमागत्य चन्दशालायां शिखरपञ्जरामलम्बितशुकमुखोदितं " दिट्ठिआ ण कोवि एद्ध जणो । जस्स मुहेण रहस्सं विहलिदं भवे । अयि लीलाए एव्व रहस्सचोरअं पेक्खाहरं णाम सुअं वज्जिअ ण कोवि । अदोखु णं सव्वहा हथ्थे करेहित्ति भट्टिदारिआ तुह वि अभ्भन्तरपवेसणं सा तवस्सिणी णाणुमण्णे । तह भट्टिणी चंदसालावलंबिदे पंजरे णं करिस्सं" इति वचनमाकर्ण्य सशङ्का परिजनेन किमपि पर्यालोचयन्ती वर्तते ।
चन्द्रकला - अवि एदं कहं भवे ।
(छा) अयि परमार्थचापेति किमेतत् ।
(छा) इतः परं रहस्यं विशदयावः (मः ) ।
(छा) सखि चन्द्रकले यः प्रतिमारूपेण कुसुमचापो दृष्टः स्पृष्टश्च त्वया स एव ते वल्लभः । तस्यान्तरङ्गश्चापधारी पुरुष एषः ।
(छ) कुत एवं संविहितम् ।
(छा) देवीयियुक्त दोहले तवानादरो मा भवत्विति ।
(छा) कथमलीकवादिन्यौ नावामिति कथितम् ।
(चा) अयि भ्रान्तासि । अप्रियवादिन्यौ नावामिति खलु कथितम् । अपि नु स्मरसि सर्व स्फुटी भविष्यतीति कथितम् ।
(छ) सिद्धकल्पो मे मनोरथ । भट्टिनी किं करोति । (छा) अप्येतत्कथं भवेत् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #184
--------------------------------------------------------------------------
________________
बिलास.६]
नाटकप्रकरणम्। अनेन स्वाभिलषितवल्लभप्राप्तीच्छारूपकार्यस्यापायशङ्कासूचनात् प्रात्याशा नामार्थावस्था सूचिता।
उपायापायशङ्काभ्यां प्रात्याशा कार्यसम्भवः । सख्यौ--[ संस्कृतमाश्रित्य ] कृतं चिन्तया ।
युवयोः सखि दैवसम्भृतःप्रणयोऽयं वद् कस्य न प्रियः । चन्द्रकला-तह वि संकणिजो गुरूजणो । सख्यौ-[पुनरपि तदेवाश्रित्य]
जननीजनको न किं भवेतां प्रियपुत्रीहृदयानुवर्तने ॥ अत्र दैवसम्भृतः प्रणय इत्यनेन नायिकाप्राप्तिसूचककुलदेवतास्वमरूपप्रसादवस्तुनः मुखसन्धिः गूढोक्षिप्तस्य पुनरुपक्षेपादाक्षेपो नामाङ्गम् ।
गूढवस्तुसमं क्षेपमाक्षेपं विबुधा जगुः । तदेवं प्राप्त्याशापताकयोः सन्धिः साङ्गो मुखसन्धिः । होदु । णवसमुग्गअं कुरवअमंजरीमेणं घरअहिअसोहग्गगोरीचरणेसु समप्पेमो। चन्द्रकला-जं वो रुबइ।
[इति निष्क्रान्ताः सर्वे] इति श्रीपरमशिवावतारशिवरामदेशिकचरणारविन्दानुसन्धानमहिमसमासादितनिस्सहायदैनन्दिनप्रबन्धनिर्माणसाहसिकनिखिलविद्वजनलालनीयसरससाहितीसम्प्रदायप्रवर्तकनरसिंहकविरचिते नाराजयशोभूषणे अलंकारशास्त्रे नाटकप्रकरणे चन्द्रकलाकल्याणे
तृतीयोऽङ्कः॥
अथेदानीमङ्कास्यम्।
[ततः प्रविशति वीरसेनः] ह्यः किल आमध्याहृमनुपदमेव मयाऽनुसृतो मृगयामटन् कश्चन गिरिकन्दरादेणशाबकमनुद्रवन्तं कमपि नखरायुधहतकं ससंभ्रममनुधावन् महासत्त्वः पादचारी महाराजः।
(छा) तथाऽपि शङ्कनीयो गुरुजनः । (णा) भवतु । नवसमुद्रकां कुरवकमन्नरीमेतां गृहस्थितसौभाग्यगौरीचरणयोः समर्पयामः । (ग) यथा वो रोचते।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #185
--------------------------------------------------------------------------
________________
१३६ नजराजयशोभूषणम् ।
[विलास. ६ अत्र गर्भसन्धिप्रसिद्धस्य मृगयारूपवस्तुनो विच्छिन्नस्य विशेषणजनितव्यसनमुखेन विमर्शाद्विमर्शसन्धिरयम् ।
गर्भसन्धिप्रसिद्धस्य वस्तुनः परिमर्शनम् ।
क्रोधेन व्यसनाद्वाऽपि विमर्शः सन्धिरिष्यते ॥ अत्र नखरायुधहतक इत्यनेन स्वस्थ प्रभुविश्लेषहेतौ नखरायुधे दोषप्रख्यापनादपवादो नामाङ्गम् ।
तत्रापवादो दोषाणां प्रख्यापनमुदीर्यते । अथ तमेवानुसरन् रे रे दुष्टश्वापद दुर्बलहिंसापर भवान् न भवतीति देवस्य मौर्वीनिनादेन सह परुषभाषितमाकर्ण्य यावदुपसर्वामि तावदेव सारङ्गवैरिणं तमपि निपातयन् अन्यत्रापमृतः स न लक्षितश्च । अत्र भवान्न भवतीत्यनेन रोषसूचनात् संफेटो नामाङ्गम् ।
रोषेण कथितं वाक्यं संफेट संप्रचक्षते । तदनन्तरं च ।
जन्तूनुवृत्तवृत्तीन् दलयितुमनुगानादिशन् लुब्धवर्गान्
आबद्धान् वागुराभिर्हरिणशिशुगणानानयन रक्षणाय । अन्विष्यान्विष्य कामं वनभुवमभितो देवमासायमेव
प्राप्तस्तस्मानिवृत्तो नगरमिममहो सम्प्रवृत्ते निशीथे ॥ अनोवृत्तजन्तुषु हरिणेषु च क्रमेण वधबन्धादिकथनाद्विद्रवो नामाङ्गम् । _ विरोधवधयन्धादिविद्रवः परिकीर्तितः।
श्रुतश्च महाराजोऽपि यामावशिष्टायामेव यामिन्यामागत्य परिश्रान्तो गृहाभ्यन्तरमधिशेत इति ।
[कर्ण दत्वा ] कोऽयं नगरप्रतिहारे कलकल इव । आः स्मृतम् । प्रेषितः किल स्वामिना विभुना मम कनीयान् भ्राता विजयसेन[:]ससेनः तस्य दुर्गाक्रमणाय कबकवर्मणः केरलभूमिपस्य । यः किल
मूढोऽसि नन्नक्षितिवल्लभेन तेनाऽपि ते हन्त कथं विरोधः । इति प्रवक्तृनपि वंशवृद्धान् विडम्बयामास सहस्ततालम् ॥ अत्र वंशवृद्धान् विडम्बयामासेत्यनेन गुरुतिरस्काराइवोनामाङ्गं सूच्यते। गुरुव्यतिक्रमं प्राह द्रवं तु भरतो मुनिः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #186
--------------------------------------------------------------------------
________________
विलास. ६]
नाटकप्रकरणम्।
१३७
तदिदानीं स परिवृतमत्तमातङ्गघण्टावलयमुखरितदिगन्तं तं हस्ते परिगृह्य प्रतिहारभूमिमभिवर्त्तते । अत एव
अन्तर्मन्दं विशत नगरं केन कोलाहलो वः । _____ सम्मद किं सहन्ते करतलकलिता वेत्रदण्डा इमे नः । रे रे नव्योऽसि दूरे निवस बहिरितस्त्वं विशङ्ख बजेति
श्रूयन्ते धीरनादाः सरभसमधुना गोपुरे रक्षकाणाम् ॥ अत्र वेत्रदण्डा न सहन्त इत्यनेन तर्जनसूचनात् द्युतिर्नामाङ्गम् ।
युति म समादिष्टा तर्जनोद्वेजनात्मिका । अनेन विजयवृत्तान्तेन स्मरामि कमपि प्राक्तनं जयवृत्तान्तम् । यत्किल बाल्य एव
खण्डं खण्डं रुण्डखण्डानरीणां
रक्ताम्भोभिः पूरयित्वा धरित्रीम् । शूरैर्दत्तं वीरसेनेति नाम
प्राप्तोऽभूवं दिक्तटस्यूतकीर्तिः॥ अनेन स्वसामर्थ्यकथनद्वयवसायो नामाङ्गम् ।
व्यवसायः स्वसामर्थ्यप्रख्यापनमुदीर्यते ।
आः कथमयमन्तःप्रविष्टानि सैन्यानि तत्र तत्र निश्चलं नियमयन् कनकवर्मद्वितीयो राजगृहमुपसर्पति । यावदेनमतिचिरदृष्टमनुजन्मानं सम्भावयामि । [इति निष्क्रान्तः ]
. [ततः प्रविशति यथानिर्दिष्टो विजयसेनः] विजयसेनः
कृपातिभून्ना कळुलेनृपालसन्तानवृक्षस्तबकेन राज्ञा ।
नज़क्षितीन्द्रेण पुरा नियुक्तं कार्य समादाय समागतोऽहम् ॥ तदिदानीमचिरेणैव देवस्य विजयश्रियमार्जितामपूर्वी पादमूले समर्पयामि । कः कोत्र भोः ? । निवेदयत मां विभुभ्यः ।
[प्रविश्य सत्त्वरं कञ्चुकी पुरुषो च] कचकी-अये विजयसेन पुरुषयोरधीनः क्रियतां कारागृहनिवसाय कनकबर्मेति देवः समादिशति।अनेन कनकवर्मणि अवमानसूचनाच्छलनं नामाङ्गम् ।
१८-१९
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #187
--------------------------------------------------------------------------
________________
१३८ नजराजयशोभूषणम् ।
[विलास.६ अवमानादिकरणं कार्यार्थ छलनं विदुः । इति। विजयसेनः-अये कुमुबन्धुरनुदित एव । केन प्रबोधितो देवः । कचकी
चन्द्रोदयोदेलपयोधिवीचिरिञ्छोलिकाजृम्भितसोदरेण ।
कोलाहलेनैव वरूथिनीनां प्रभुः प्रबुद्धोऽजनिसम्भ्रमेण ॥ विजयसेनः-भवतु का समयः । कञ्चकी-अधिमज्जनगेहम्
विरचितधेनुसपर्यः कृतमञ्जुलमजनो महीरमणः ।
अगरूपरिमलसारैरलकानधिवासयन् वसति । विजयसेनः तर्हि बहिरलिन्द एव समयं प्रतिपालयेयम् । [इति तथा करोति]
कञ्चुकी-पुरुषौ, प्रगृह्यतामयं कनकवर्मा अहमप्युदन्तमपि देवाय निवेदयामि । [इति निष्कान्तः ]
पुरुषौ--[तं परिवेष्टय] अरे राअइदो काराघरअमग्गो। [इति दर्शयतः] कनकवर्मा-[सविषादं स्वगतम् ] लज्जितोऽस्मिराजसम्बोधनात् ।
पित्रा शूरेणार्जितां राज्यलक्ष्मी
बिभ्रन् मोरध्यादाप्तवर्गविरुद्ध्यन् । यस्यालम्बादीदृशश्रीरभूवं
श्लाघ्यः सोऽयं राजभावो ममैव ॥ अत्र पित्रा शूरेणेत्यनेन गुरुकीर्तनात् प्रसङ्गः । गुरूणां कीर्तनं यत्तु स प्रसङ्ग इतीरितः। पुरुषयोरेकः--
अरे राअ घरणीए अपरिइअपदविण्णासो विअ कुडिलं कुडिलं चरेसि । तुरियमायच्छेहि । अण्णहा उण कोपो भवे अम्हाणं ।
अनेन कारागृहप्रवेशानुकूलस्वनैपुण्यरूपगुणस्याविष्करणाद्विचलनं नामाङ्गम् ।
आविष्कारो विचलनं प्रकृते स्वगुणस्य तु। ( छा) अरे राजन् , इतः कारागृहमार्गः ।
(छा) अरे राजन्, धरण्यामपरिचितपदविन्यास इव कुटिलं कुटिलं चरसि । त्वरितमागच्छ । अन्यथा पुनः कोपो भवत्यावयोः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #188
--------------------------------------------------------------------------
________________
विलास.६] नाटकप्रकरणम् ।
१३९ अन्यः-अळं णिकरुणत्तणेण। धरणीए अपरिअपदविण्णासो एव्व । पेक्ख से महाभाअत्तणं संखचक्ककलसकुलिसजलअडजप्पमुहमहाभाअरेखाचिण्णाइं सूअअंदि चलणाई एव्व ।
अन्यः-अये तुम एव्व करुणामिऊ । अहं उण ईरिसपापकारी [इति पुरुषं कुटिलं पश्यति ।
इतरः-[सकोपम् ] अरे, महाराअकटकस्स तुमं विअ अहं वि भाअणं एव्व । ता कुदो ते गव्यो। [इति पुरुषं प्रति कुप्यति ]
अनेन ससंरम्भान्योन्यवचनेन विरोधनं सूच्यते । अन्योन्यरूपसन्बन्धाद्वचनं स्याद्विरोधनम् ।
अन्यः-[विहस्य ] मा कुप्प मा कुप्प । णिकरुणत्तणं अळंकारो कजणिजुत्ताणं राअपरिअणाणं । [कनकवर्माणं प्रति] इदो कारघरअं पवेसेहि । [ कनकवर्मा तथेति निष्कान्तः ]
पुरुषौ-अम्हे वि णं वुत्तंतं चंदसालागदस्स रण्णो णिवेदइस्सम्ह । [इति निष्क्रान्तौ]
[ततः प्रविशति चन्द्रशालाधिगतो राजा] राजा-[सानुस्मरणम् ]]
तामेव विस्तृ(स्मृ?)तनिमेषविलोलभावं
किञ्चित्कपोलतलविम्बितमन्दहासम् । भूयो विवृत्तवदनं च विलोकमाना
मद्यापि हन्त हृद्यं तनुते पुरस्तात् ॥ आः किं करोमि।
कर्पूरद्रववैखरी श्रवणयोर्वाण्या मरन्दस्रुति
बाह्वोर्बालमृणालदाम च किमप्यानन्दधारां हृदि । (छा) अलं निष्करुणत्वेन, धरण्यामपरिचितपदविन्यास एव, पश्यास्य महाभागत्वम् , शङ्ख चक्रकुलिश जलज ध्वजप्रमुख महाभागेरेखा चिह्न सूचयतश्चरणे एव ।
(छा) अये त्वमेव करुणामृदुः । अहं पुनरीदृशपापकारी । (छा) अरे महाराजकटाक्षस्य त्वमिव अहमपि भाजनपात्रः । तत् कुतस्ते गर्वः । (छा ) मा कुप्य मा कुप्य । निष्करुणत्वं खलु अलङ्कारः कार्यनियुक्तानां राजपरिजनानाम् । (छा) इतः कारागृहं प्रविश । (छा) आवामप्येतद्वृत्तान्तं चन्द्रशालागताय राज्ञे निवेदयावः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #189
--------------------------------------------------------------------------
________________
नजराजयशोभूषणम् ।
[विलास. ६ तामङ्गे नवचन्द्रिका नयनयोः प्रायः सुधासारिणी
धातुनूतनसृष्टिमश्रुतचरीमालोकयिष्ये कदा । अहो दशाविपर्ययो ममेदानीम् । __ लीलोद्यानं बन्धनागारमिन्दुः साक्षाद्विन्दुः कालकूटानलस्य ।
वज्राघाता मारुता धूतचूताः किंबहुना
- सर्व क्रूरं मत्प्रियां तां विनैव ॥ तत्केनेदानी समयं यापयामि
मृगयां चरामि नहि वीरसेनतो
दिनयुग्ममेव ननु याचिता हि सा । अधुनाऽपि सैव यदि मत्कृता स्वयं नगरं समग्रमपि शङ्कितं भवेत् ॥
[प्रविश्य कञ्चुकी] देवपाददर्शनाय पुरुषेण सह बहिरलिन्दमध्यास्ते कुशलमतिरमात्यः ।
[राजा नयनाञ्चलैरनुमनुते । कञ्चुकी निष्कान्तः प्रविश्य पुरुषेण कुशलमतिः ] अहो यथाविधिनियुक्तचतुरुपायमहिताया वदान्यता नीतिकल्पलतायाः।
यत्प्रेषितं केरलभूमिपालं
जेतुं मया किञ्चन दण्डचक्रम् । श्रुत्वा.तदन्ये पुनरन्तसीमा
पार्श्वस्थिताः सन्धिमिहार्थयन्ते ॥ अत एव हि
नागाः शतं केनचिदुत्तमाश्वाः
सहस्रमन्येन तथा शताङ्गाः । भीतेन केनाप्ययुतंविभोनः
__ सम्प्रेषिताः स्वस्वहितेच्छयैव ॥ भवतु वेद्यं विभवे निवेदयामि । [राजानमुपसृत्य] विजयतां देवः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #190
--------------------------------------------------------------------------
________________
विलास. ६ नाटकप्रकरणम् ।
१४१ पुरुषः--(भुवं ललाटं हृदयं च स्पृशन् त्रिःप्रणमति) राजा-[तमपाङ्गेन विलोकयन्नमात्यं प्रति ] अपि प्रजाः प्रमोदन्ते । अमात्यः
एतै(पुत्रै? )गोभिः पूरितागारगोष्ठा
भुञ्जानाश्च स्वर्गभोगानिहैव। त(त्व ? )त्सौभाग्यान्यालिखन्तः पठन्तो
मा नन्दन्त्युत्सवैरेव नित्यैः ॥ राजा-प्रस्तूयतां प्रकृतम् । अमात्यः--[पुरुषं प्रति ] स्वनियोग कथयित्वा निर्गम्यताम् ।
पुरुषः-[तथेति] दिनचर्याधिकारः कलाधरो विज्ञापयति । श्वेताचलदुर्गस्थेनाधिकारिणा मृगयामटता कश्चन निधिलब्धः । किश्च । कुन्तलदेशाधिपरत्नाकरस्य वन्धुजनः स्वर्णाम्बिकासेवागतस्ततः प्रातर्निवृत्तश्च । किञ्च । कावेरीसिन्धुसङ्गमे किश्चिन्नवरत्नपूर्ण चण्डमारुतवेगनुन्नं द्वीपान्तरादागतं किमपि यानपात्रम् ।
[इति वाचयित्वा प्रणम्य निष्क्रान्तः] राजा-[ससम्भ्रमं स्वगतम् ]
अपि स्वदेशं सरसीरहाक्षी
कथं प्रयाता प्रकटानुरागा। विहाय मामङ्गजतापतप्तं
यद्वा स्वतन्त्रा गुरुभिने कन्याः॥ अमात्यः-देव, कुन्तलदेशाधिपतिना रत्नाकरेण किमपि कल्याणपत्रमभिप्रेषितम्। राजा-[स्वगतम्]
पत्रं तदेत्तरलेक्षणायाः
पाणिग्रहं कस्य वदेदिदानीम् । यद्वा विशङ्काभिरलं ममैव
__यतः प्रसीदत्यधिकं मनो मे ॥ अत्र ममैवेत्यनेन भाविनः श्रेयसः स्वकीयत्वेन सिद्धवत्कथनात् प्ररोचना।
सिद्धवद्धाविनो यस्य सूचना स्यात् प्ररोचना।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #191
--------------------------------------------------------------------------
________________
१४२
नञ्जराजयशोभूषणम् ।
[ प्रकाशम् ] भवतु वाच्यतां तावत् । [ अमात्यः पत्रं वाचयति ] लक्ष्मीः स्वैरं यस्य गेहे प्रसन्ना शक्तिः शम्भोर्यस्य चाजन्मसिडा ।
शौर्योदार्यख्यातिलावण्यधैर्येविश्वोल्लासो राजते नञ्जभूपः ॥ तस्याद्य निःसमलसद्गुणगणविस्मापित त्रिलोकस्य । रत्नाकरेण राज्ञा प्रहिता शुभपत्रिका भवतः ॥ कथनीयं तु
[ विलास. ६
स्वर्णाम्बिकास्वमनियोगभूम्ना स्वयंवरं सम्प्रति कन्यकायाः । प्रस्तावयन् सर्वदिगन्तरेभ्यो विभून् समाकारितवान् क्षितीन्द्रान् ॥ तदिदानीं भवताऽपि मदभिलषितं सफलीकरणीयमिति । राजा - [ सविस्मयं स्वगतम् ]
क्व कुन्तलाः कैष ककुन्महीभृत् काहं क कन्या क नु वाऽऽवयोश्च । स्नेहप्रकारः क्व च वाऽम्बिकायाः स्वने नियोगो नियतिर्विचित्रा ॥ अनेन वृत्तान्तानां कार्याणां सङ्ग्रहसूचनादादानं नामाङ्गम् । कार्याणां सङ्ग्रहो यत्र तदादानं प्रचक्षते ।
[ प्रकाशम् ] भवतु । आगम्यत इति विलिख्यताम् । अमात्यः - तथा [ इति निष्क्रान्तः ] राजा - कः कोऽत्र भोः ।
[ प्रविश्य कञ्चुकी ] देव, कारागृहप्रवेशितकनकवर्मा विजयसेनो बहिरास्ते । राजा - विलम्बः क इव ।
कञ्चुकी – [ निष्क्रम्य तेन सह प्रविश्य ] देव, विजयसेनः प्रणमति । राजा - अरे, विमृश्यतां कियन्तः काण्यां (रायां ? ) निवसन्तीति । विजयसेन: - [ तथेति निष्क्रम्य । पुनः प्रविश्य ]
अङ्गो वङ्गो मालवः कोङ्कणेन्द्रो गौडो म्लेच्छो घूर्जर : केरलश्च । अष्टावेते वासमातन्वतेऽस्मिन् भूमीपाला बन्धनागारमध्ये ॥ राजा - शुभप्रशस्तिमिमामभिप्रकाश्य यथाविधि सम्भाव्य बन्धनतस्ते
विमुच्यन्ताम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #192
--------------------------------------------------------------------------
________________
विलास. ६] नाटकप्रकरणम्।
१४३ अनेन तेषु विरोधशमनाच्छक्तिर्नामाङ्गम् ।
विरोधशमनंयत्तुशक्तिमाहुर्मनीषिणः ।
_ [विजयसेनस्तथेति निष्क्रान्तः ] राजा-[ चन्द्रशालागवाक्षेण दृशमर्पयन् ] अये कुमुद्गन्ध, कोऽयं कलकलः।
कञ्चुकी-देव, अद्य भृगुवासर इति भगवती चूडेश्वरचिरन्तनसुकृतपरिपाकं मरकताम्बां सेवितुं पौराणामसौ कलकलः ।
राजा-अहो, अनेकसुकृतलभ्यं हि भृगुवासरे भवानीसेवनं नाम । तद्वयमपि विश्वमातरं प्रणम्यागमिष्यामः । तनिर्दिश्यतां सरणिः ।
कञ्चुकी-[तथेति] इत इतश्चम्पकगिरिः ।
राजा-[तदधिरोहणमभिनीय देवालयगर्भप्रवेशं नाटयन ईश्वरं प्रति कृताञ्जलिः]
जय जय चन्द्रवतंस प्रणतजनत्राणचण दयाजलधे। जय निगमतुर (तरु ?)ग चम्पकगिरिचूडाकर जय गुणाधार ॥ [इति प्रणम्य, अम्बां प्रति कृताञ्जलिः]
जय जय जगदम्ब बिम्बारुणच्छायदेहप्रभागुम्भमजत्रिलोके विलोकेन कन्दर्पसञ्जीवने, यौवनेनान्वहं नूतनेनेन्द्रमातङ्गकुम्भस्थलोज्जृम्भिवक्षोजनिभिण्णवेणीलताबन्धरत्नस्फुरत्कञ्चुकीबन्धनेनानिशं भूषिते, निगमशिखरकल्पवल्लीप्रवालप्रमादायिपादाम्बुजन्यासनिष्यन्दिलाक्षारसासारमुद्राप्रणामात्त. संरम्भजंभारिमुख्यामरश्रेणिनीरन्ध्रितप्रान्तकल्पावलीवेल्लितक्षीरवाराशिमध्योल्लसन्नीपमूलस्थिते, क्लप्तविश्वस्थिते, द्वियुगदलसरोरुहान्तःसमुद्यत्प्रभानाथरूपानुकारे, पुरारेवपुःसव्यसीमाविहारे, कराराविकीरे, मुरारेरपि स्वान्तसम्भा. विते, देवि ते पादपड़ेरुहं देहिमे मानसेवाऽनभिज्ञस्य वत्सस्य वात्सल्यसाराकृते, सकलनिगमसारभूते, भवानि त्वमेवासि, शम्भुस्त्वमेवासि, शौरिस्त्वमेवासि, धाता त्वमेवासि, माता च विश्वस्य, तत्त्वां विना ध्येयमन्यं न मन्ये, किमन्येन मे प्रार्थनेनाम्ब हेरम्बषड्वक्त्रयोर्या दया सा मयि स्थीयतां देवि तुभ्यं नमः [इति प्रणाममभिनीय गिरेरवतरणं नाटयन् ] अये कुमुदगन्ध
प्रणतत्राणदीक्षाया मम मातुः प्रसादतः । मनोरथस्तु निर्विघ्नो भविष्यति न संशयः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #193
--------------------------------------------------------------------------
________________
१४४
नजराजयशोभूषणम्।
[विलास. ६ अनेन कार्यनिश्चयकथनानियताप्तिामार्थस्थितिः ।
अपायाभावतः कार्यनिश्चयो नियताप्तिका । तद्भवतु।मत्प्रिययासंविभक्तशुभसन्तोषो भवेयम्।तनिर्दिश्यतांसरणिः। कञ्चुकी-इत इतः। अत्र कनकवर्मकथाप्रकृताव्यापित्वात् प्रकरी नामार्थस्थितिः ।
प्रकरी प्रकृतावा(व्या?)तां कथामाहुर्मनीषिणः । तदेवं नियताप्तिप्रकोः सन्धिः साङ्गो मुखसन्धिः ।
[इति निष्कान्ताः सर्वे ]
इति चन्द्राकलाकल्याणे चतुर्थोकः । अथेदानीं निर्वहसन्धिः । तत्रादौ खण्डचूलिकां प्रस्तौति ।
[नेपथ्ये ] [ आकाशयानेन गन्धर्वयोगिनी ]
अहं किल पूर्वेयुःसायममृतांशुमौलिमभिवन्दितुमखिलसुरवन्दितचरणारविन्दमहाराजमहेन्द्रप्रियसखस्य स्वामिनो गन्धर्वचक्रवर्तिनो विश्वावसोः प्रियकलत्रस्य किन्नरकण्ठ्याः सङ्गीतसतीर्थ्या स्वरमञ्जरी तदनुमता कुबेरशैलं गता । निवृत्ता च पुनरिदानी तटिनीमुपसरामि । (दिशो विलोक्य) किमिदानीम् ।
निष्पन्दविस्तृतपतत्रकमन्तरन्त
(नाङ्गलि प्रचलितैनवराजहंसैः। आयोजितैर्मणिविमानगणैरिदानी ___कस्मान्महीमवतरन्ति सुपर्वकन्याः ॥ भवतु । अभ्यर्णमागतां विमानचारिणी पृच्छामि । (किश्चिद्गत्वा ) आः साक्षादित एवाभिवर्तते भगवत्यरुन्धती।
(ततः प्रविशति यथोक्ताऽरुन्धती)
नेपथ्य एव दमस्वसुर्यः प्रथमं प्रवृत्तः स्वयंवरो यस्त्वथ याज्ञसेन्याः । ततोऽपि नेत्रप्रियकृन्ममासीन्महोत्सवो हन्त चिराय दृष्टः ॥ तदिदानीमेतावतः समयस्य भगवान्वसिष्टः पुनरभ्यागतातिथ्यकरणाय मामेव प्रतिपालयति । तत्सत्वरं गमिष्यामि । (इति परिकामति)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #194
--------------------------------------------------------------------------
________________
विलास. ६]
नाटकप्रकरणम् ।
(गन्धर्वयोगिनी उपमृत्य ) अम्ब,
तेजोभिस्तटितां पुत्रं रुन्धतीमप्यरुन्धतीम् । सरस्वतीस्नुषामेषा सेवते स्वरमञ्जरी ॥
[इति प्रणमति] अरुन्धती-अयि गन्धर्वयोगिनि
योऽसाववाङ्मुखहृदम्बुजकोशकोटि- सूक्ष्माध्वभागवलदग्निशिखान्तरस्थः । ज्योतिर्मयो गुरुरनन्तगुणः परात्मा
श्रेयः स ते वितनुतां धुरि भासतां च ॥ गन्धर्वयोगिनी-आर्ये, कुत आगम्यते ।
अरुन्धती आहूताऽस्मि किल प्रातरहममरराजपुरन्ध्या शचीदेव्याआर्ये महीतले कुन्तलराजेन प्रक्रम्यमाणं स्वकन्यास्वयंवरणमहोत्सवं भवत्या सह विलोकितुमिच्छामीति, दृष्टोत्सवा च पुनर्निवृत्ता।
गन्धर्वयोगिनी-(स्वगतम्) ज्ञातं तदर्थमेवावतीर्णानि महीतले दिव्यविमानानि । (प्रकाशम्) आयें किं वृत्तं तत्र ।
अरुन्धती-अयि बहुवक्तव्यतया समयोऽतिवर्तते । श्रूयतां सङ्ग्रहेण । गन्धर्वयोगिनी-अवहिताऽस्मि । अरुन्धती
नानादेशनृपालकास्त्रिभुवनप्रख्यातदोर्विक्रमा ___ गेहे कुन्तलभूपतेः समुदिता लावण्यपुञा इव । येषामाभरणश्रियैव गगने मेघप्रसक्तिं विना
दिक्चक्रे तटितो नवामृतमयी वृष्टिश्च संजज्ञिरे । गन्धर्वयोगिनी-ततस्ततः । अरुन्धती
अम्बां विभाव्य कुलदैवतमिष्टसिद्धयै __नत्वा शची तद्नु कुन्तलराजकन्या। तेषां ततिष्वपि गता दयितं वरीतुं माकन्दपङ्किषु यथा मधुमासलक्ष्मीः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #195
--------------------------------------------------------------------------
________________
१४६
नजराजयशोभूषणम् ।
[विलास. ६ किच-ज्योत्स्नेव कैरववनेषु सरोजराजि
वामत्तहंसतरुणीव घनब्रजेषु । विद्युल्लतेव नृपपतिषु सा चरन्ती
चान्द्री कलेव भुवि चन्द्रकला व्यलासीत् ॥ अनेन चन्द्रकलाप्रातिरूपकार्यानुगुण्येनानुभूतस्य स्वयंवररूपवस्तुनः प्रख्यापनान्निर्णयो नाम निर्वहणसन्धेरङ्गम् ।।
निर्णयः स्वानुभूतार्थप्रख्यापनमुदीर्यते । गन्धर्वयोगिनी-अथ किं वृत्तम् । अरुन्धती-किमन्यत । 'यस्मिन् भवेयुरमराजदृशां वचोभिः
श्लाघाः शतं सुमनसोऽपि करैर्विकीर्णाः । येनैव सर्वजगतां नयनोत्सवोऽभूत्
तादृक स्वयंवरणकौतुकमाविरासीत् ॥ गन्धर्वयोगिनी-कस्य पुनर्महाभागजन्मनः समुदश्चितं भागधेयेन । अनेन स्वयंवररूपकार्यस्य प्रकृतानुगुण्येनान्वेषणाविरोधो नामाङ्गम् । कार्यस्यान्वेषणं यत्स्याद्विरोधः स उदाहृतः । अरुन्धती-तस्य नाम
यस्मै प्रसीदति निरन्तरमिन्दुमौलिः
ज्योतिर्मयः प्रथममेव पतिंवरायाः । यस्यापि सस्मितविलोकनपाणिप्रम
स्पर्शादिभिः स्वयमभूदनुरागयोगः । अनेन मुखसन्ध्यादिसन्धिचतुष्टयकथितानां कुलदेवतारूपज्योतिर्मयदेवस्वमप्रसादकन्यकाविलोकनस्पर्शनाद्यर्थानां सूचनान्निर्वहणसन्धिः ।
बीजवन्तो मुखाद्यर्था विप्रकीर्णा यथातथम् । एकार्यमुपनीयन्ते यत्र निर्वहणं मतम् ॥
गन्धर्वयोगिनी-तर्हि फलितमचिरादेवाभिनवयाः कुलदेवतायाः ज्योतिमेयदेवस्य तयैव स्वमप्रसादकल्पलतया ततस्ततः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #196
--------------------------------------------------------------------------
________________
नाटकप्रकरणम्।
विलास. ६
१४७ अनेन प्रकृतकार्यहेतुस्वप्नप्रसादवस्तुन उपक्षेपणात सन्धिर्नामाङ्गम् ।
बीजस्योपगमो यस्तु स सन्धिः कथ्यते बुधैः । अरुन्धती-अनन्तरमभवदम्बरचरनितम्बिनीनिकुरुम्बे कोऽपिकलकलः। गन्धर्वयोगिनी-कथमिव । अरुन्धतीप्रथमं विनिद्रनयनाब्जदामभिःसुदृशा वृतोऽजनि य एव वल्लभः । अवृणोन्मधूककुसुमस्रजा पुनः सुतनुस्तमेव ननु ननभूपतिम् ॥ अनेन प्रथमलब्धस्यार्थस्य पुनर्वर्णनेव स्थिरीकरणास्थितिर्नामाङ्गम् ।
लब्धस्य वस्तुनो यत्तु सा स्थिरीकरणं स्थितिः। गन्धर्वयोगिनी-अहो, अनुरूपवरसङ्घनचातुरी कुलदेवतायाः स्वर्णाम्बिकायाः। अरुन्धती-युक्तमुक्तम् । अत एवदिष्ट्या कुन्तलभूमिपालसदने जातैव लक्ष्मीः स्वयं
दिष्ट्याऽस्या वरसङ्गहे कुतुकिनी गङ्गाधरस्याङ्गना। दिष्ट्या नाविभुं विलाससदनं कन्या वृणोति स्म सा
दिष्ट्याऽद्यैव महोत्सवस्तु भवतीत्यानन्दसान्द्रं जगत् ॥ अनेनाद्भुतावेशसूचनदुपगृहनं नामाङ्गम् ।
अद्भुतार्थस्य सम्प्राप्तिरुपगृहनमुच्यते । गन्धर्वयोगिनी-समुचित एवानन्दः सर्वजगताम् । तादृशो महापुरुषो वरः कन्यकानामन्यथा कथं सम्भवेत् । पश्य । क गाम्भीर्य तादृक् क नु स विनयोऽनन्यसुलभः
क वा भक्तिस्तावत्यनितरसमा चन्द्रमकुटे । कसा लावण्यश्रीर्मदनमहिता किं नु बहुना
क चान्ये भूपाला नरपतिसभापूरणफलाः ॥ अनेन चन्द्रकलालाभानुगुण्येन प्राप्तकार्यस्य स्वयंवरस्यानुमोदनादाभाषणम् नामाङ्गम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #197
--------------------------------------------------------------------------
________________
१४८ नजराजयशोभूषणम् ।
[विलास. ६ आभाषणमुपन्यस्तं प्राप्तकार्यानुमोदनम् । अरुन्धती-अत एव तस्य कळलेकुलजलधिकल्पतरोर्वीरराजसुकृतपरि. पाकस्य परस्य विभोः समक्षमेव परस्परमपवार्य दूयमानमनसां महीभृतामित्थमुदलसन्नालापाः।
गन्धर्वयोगिनी-कथमिव । अरुन्धती
धिक् त्वा पुमानिति मुधा भ्रमदन्तरङ्गः
कन्याशया कथमिहागतवान्विलनः । भ्रातर्यथा त्वमहमागतवांस्तथैव
प्रायः प्रकाशयति को नु जनः स्वदोषान् ॥ अनेन-अन्योन्यगर्हणं यत्तत्परिभाषणमुच्यते ।
इत्युक्तलक्षणं परिभाषणं नामाङ्गं सूच्यते । गन्धर्वयोगिनी-भवतु यथातथावा । किं निवृत्ता विबुधराज्ञी ।
अरुन्धती-नहि नहि । श्वो मौतिक पुरोगमविहिते त्रिभुवनक्षेमकरे वर्द्धमानहिमकरावलम्बिनि प्रातरेव दिवसे लग्ने महिते करिष्यमाणं तयोः पाणिग्रहणमहोत्सवमपि विलोक्य पूजिता पुनरागमिष्यति।
अनेन नायिकाप्राप्तिरूपकार्यस्यानुगुण्येन पाणिग्रहणरूपार्थस्यारम्भसूचनाद्रथनं नामाङ्गम् ।
___ अर्थस्यारम्भणं यत्तद्रथनं परिकीयते।
गन्धर्वयोगिनी-तर्हि तत्समक्षमेव महोत्सवदर्शनसुखमनुभवितुं महीतलमवतरामि । (इति तथाकरोति)
अरुन्धती-अहमपि श्वः प्रातराचरिताग्निहोत्रविधिनैव भगवता वसिठेन सह प्रजविना विमानेनैवामुमागत्य मत्पूजासमयं प्रतिपालयिष्यामि । (इति निष्कान्ता) : गन्धर्वयोगिनी-कथमवतीर्णमेव मया कुन्तलराजनगरम् । यत्रसौवर्णशृङ्गचरचारुकपोतकौघचविखण्डितघनाघनगर्भकोणः।
सूक्ष्मैरियंजलकणैः कृतनीरयन्त्राहावली वितनुते कुतकं ममाक्ष्णोः यत:
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #198
--------------------------------------------------------------------------
________________
१४९
विलास. ६]
नाटकप्रकरणम् । तुर्यकोटिपरिणद्धकौतुकाः (१) कन्यकां प्रतिगृहं पुराङ्गनाः।
प्रापयन्ति नवरत्नभूषणैर्भूषयन्ति रचयन्ति चाशिषः ॥ अनेन नायिकापरिणयस्येष्टत्वसूचनापूर्वभावो नामाङ्गम् ।
इष्टार्थदर्शनं यत्तु पूर्वभावः स कीर्तितः । महोत्सवेनाप्यनतिचिरं वर्तमानेन भवितव्यम् । यतःबद्धयन्ते परितोऽपि तोरणगणा रत्नावलीनिर्मिताः
कीर्यन्ते प्रतिवीथि लाजनिकरैः साकं प्रसूनानि च । नह्यन्ते कदलीद्रुमाः प्रतिगृहस्तम्भं वितानानि च
स्त्यायन्ते प्रतिकायमानपटलं पौरैनितान्तादरैः ॥ आः कोऽयमिदानी कनकबिन्दुचित्रिताम्बरकुथः कुञ्जरः केनचिदाधोरणेन परस्य विभोः शिविरमनुनीयते ।
(विचिन्त्य ) स्मृतं स्मृतम् ।। सुवर्णपर्यवहो विलोलद्घण्टानिबद्धोभयपार्श्वभागः। शृङ्गारितोत्तुगतनुर्हि सोऽयं मार्तण्डनामा वरवारणेन्द्रः ॥
तत्तयामि महाराजः कळुलेपुरजलधिचन्द्रो नञ्जमहीन्द्रो रथ्यायां निर्गमिष्यतीति । दृष्टं च मया प्रणिधानेन परोऽपि महाराजः संप्रति पुरोधसा सचिवेन यथोचितपरिजनेन च परिवृतः क्रियमाणकौतुकमङ्गलः शिबिरमधिवसतीति । तद्भवतु । अग्रवर्तिनीमस्मत्स्वामिनीमुपसरामि ।
(इति निष्क्रान्ता) रङ्गनेपथ्यसंस्थायी पात्रसंलापविस्तरैः। आदौ केवलमङ्कस्य कल्पिता खण्डचूलिका ॥
(ततः प्रविशति यथानिर्दिष्टो राजा) पुरोधाःनृपकन्यकापरिणयात्तकौतुकं समुदीक्ष्य नक्षनरपालशेखरम् । धरणीसुताकरपरिग्रहोत्सुकं रघुनन्दनं स्मरति सर्वतो जनः ॥ राजा-(सानन्दम्)
राजानः कति वा न सन्ति धरणीरक्षाधुरीणब्रताः तेषामन्यतमोऽहमस्म्यपि मया सञ्चिन्त्यसे वा न वा।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #199
--------------------------------------------------------------------------
________________
१५०
नञ्जराजयशोभूषणम् ।
वात्सल्यं कथमीदृशं तव मयि ज्योतिर्मयेशोदितं यद्यत्नादभिकाङ्गतो गजमुखः षाण्मातुरश्चान्वहम् ॥ पुरोधाः - विनयः खलु भूषणं भवादृशानाम् । परमार्थतः पुनर्भवान्न नरपतिसाधारणः । किन्तु सक्षादेव श्रीपतेरवतारः । किञ्च । ककुलेन्नृपति कुलजतिमात्रस्यापि संरक्षणं नाम किमपि दैनंदिनत्रतं कुलदेवताया ज्योतिर्मयेशस्य, किं पुनर्निजैकशरणस्य भवतः ।
[ विलास. ६
अमात्यः - सत्यमुक्तं श्रीपतेरवतारः शिवैकशरणो देव इति । सत्स्वप्यनेकेषु राजसु भगवांश्चन्द्रचूडो धवलकमलमालिकाव्याजेन साक्षादिन्दिरांशावतारां कन्यामर्पितवान् ।
पुरोधाः - यदत्र दामनि यवाङ्करदर्शनमतो मन्ये न केवलं कन्याम् । किन्त्वचिरेण भविष्यन्तं कमपि पुत्रश्च ।
अमात्यः – इदमेवाशास्यमखिलजगताम् । तथाहिआज्ञा चेदखिलावनीपमकुटीकोटिप्रियं भावुका राज्यश्रीयदि निर्जराधिपतिनाऽप्यभ्यर्थनीया सदा । तत्तादृग्गुणभूषणस्य जयिनो नञ्जप्रभोः सन्ततेवृडिप्रार्थनतः किमन्यदखिलैराशासनीयं जनैः ॥ पुरोधाः - भवतु तथैव। अमोघनिर्गमाः खलु द्विजाशिषः । राजा -- ( साशंसम् ) शिरसि विभूषिता महीसुराशिषः । ( नेपथ्ये ) कुतुकाय देवस्य भवतु भास्वदभ्युदयः । अद्य खलुवेगेन प्रतिसद्म निष्कुटमहीनिद्रायिताः पद्मिनीस्त्वत्पाणिग्रहणोत्सवं कथयितुं नूनं करैर्बोधयन् । मीलत्पङ्कजबन्धनालयगतानिन्दीवरान्मोचय
नुद्यद्विदुमपल्लवच्छविरसावभ्युज्जिहीते रविः ॥ ( प्रविश्य वेत्रमाघट्टयन् कञ्चुकी) देव, देवी विज्ञापयति । समागतो महोत्सवसमयस्त्वर्यतामिति ।
राजा - यदाह मम हृदयं देवी । ( अमात्यं प्रति ) तदानीयतां प्रसाघनविधिः ।
अमात्यः- देव
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #200
--------------------------------------------------------------------------
________________
विलास. ६] नाटकप्रकरणम्।
१५१ बन्दीगृहोन्मुक्तनुपालवगैः सम्बन्धिराजेन च मङ्गलाय । सम्प्रेषितो भूषणराशिरास्ते कस्मिन् विभोरद्य मनः प्रमाणम् ॥ राजा-नृपतिभिर्यः प्रेषितःस समानीयताम्। अन्यः पुनरथ भविष्यति। सर्वे--अहो, परकीयगुणग्राहिता देवस्य । अमात्यः-(कञ्चुकिनं प्रति) रत्नभूषणभाजनपाणिः पुरुषः प्रवेश्यताम् ।
कञ्चुकी तथेति (निष्क्रान्तः) (प्रविश्य यथोक्तः पुरुषो राजानं यथाविधि भूषयित्वा निष्क्रान्तः)
__ (नेपथ्ये मङ्गलतूर्यघोषो द्विजाशिषश्च) राजा-सपरिवारः सत्वरं शिबिरादहिरागच्छति । परिजन:
एते विनम्रमकुटीमणिकान्तिपूर
लाक्षारसार्णवनिमजितराजमार्गाः। व्यालोलभूषणझणत्कृतिपूरिताशाः
स्वामिन्नमन्ति नरपालगणा भवन्तम् ॥ अमात्य:-अये कः कोऽत्र भोः । कुञ्जरः समानीयताम् ।
(प्रविश्य कुञ्जरेण सह पुरुषो राजानं प्रणमति) परिजन:-देव दृश्यताम् ।
कुम्भस्थले समधिरोप्य सृणिं शिताग्रं
शुण्डां प्रकामपृथुलां भृशमुन्नमय्य । आकुञ्चिताग्रपदमुद्गतबृंहितं च
स्वामिन् प्रणम्रयति कुञ्जरसार्वभौमः ॥ अमात्यः-सफलीक्रियतां सज्जोऽयं वारणराजः । अनेन पर्युपासनरूपः प्रसादो नामाङ्गं सूच्यते।
पर्युपासनमार्याणां प्रसाद इति गीयते इति । (राजा-तथेति गजारोहणं नाटयति) परिजनः-महाराज, अद्यहिसौधस्थाः कुसुमैः समं मृगदृशो वर्षन्ति लाजान बहून्
नृत्यन्त्यत्र समं च मद्दलघनध्वानेन वाराङ्गनाः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #201
--------------------------------------------------------------------------
________________
१५२ नजराजयशोभूषणम्।
[विलास. ६ पद्यैरत्र परिष्टुवन्ति महितैरानन्दिनो वन्दिनः
केचिच्छिल्पकृतस्तु यन्त्रनिवहैष्ठात्कारयन्ते दिशः ॥
(प्रविश्य पटाक्षेपेण मध्येमागं पुरुषः प्रणम्य) देव, कावेरीसिन्धुसङ्गमे द्वीपान्तराचण्डानिलानीतं किमपि रत्नपूर्ण यानपात्रं श्वेताचलदुर्गसमीपदृष्टो निधिश्चेत्युभयमपि देवस्य महोत्सव इति तदधिकारिभ्यां प्रेषितं वर्तते।
पुरोधा:-देवताया लक्ष्म्या अवतारायाः कन्यकायाः परिगृहसमये समागत एव निधिः।
(इति प्रशंसति) राजा-(अमात्यं प्रति) तदुभयमपि विभज्य दीयतामुत्सवसमयसमुदितेभ्यो द्विजेभ्यः।
अमात्यः-यदादिशति महराजः (इति निष्क्रान्तः)
परिजन:-अयं पुनः सम्बन्धिराजो रत्नाकरो देवं प्रत्युद्गच्छति (प्रविश्य सानन्दं रत्नाकरः)
चिरन्तना ये मम वंशवृद्धास्तपोविशेषैः परिचेरुरम्बाम् । तेषां फलं सम्प्रति जातमास्ते सम्बन्धरूपं शशिनः कुलेन ॥
तदिदानी जामातरं राजानं कन्यान्तःपुरमधिनीय प्रकृतं साधयामि । (परिक्रम्य राजानमुपसृत्य ) इयं कन्याभिरलङ्कतस्यान्तःपुरस्य सरणिः ।
राजा-(गजादवतीर्य सपरिवारः कन्यान्तःपुरप्रवेशं नाऽयति) रत्नाकरः--महाराज, इयमियं कल्याणवेदिका परिष्क्रियताम् ।
राजा (तथाकुर्वन् पुरोधसं परिजनं च यथोचितमुपवेष्टुमनुमनुते । सर्वे यथोचितमुपविशन्ति)
रत्नाकरः-भोः कञ्चुकिन् , कन्या समानीयताम् । कञ्चुकी--तथेति (निष्क्रम्य कन्यया सह पुनःप्रविशति ) पुरोधा:--रत्नाकर, समयोऽयं महोत्सवस्य । रत्ना सजोऽस्मि (इति कन्यामङ्कतटे कुर्वन् )
कळले पुरवाराशिपूर्णेन्दो नञ्जभूपते । प्रतीच्छ कन्यकामेनां कल्याणगुणशालिनीम् ॥
(इति तस्याः करं राज्ञो वरस्य करे अर्पयति) राजा--(स्वगतम् ) लब्धमनोरथोऽस्मि ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #202
--------------------------------------------------------------------------
________________
विलास. ६]
नाटकप्रकरणम् ।
१५३
पुरोधाः (लाजहोमादिकं यथावत्कारयति) कन्या-(स्वगतम् )
चंदो अजव्व हिमंसू सुरहिअ अजव्व महुमासो। अजव्य कुसुमधणुहो महणो मह णाहहत्थलग्गाए । अनेन आर्तेरुपशमकथनात् समयो नामाङ्गम् ।
आतैरुपशमोः यः स्यात् समयः परिकीर्तितः । रत्नाकरः-(सानन्दं) राजन् । राजकुलतिलक दुःसाधां मे पूरयित्वा प्रतिज्ञां राज्ञां मध्ये जातकन्यामणीनाम् । श्लाघायोग्यं कुर्वतो मामिदानीं भूयः किं वा कल्पयामि प्रियं ते ॥
अनेन कार्यार्थस्योपसंहृतिकथनादुपसंहारो नामाङ्गम् ।
कार्यार्थस्योपसंहारो यस्तु सैवोपसंहतिः। अस्यैव समर्थफलसम्पत्तिसूचकत्वात् फलागमो नामार्थस्थितिः। समग्रफलसम्पत्तिः फलागम उदाहृतः । इति । राजा
ज्योतिर्मयेशदेवस्य सविशेषप्रसादतः। त्रिलोक्यमान्या लब्धेयमितोऽप्याशास्यमस्ति किम् ॥ अनेन वाञ्छितार्थप्राप्तिकथनादानन्दो नामाङ्गम् ।
वान्छितार्थस्य सम्प्राप्तिरानन्द इति गीयते । अस्यैव मुख्यार्थत्वात् कायं नामार्थस्थितिः ।
मुख्यार्थो यस्तु कथितः कार्य तदिति कीर्त्यते। तथाऽपीदमस्तु भरतवाक्यम्
वाणीयं भुवि वर्धतां बुधजनश्लाघ्या त्रिलोकीजुषां ..... .सौभाग्यैकनिकेतनश्च शशिनो वंशः सदा वर्धताम् ।
....: देवश्चन्द्रकलाधरश्च दयया निर्व्याजमाप्यायिती ... . . नित्यं नामहीमहेन्द्रहृदये वासं विधत्तां मुदा ॥ ...... ..
· अनेन शुभप्रशंसाकथनात् प्रशस्तिर्नामाङ्गम् ।
शुभप्रशंसनं सम्यक् प्रशस्तिरिति गीयते । (छा) चंद्रोऽद्यैव हिमांशुः सुरभिरद्यैव मधुमासः । अद्यैव कुसुमधनुः मदनो मम नाथहस्तलमायाः। २०-२१
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #203
--------------------------------------------------------------------------
________________
१५४ नजराजयशोभूषणम् ।
[विलास. ७ तदेवं फलागमकार्ययोः सन्धिः साङ्गो निर्वहणसन्धिः ।
रत्नाकरः-तदिदानीमा क्षतारोपणमाङ्गलिकनीराजनादिमहोत्सवानुभवाय कन्यया सह कनकसिंहासनमधितिष्ठतं भगवन्तं द्रष्टुमुत्कण्ठिताः स्मः।
कन्या-[स्वगतम् ] अणुमदं मे। राजा-परमम्
(इति निष्कान्ताः सर्वे पञ्चमोऽङ्कः)
इति चंद्रकलाकल्याणे इति श्रीपरमशिवावतारशिवरामदेशिकचरणारविन्दानुसन्धानमहिमसमासादितनिस्सहायदैनन्दिनप्रबन्धनिर्माणसाहसिकनिखिलविद्वज्जनलालनीयसरससाहितीसम्प्रदायप्रवर्तकनरसिंहकविरचितेनझराजयशोभूषणे
अलंकारशास्त्रे नाटकप्रकरणं नाम षष्ठोल्लासः॥
अथ सप्तमो विलासः।
करुणारसकल्लोलकलितापाङ्गवीक्षणम् ।
कन्दर्पजनकं धाम कल्याणानि करोतु नः॥ अथ काव्यमुख्यार्थभूतस्य रसस्य समवायवृत्त्या रसोपस्कारगुणनिरूपणानन्तरं संयोगवृत्त्या रसोपस्कारकालङ्कारनिरूपणं क्रियते । अलङ्कियतेऽनेनेति चारुत्वातिशयहेतुरलङ्कारः । तथोक्तं काव्यप्रकाशे
'उपस्कुर्वन्ति तं सन्तं योऽङ्गबारेण जातुचित् ।'
हारादिवदलकारास्तेऽनुप्रासोपमादयः॥ यथा करचरणाचवयषगलवलयनपुरादिभिस्तदलकृतितया प्रसिद्धरवयव्येवाग्लड्रियते तथैव शब्दार्थावयवगतैरनुप्रासोपमादिभिस्तदलङ्कारतया प्रसिटैरवयविभूतं काव्यमेनोपस्कियते । आश्रयाअयिभावेनालङ्कार्यालङ्कारकभावो लोकवत् काव्येऽपि सम्मान तथा चालकारः शब्दार्थोमयगतत्वेन विविधः। अर्थालङ्काराणां चातुर्विध्यम्-केचित प्रतीयमानवस्तवा, केचित् प्रतीय
(ग) ममतं मे।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #204
--------------------------------------------------------------------------
________________
विलास. ७] अलङ्कारप्रकरणम्।
१५५ मानौपम्याः, केचित् प्रतीयमानरसभावादयः, केचिदस्फुटप्रतीयमाना इति । समासोक्तिपर्यायोक्त्याक्षेपव्याजस्तुत्युपमेयोपमानानन्वयातिशयोक्तिपरिकराप्रस्तुतप्रशंसाऽनुक्तनिमित्तविशेषोक्तिषु प्रतीयमानं वस्तु काव्योपस्कारतामुपयाति। रूपकपरिणामसन्देहभ्रान्तिमदुल्लेखापह्नवोत्प्रेक्षास्मरणतुल्ययोगितादीपकप्रतिवस्तूपमादृष्टान्तसहोक्तिप्रतीपव्यतिरेकनिदर्शनाश्लेषेष्वौपम्यं गम्यते । रसवत्प्रेय ऊर्जस्विसमाहितभावोदयभावसन्धिभावशबलतासु रसभावादिय॑ज्यते । उपमाविनोक्तार्थान्तरन्यासविरोधविभावनोक्तगुणनिमित्तविशेषोक्तिविषमसमचित्राधिकान्योन्यकारणमालैकावलीव्याघातमालादीपककाव्यलिङ्गानुमानसारयथासङ्ख्यापत्तिपर्यायपरिवृत्तिपरिसङ्ख्याविकल्पसमुच्चयसमाधिप्रत्यनीकमतीपविशेषमीलनसामान्यसङ्गतितद्गुणातद्गुणव्याजोक्तिवक्रोक्तिस्वभावोक्तिभाविकोदात्तेषु सहृदयहृदयास्वादि स्फुटं प्रतीयमानं नास्ति । अत्रेत्थमलङ्कारकक्ष्याविभागः।
__ साधयं त्रिविधम् । भेदप्रधानमभेदप्रधानं भेदाभेदप्रधानं चेति । उपमानोपमेययोः स्वतो भिन्नत्वात् शाब्दमेतन्नावाप्तम् । रूपकपरिणामसन्देहभ्रान्तिमदुल्लेखापहवानामभेदप्रधानसाधर्म्यमूलता । उत्प्रेक्षातिशयोक्ती अध्यवसायमूले। विभावनाविशेषोक्तिविषमविचित्रासङ्गत्यन्योन्यव्याघातातद्गुणभाविकविशेषाणां विरोधमूलता । यथासङ्ख्यपरिसङ्ख्यार्थापत्तिविकल्पसमुच्चयानां वाक्यन्यायमूलता । पर्यायपरिवृत्तिप्रत्यनीकतद्गुणसमस्वभावोत्तयुदात्तविनो. क्तयो लोकव्यवहारमूलाः। काव्यलिङ्गानुमानार्थान्तरन्यासास्तर्कन्यायमूलाः । करणमालेकावलीमालादीपकसाराः शृङ्खलावैचित्र्यमूलाः । व्याजोक्तिवक्रोक्तिमीलनान्यपह्रवमूलानि । समासोक्तिपरिकरौ विशेषणवैचित्र्यमूलौ ।
अथालङ्काराणां परस्परवैलक्षण्यं निरूप्यते ।
आरोपगत्वेऽप्यारोप्यमाणगर्भस्य प्रकृतोपयोगानुपयोगाभ्यां परिणामरूपकयोर्भेदः। आरोपविषयस्यारोप्यमाणसंभवासंभवाभ्यामुल्लेखरूपकयोर्भेदः। भारोपविषयस्य सन्देहभ्रान्त्यपहवैः सन्देहभान्त्यपहवानां परस्परभेदः । साधयंमूलत्वेऽपितुल्ययोगितादीपकनिदर्शनाव्यतिरेकदृष्टान्तेभ्यःसाधर्म्यस्यवाच्यस्वादुपमानन्वयोपमेयोपमा भियन्ते । साधारणधर्मस्य वाच्यत्वगम्यत्वाभ्यामुपमेयोपमाप्रतिवस्तूपमयोर्मेदः । वस्तुप्रतिवस्तुबिम्बप्रतिविम्वभावाभ्यां प्रतिवस्तूपमादृष्टान्तयोर्भेदः । प्रस्तुतापस्तुलानां व्यस्तसमस्ताभ्यां तुल्पयो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #205
--------------------------------------------------------------------------
________________
१५६ नजराजयशोभूषणम् ।
[विलास.. गितादोपकयोर्भेदः उपमानस्य प्रसिद्धत्वाप्रसिद्धत्वाभ्यां उपमानोत्प्रेक्षयोभैदः । अर्थसाम्यशब्दसाम्याभ्यां उपमाश्लेषयोर्भेदः । उपमानोपमेययोर्मेंदाभेदाभ्यामुपमानन्वययोर्भेदः । उपमानोपमेयभावस्य पर्याययोगपद्याभ्यां उपमेयोपमोपमेयोर्भेदः । अप्रस्तुतस्य वाच्यत्वगम्यत्वाभ्यामप्रस्तुतप्रशंसासमासो. क्त्योर्मेंदः । वाच्यव्यङ्गययोरुभयोः प्रस्तुतत्वे पर्यायोक्तिः । वाच्यस्याप्रस्तुतत्वेऽप्रस्तुतप्रशंसा । व्याप्तिपक्षधर्मताद्यभावात् काव्यलिङ्गस्यानुमानाद्भेदः । साधारणगुणयोगात् भेदानुपलब्धौ सामान्यम् । उत्कृष्टगुणयोगात् न्यूनगुणतिरोधाने मीलनम् । अन्यव्यवच्छेदस्य तात्पर्याभावादुदात्तालङ्कारस्य परिसयातो भेदः । काकतालीयनयात् कार्यसाधने कारणान्तरोपनिपाते समाधिः । अहमहमिकया कार्यसाधने बहूनां कारणानामुद्यमने द्वितीयसमुच्चयः । निहवस्य वाच्यत्वगम्यत्वाभ्यामपह्नवव्याजस्तुत्योर्भेदः । अन्येषां भेदः स्पष्ट एव । यद्यपि व्याजोक्तिमीलनसामान्येषु कथञ्चित् सादृश्यमस्ति अथाप्यस्याविवक्षि. तत्वात् न सादृश्यमूलेषु गणना।
इत्यलङ्कारस्वरूपविभागः - अर्थप्रतीतेः शब्दप्रतीतिपूर्वकत्वात् प्रथमं शब्दालङ्कारा निरूप्यन्ते ।
भवेदव्यवधानेन द्वयोर्व्यञ्जनयुग्मयोः ।
आवृत्तिर्यत्र सबुधैश्चछेकानुप्रास इष्यते ॥ यत्राव्यवहितयोर्व्यञ्जनयुग्मयोः पौनरुक्त्यं तत्र च्छेकानुप्रासः । यथा
कविनुतशुभवति भवतिश्रीकरशुभलग्नभुवन नाविभो। .. .' वैभवविजितामाः मा रज्यन्ति सर्वदा मुदिताः ॥
एकदिव्यादिवर्णानां पुनरुक्तिर्भवेद्यदि ।
सङ्ख्या नियममुल्लङ्य वृत्त्यनुप्रास ईरितः ॥ यथा.:: , नक्षोणिक्षिदध्यक्षरिवत्कोक्षेयको रणे ।।
दक्षते दृप्सहर्यक्षवक्षःशिक्षणदक्षिणः ॥ (प. २१).: : - यथावा
भ्राम्यन्मत्तमदावलेन्द्ररटितप्रारभारसंवर्गितस्फारोदिक्रममाणतुतुरगप्रक्रान्तहेषोद्धताः ।.... .
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #206
--------------------------------------------------------------------------
________________
विलास..]
अलङ्कारप्रकरणम् ।
शस्त्राशस्त्रिविखण्डिताहितशिरोरुण्डैः प्रचण्डक्रमः
वैधात्रस्य मुनर्मदं विदधते नञ्जक्षमाभृद्भटाः। तात्पर्यमेव भिन्नं स्यान्न तु शब्दार्थयोर्भिदा।
तयोर्यत्पुनरुक्तिः स लाटानुप्रास इष्यते ॥ यथासकलकलारसिकमतौ दातरि ननक्षमापते भवति । सम्प्रति कवयः कवयो भासन्ते धरणिमभितोऽपि॥
पुनरुक्तवदाभाति यत्रार्थो न तु तत् पदम् ।
पुनरुक्तवदाभासः स नामाख्यातगो द्विधा ॥ अत्र नामगतपुनरुक्तवदाभासो यथा
शक्तिमांश्च महासेनो धाताऽपि चतुराननः ।
राजराजोऽपि धनदो राजते नञ्जभूपतिः ॥ आख्यातगतपुनरुक्तवदाभासो यथा
कल्पते जेतुमिन्द्रं श्रीनञ्जेन्द्र शशिकल्प ते ।
मन्दतेजाभवत्कान्त्या भास्वान् व्योमनि मन्दते ॥ मन्दते गच्छतीत्यर्थः । मदिस्तुतिमोदमदस्वमकान्तिगतिषु इति धातुः।
_ 'यमकं पौनरुत्तये नु स्वरव्यञ्जनयुग्मयोः । ।
छेकानुप्रासे वृत्त्यनुप्रासे च स्वरपौनरुत्तयमानुषङ्गिकम् । यमके तु सस्वरयोय॑जनयुग्मयोरेवावृत्तिः । तस्य आदिमध्यान्तगतत्वेन बहवो भेदाः । तत्र दिङ्मात्रमुदाहियते । यथा
नजेन्द्र धरणीरत्न धनञ्जयधुरन्धर ।
देहि नित्यं मनीषिभ्यो धनं जय धुरं धर ॥ अत्र धनं देहि जय धुरं धर भारं वह इत्युत्तरार्धे । पूर्वार्धे तु घनञ्जय घुरन्धर-श्रेष्ठ, इत्यर्थः।
'पद्माद्याकारहेतुत्वे वर्णनां चित्रमुच्यते ।" आदिग्रहणात् हारबन्धादयः । तत्राष्टदलपद्मबन्धो यथा
या सौम्भमभङ्गायाया रेखात्मशशिश्रिया। याऽगुराख्या रुद्रजायायाऽऽशिभाएष्यदां धिया ॥
१५
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #207
--------------------------------------------------------------------------
________________
१५८
नजराजयशोभूषणम् ।
[विलास. ७ या सौंभमदभङ्गा । सोम्भो नामासुरः। तत्सम्बन्धी सौम्भः यो मदः तस्य भङ्गः । स एव आयः शुभावहविधिः तमयत इति सौम्भमभङ्गायाया दैत्यविशेषसंहारिणीत्यर्थः । या रेखात्मशशिश्रिया । रेखाकारचन्द्रकान्त्या आढ्या सम्पन्ना चन्द्रकलाधारिणीत्यर्थः । अगुः न विद्यते गावः यावत्स्वरूपप्रतिपादकशब्दा यस्याः सा अगुः । एच इग्घ्रस्वादेशः।वाचामगोचरेत्यर्थः। या रुद्रजाया । आशिभाः आशिन्यः व्याप्ताः भासः कान्तयः यस्याः सा। त्रिजगद्व्याप्तेत्यर्थः । ता(ए?)ष्यदां । एष्या एष्णीया आशंसिनीया इत्यर्थः । तानर्थान् ददातीति एष्यदां आशंसितसकलफलप्रदामित्यथः। तां धिया बुद्ध्या अय प्राप्नुहि भावयेत्यर्थः । ईगतावितिधातोर्लटि मध्यमपुरुषैकवचनम् । ___ अत्राष्टदलपद्मोद्धारक्रमः । अष्टदलपनं लिखित्वा कर्णिकायां या इति वर्ण विलिख्य द्वितीयवर्णमेकस्मिन् दले विलिख्य उत्तरवर्णद्वयं दलद्वयान्तराले विलिख्य [ दलान्तरे उत्तरवर्णमेकं विलिख्य दलद्वयान्तराले तदुत्तरवर्णद्वयं विलिख्य ] कर्णिकागतवर्ण द्विरुच्चार्य अनन्तरवर्णानेवमेव विलिखेत् । द्वितीयवर्णमारभ्य दलमात्रलिखितवर्णसमुदायपठने सौन्दरेशगुरुशिष्य इति कृतिनायकसम्बोधनं भवति । यहा तत्र (त्रित्रि ?) वर्णान् दलेषु विलिख्य प्रथमवर्णसमुदायपठनं वा । प्रकारान्तरेण अष्टदलपद्मबन्धलेखनं भवति । यथा
रापांधिप्ताससभ्यावितशुभमतिरा ज्यारवत्रासितारा
रातासित्रावर ज्याऽस्तु तव महधरार्याव पक्ष्माजनं रा। रा नञ्जमाप वर्या महितफलकिरा प्राविदश्रीयमारा
रामाय श्रीद विप्राश्रित शिशिरकराभ्यास सताब्धिपारा ॥ राः दातारः ताः(?) पातीति रापः स चासावधिश्चेति रापाब्धिः क्षीरसागर इति यावत् । तस्य ताः कचसमुदायाः । ताभिः ससभ्यः समानसमाप्रवेशी, गाम्भीर्यनर्माल्यादिगुणैः क्षीरसमुद्रेण शिरसा इलाघनीय इत्यथः । तस्य सम्बुद्धिः । अवितशुभमंतिराः । अवितानि रक्षितानि शुभानि यया सा मतिः तां रातीति अवितशुभमतिराः। ज्यारवत्रासिताराराता-ज्यारवैः मौर्वानिनादः त्रासितं-भीषितं-आरातं अरातिसमूहः । अरातिशब्दात्समूहार्थेऽण् । तस्य सम्बुद्धिः ज्यारवत्रासितारारात । असित्रावर असिभिस्त्रायते आत्मानमित्यसित्राः शूराः, तानवरयति अघरयतीति तथोक्तः, तस्य सम्बुद्धिः, सर्वापेक्षया शूर इत्यर्थः । रामाय । रामाः स्त्रियः तासामयः शुभविधिः स्त्रीणां नेत्रप्रियकर
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #208
--------------------------------------------------------------------------
________________
विलास..] अलङ्कारप्रकरणम्।
१५९ इति यावत् । तस्य संबुद्धिः हे रामाय । श्रीद । शिशिरकराभ्यास शिशिरकरस्य चन्द्रस्य अभ्यासः पुनरुक्तिः । तस्य सम्बुद्धिः । चन्द्र एवेति व्यवहर्त्तव्य इत्यर्थः । विप्राश्रित महधराय महधराणामुत्सवशालिनामार्य नित्यानन्देत्यर्थः । नञ्जमाप बुद्ध्या पक्ष्माजनं पः आतःक्ष्माजनः महीतलजनः तं अव बुद्धिपूर्वकमार्त्तजनरक्षणं कुर्वित्यर्थः । 'ऋकारः कुञ्जरे शैलेधीभेदे देवमातेरि' । 'पःस्त्री चार्ते प्रयत्ने चेत्युभयत्रापि नानार्थरत्नमाला । ततः किं फलं इत्यत आह । सप्ताधिपारा । सप्तसमुद्रान्ता।ज्या महितफलकिरा महितानि श्रेष्ठानि फलानि किरतीति तथोक्ता । प्राविदश्रीयमारा । प्रकृष्टा अवित् [अ]ज्ञानं तदेवाश्री: तां यान्तीति प्राविदश्रीयाः। अत्यन्ताविवेकिन इत्यर्थः । तान् मारयतीति प्राविदश्रीयमारा । पदाद्युत्पादनेन अविवेकिनामपही वर्या पूज्या [अस्तु] राः कनकं सुवर्णमस्तु । हारबन्धो यथावीरक्ष्मारक्षरत्नोदित दितदिनपद्भूपतापप्रभाव
भागुम्भाक्रान्तचेतस्ति(श्रि?)तसम ? समरेमभ्रमद्वयोमराम । साराकारा मरालीरुचिरुचिरुचितस्फीतमातद्यशश्री:
शस्ता शक्रेभदा भद्रभर तव तमान्तहजन् नञ्जराज ॥ वीरक्ष्मारक्षरत्नात् वीरभूपालश्रेष्ठात् उदितः तस्य संबुद्धिः । दितः खण्डितः दिनपतां दिनपमिवात्मानमाचरताम् । दिनपशब्दात्कर्तरिक्तिप्प्रत्यये तुगागमः । क्रूराणामित्यर्थः । भूपानां ताप प्रभावो येन सः, तथोक्तः, तस्य सम्बुद्धिः । अत एव समरे मभ्रमवयोमराम-माय-जनाय भ्रमन्त्यः व्योमरामाः देवकान्ता यस्य स तथोक्तः । तस्य सम्बुद्धिः । सुराङ्गनानां समरे सञ्चरणं सर्वलोकसिद्धम् ।
'माऽव्ययं प्रतिषिद्धे च जने तु स्यानपुंसकम् । भद्रभर-भद्रं बिभर्तीति भद्रभरः । तस्य सम्बुद्धिः ।
तमान्तजन्-तमं ग्लानिः । तं अन्तयन्ति बन्धयन्तीत्यन्ततः 'अति बन्धन' इति धातोरन्तर्भावितण्यन्ताच्छतृप्रत्ययः । तेषु व्रजन् ग्लानिनिवारकाणामग्रेसर इत्यर्थः । तस्य सम्बुद्धिः । हे नाराज, साराकारामरालीरुचि. रुचिः-मराल्यो हंस्यः तासां रुचयः तासामपि रुचिः। ततोऽप्यतिशेत इत्यर्थः। शकेभगा-शक्रेभः ऐरावतः । तंद्यति खण्डयतीति शकेभदा । कान्त्या ऐरावतं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #209
--------------------------------------------------------------------------
________________
१६०
नजराजयशोभूषणम् ।
[विलास. ७ निराकुर्वतीत्यर्थः । उचितास्फीता । मातद्-मतति सदा गच्छतीति उचितस्फीतमातन्ती । यशश्रीः यशसः परिपूर्तिः तासामीः-लक्ष्मीः । मित्रामित्रजनेषु यथोचितं शैत्योष्णत्वरूपेण अधिकप्रसारिणी यशोव्यापारकान्तिरित्यर्थः । मा तव शस्ता प्रशस्ता सर्वजनसन्नुतत्वेन प्रसिद्धत्यर्थः ।
एवं चक्रवन्धकोशबन्धमञ्जीरबन्धादयोऽप्यूह्याः।
अर्थालङ्काराः। तत्र प्रथममनेकालङ्कारबीजत्वा दुपमा निरूप्यते।
साधर्म्य लोकसिद्धेन भिन्नेन कविसम्मतम् ।
यदेकवाक्यवाच्यं स्यात् प्रकृतस्य मतोपमा ॥ प्रकृतस्य वदनादेस्ततो भिन्नेन राकासुधाकरादिना लोकसिद्धेनैकवाक्या प्रतिपाद्यं कविसमयसम्मतं कान्तिमत्त्वादिभिर्यत्साधय समानधर्मसम्बन्धः सउपमा । तत्र लोकसिद्धपदेनोत्प्रेक्षा व्यवच्छिद्यते । तत्र उपमानस्य कविप्रौढोक्तिसिद्धत्वात् । भिन्नपदेनानन्वयालङ्कारनिरासः। तत्र एकस्यैवोपमानोपमेयभावालिङ्गितत्वात् । वाच्यमित्यनेन गम्यौपम्यरूपकादिव्यवच्छेदः । कविसम्मतमित्यनेन 'कुमुदमिव वदनम् ' कारणविव कार्यम् इत्यादीनां हीनोपमादीनां च निरासः । नहि तत्र उपमानोपमेयभावः कविसम्मतः । न च कार्यकारणयोः साधर्म्यमेव नास्तीति शङ्कनीयम्। 'कारणगुणा हि कार्यगुणानारभन्ते' इति न्या. येन तत्रापि साधर्म्यस्य सम्भवात् । तत्र साधर्म्य कविसमयसम्मतैरेव कान्त्या दिभिः स्वीकरणीयम् । एकवाक्यवाच्यमित्यनेनोपमेयोपमालङ्कारव्यावृत्तिः । तस्य वाक्यत्वे (वय ?) गोचरत्वात् । तच एकेनैवाश्लिष्टेन वा पदेनोपादेयम् । शिलष्टपदोपादानेऽपि न श्लेषशङ्कातडूः । स्वतो भिन्नयोरपि धर्मिणोः शिष्टपदो: पादानेन भेदे सत्यपि अभेदरूपातिशयोक्तिबलादेकस्मिन्पथि पान्यतयाऽनुगतै. कधर्मत्वेनाङ्गत्वात् । तथा च एतादृशस्थले श्लेषप्रतिभोहोधितातिशयोत्तयनुप्रा. णितोपमा।
पूर्णलुप्ताप्रकाराभ्यां सा तावद्विविधा भवेत् । उपमानोपमेयसाधारणधर्मोपमाप्रतिपादकानां चतुर्णा प्रयोगे पूर्णा । तेषामेकद्वित्रिलोपे लुप्ता।
श्रौतीत्यार्थीतिभेदेन पूर्णा सा दिविधा मता।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #210
--------------------------------------------------------------------------
________________
१६१
विलास. ७ ]
अलङ्कारप्रकरणम् । साक्षात्सादृश्यवाचकयथेवादिशब्दानां प्रयोगे श्रौती । धर्मिव्यवधानेन सादृश्यप्रतिपादकानां सदृशसङ्काशप्रतीकाशपदानां प्रयोगे आर्थी । ननु यथेवादिशब्दानामुपमानविशेषणतया न सादृश्यप्रतिपादनपटीयस्त्वमिति चेन्मैवम् । शब्दशक्तेस्तादृशत्वाद्यथा राजशब्दशिरोगता षष्ठी पुरुषमाक्षिपन्ती तदुभयनिष्ठसम्बन्धबोधने हिन पर्यनुयोगार्हा । तथेवादयोऽपि । वतौ तु विशेषः । 'तत्र तस्येवेति सूत्रोक्तवतिः साक्षात्सादृश्यप्रतिपादकेवार्थत्वात्तत्रैव श्रौती । 'तेन तुल्यमित्यत्र वतिस्तुल्यं प्रतिपाद्य तनिहाय सादृश्यमाक्षिपतीति तत्रार्येव । द्विविधाऽपि सा वाक्यसमासतद्धितगतत्वेन त्रिविधा। [ एवं च] सति पूर्णोपमा श्रौती आर्थी चेति षट्प्रकारा। तत्र समासगता श्रौती पूर्णोपमा यथा
शक्रइव शौर्यमहितो रघुपतिरिव सत्यभाषणैकरुचिः । धनदइव सम्पदधिकः नेता नञ्जक्षितीश्वरो जयति ॥
शक्रइवेत्यादौ इवेन सह नित्यसमासः। वाक्यगता श्रौती पूर्णोपमा यथा
यथा कर्णे यथा कल्पद्रुमे चिन्तामणौ यथा ।
तथा वदान्यता भाति महिता नञ्जभूवरे । तद्धितगता श्रौती पूर्णोपमा यथा
विभाति वीरनञ्जेन्दौ कीर्तिः कल्पमहीजवत् ।
अहर्निशमनेकार्थविश्राणनविचक्षणे ॥ समासगता वाक्यगता तद्धितगता चेति त्रिविधाऽप्यार्थी यथा-त्वत्कीर्तिःपरितो विभाति धवला राकेन्दुसंवादिनी
त्वं शौर्येण धनञ्जयेन सदृशो नचक्षमावल्लभ । सन्त्राणे शरणार्थिनामनुदिनं त्वं रामवद्राजसे
भूपाला बहवो भवन्तु भवता भूरद्य राजन्वती ॥ अत्र राकेन्दुसंवादिनीति समासगता । धनञ्जयेन सदृश इत्यत्र वाक्यगता । रामवदित्यत्र साम्या(समाना?)र्थकवतिप्रत्ययस्वीकारात् तद्धितगता आर्थी । एषूदाहरणेषु उपमानोपमेयसाधारणधर्मप्रतिपादकानां प्रयोगात पूर्णोपमात्वम् । अथ लुप्तोपमाया उदाहरणानि ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #211
--------------------------------------------------------------------------
________________
१६२ नजराजयशोभूषणम् ।
[विलास. ७ अनुक्तधर्मवाक्यगता श्रौती लुप्ता यथावीरक्षमापालतनूभवस्य नञ्जक्षितीन्द्रस्य मुखं मृगाक्ष्यः । मुहुर्मुहुश्चन्द्रमिवावलोक्य यथेन्दुकान्तप्रतिमास्तथैव ॥
चन्द्रमिवेत्यत्र-इवेन समासात् समासगता चेयमेव । उभयत्र साधारणधर्मानुपादानाद्धर्मलुप्ता । तत्र स्थलद्वयेऽपि सादृश्यवाचकपदप्रयोगाच्छ्रौती । सा च समासवाक्यगता द्विविधैव । सादृश्यार्थे विहितस्य वतेः प्रयोगे धर्मोपादानेनान्वयसौकर्यादनुक्तधर्मातद्धिनगता श्रौती लुप्ता नास्त्येव । कल्पबादिप्रयोगे तु आर्येव । अनुक्तधर्मा वाक्यसमासतद्धितगता चेति त्रिविघाऽप्यार्थी यथा
कल्पद्रुकल्पं शशिनः कुलीनं नञ्जक्षितीन्द्रं सुधया सवर्णैः । नवैः प्रबन्धैरभिनन्दयन्तः कुबेरतुल्याः कवयो भवन्ति ।
कल्पद्रुकल्पमित्यत्र तद्धितगता । सुधया सवर्ण इत्यत्र वाक्यगता। कुबेरतुल्या इत्यत्र समासगता । सर्वत्र धर्मानुपादानात् साक्षात्सादृश्यवाचकयथेवादिपदप्रयोगाभावाच धर्मलुप्ताऽऽर्थीयम् । तदित्यं पश्चप्रकारा केवलधर्मलुप्ता। अनुक्तधर्मवादिः क्यचा लुप्ता यथा
नजेन्द्र भवतश्चापगलद्वाणोद्धतानिलाः।
पकतालफलीयन्ति मस्तकेषु विरोधिनाम् ॥ अत्र पक्कतालफलीयन्ति-पकतालफलेष्विवाचरन्तीत्यर्थः । अत्राधिकरणाचेति वक्तव्यमिति विहितक्यचा लुप्तानुक्तधर्मेवादिः।
कर्मक्यचा लुप्ता यथायानिन्धनीयत्यरिभूपवर्गान् नाक्षितीन्दो तव कोपवहिः। तेष्वेव नम्रेषु पुनस्त्वदीया सुधातरङ्गीयति वीक्षणश्रीः॥
अत्र इन्धनीयति-इन्धनानिवाचरतीत्युपमानादाचार इति विहितकर्मक्यच्यत्ययलुप्सानुक्तधर्मेवादिः । अत्रैव सुधातरङ्गीयति सुघातरङ्गमिवात्मानमाचरतीति कर्तृक्यचालोपात् कर्तृक्यचूलुप्तानुक्तधर्मेवादेरिदमेवोदाहरणम् । क्यचि(डा?) यथा
श्रीवीरनाराजस्य प्राणिमात्रे दयारसः। राकेन्दुबिम्बकिरणकान्तरत्नाकरायते ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #212
--------------------------------------------------------------------------
________________
विलास. ७]
अलङ्कारप्रकरणम् ।
१६३:
अत्र रत्नाकरायत इति रत्नाकरवदाचरतीति कर्तृक्यचो (ङो ?) लोपात् कर्तृक्यचा (ङा?) लुप्ताऽनुक्तधर्मेवादिः । कर्तृणमुला यथा
हिमांशुवंशरत्नस्य नजेन्द्रस्य मुखाम्बुजे । कटाक्षा हरिणाक्षीणां भृङ्गचारं चरन्ति हि ॥
अत्र भृङ्गचारं चरन्तीति 'उपमाने कर्मणि चेति सूत्रस्थचशब्देन कर्त्तरि च णमुलो विधानात् कर्तृणमुला लुप्तानुक्तधर्मेवादिरियम् ।
कर्मणमुला यथा
आलोकयन्त्यो नृपतिं नवेन्द्रं नलिनेक्षणाः । पलालदर्श पश्यन्ति साक्षादपि मनोभवम् ॥ अत्र पलालदर्श पश्यन्तीति कर्मणमुला लुप्ताऽनुक्तधर्मेवादिरियम् ॥ किपा यथा
श्रीवीरनञ्जराजेन्द्रं पश्यन्तीनां मृगीदृशाम् । आग्नेयास्त्रन्ति कुसुमान्यङ्गारन्तीन्दुकान्तयः ॥
"
अत्राग्नेयास्त्रन्ति अङ्गारन्तीत्युभयत्रापि तद्वदाचरन्तीति 'उपमानादाचार" इत्यधिकारे 'सर्वप्रातिपदिकेभ्यः किव्वा वक्तव्य' इति किपो विधानात् तस्य सर्वापहारिणि ( सर्वप्रकारेण लोपेन ? ) समानधर्मस्य वाचकेवशब्दस्य च लोपात् किपा लुसानुक्तधर्मेवादिरियम् ।
क्यचि णमुलि चानुक्तेवादिः, क्विप्यनुक्तधर्मेवादिरिति केचित् । ननु लुप्तप्रत्ययप्रकृतिः प्रत्ययार्थमपि व्रत इति न्यायेन किलोपेऽपि प्रकृतिमहित्रैवाचारस्य गम्यमानत्वात् सति सदृशे धर्मे कथं धर्मलुप्तेतिचेत्सत्यम् । वाचकमत्ययलोपात् वाच्यलोप इत्युपचारात् । अथवा प्रकृतिलुप्तस्य धर्म वाचिनो बालोपाद्धर्मलोप (?) इति न दोषः । अनुक्तधर्मेवादिरुपमितसमासेन यथा
देवराजाभिनन्द्येन वैभवेन विभूषितः ।
-
विभाति विश्वविख्यातो नवेन्द्रो राजचन्द्रमाः ॥
अत्र राजचन्द्रमा इत्युपमितसमासेन धर्मलोपात् समानधर्मानुसधर्मेवादिरियम् ।
अनुक्तोपमाना वाक्यगता यथा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #213
--------------------------------------------------------------------------
________________
१६४
नजराजयशोभूषणम् ।
[विलास.७ नझेन्द्र त्वत्कृपाणेन समः क्रूरो न दृश्यते ।
स्मृतमात्रेऽपि यच्चित्तं स्तम्भयत्यरिभूभृताम् ॥ अत्रोपमानस्यानुपादानादुपमानलुप्ता वाक्यगता । समासगता यथा
नजेन्द्रसदृशो दाता न कापि श्रूयते जनैः ।
येन विस्मारिताः कर्णमन्दारसुरधेनवः ॥ नञ्जेन्द्रसदृश इति समासगतेयमुपमानलुप्ता। अनुक्तधर्मोपमाना वाक्यगता यथा
नञ्जक्षमाचन्द्र तवैव कान्त्या समं न किञ्चिजगतीतलेऽस्मिन् ।
यत्सङ्गभाजः सकलास्तटिन्यः कपर्दमैशं युगपद्विशन्ति ॥ अत्र गङ्गाव्याजेन स्वयं कपद प्रविशन्तोत्यर्थः । सैव समासंगता यथा
न कापि नञ्जक्षितिपालमौले वीरस्य दोर्दण्डसमानमास्ते ।
अभूतपूर्वान् भुवि यत्प्रभावान् आबालगोपं मनुजाः स्तुवन्ति ॥ पूर्वोदाहरणद्वये क्रूर इति दातेति शब्दाभ्यां क्रौर्यदातृत्वरूपसाधाभ्युयगमः । अनन्तरोदाहरणद्वये तु धर्मस्याप्यनुपादानम् । एषु च त्रिषूदाहरणेषु न प्रतीपालङ्कारशङ्का । उपमानस्याक्षेपाभावात् उपमेयस्याप्याधिक्य न विवक्षितम् । यत्रोपमेयाधिक्यविवक्षया उपमानत्वमुच्यते तत्र प्रतीपालङ्कारः। अनुक्तेवादिः समासगा लुप्ता यथा
शुभ्रांशुशुभ्रया कीर्त्या रञ्जितो नञ्जभूपतिः ।
दोष्णा लालयति श्यामामवनीमचलस्तनीम् ॥ इयं केवलवाचकलुप्ताधर्मोपमानवाचकलुप्ता यथा
विभाति राजराजश्री:रनञ्जमहीपतिः।
यस्मै स्पृहयते देवः कलाधरकलाधरः॥ अत्र राजराजश्रीः राजराजनिष्ठश्रीरिव श्रीयस्य स इति 'सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्य उत्तरपदलोपश्चे'त्यनेन उपमानवाचकवर्मलोपादुपमानवाचकवर्मलुप्ता।
वाक्यसमासगते द्विविधा श्रौतीयमार्थी तु। तद्धितवाक्यसमासावगाहिनीति त्रिधा ज्ञेया ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #214
--------------------------------------------------------------------------
________________
विलास. ७] अलङ्कारप्रकरणम् ।
१६५ एताः केवलधर्मानुक्तौ पञ्चोपमाः कथिताः । आधारकर्तृकर्मक्यचाक्यङा च कर्तरि च ॥ कर्मणि णमुला च तथा किपा च धर्माद्यदर्शनतः । अनुक्तधर्मेवादिः स्यात् सप्तधा परिकीर्तिता। तथोपमितवृत्त्या च धर्मेवार्थस्य लोपतः ॥ एका लुप्तोपमाऽनुक्तधर्मेवादिरितीरिता। उपमानमात्रलुप्ता वाक्यसमासावगाहिनी द्विविधा । धर्मोपमानलुप्ता द्विविधा प्रागुक्तमार्गेण ॥ केवलवाचकलुप्ता वाचकधर्मोपमानलुप्तेति । लुप्तोपमालतियासु भेदा एकोनविंशतिः ।
पूर्णाः षष्ठोपमा एताः पञ्चविंशतिरीरिताः ॥ एकस्यैवोपमेयस्यानेकोपमानोपादाने मालिकोपमा । यथा
कल्हारगुच्छन्त्यपि कुडमन्ति प्रवालहारन्ति च यावकन्ति ।
चाम्पेयमाल्यन्ति च दिग्वधूनां नञ्जक्षितीन्द्रस्य भुजप्रतापाः॥ इयचोपमा वस्तुप्रतिवस्तुभावेन बिम्बप्रतिबिम्बभावेनापि सम्भवति । एकस्यैव धर्मस्योपमानोपमेयगतत्वेन पवयेनोपादानं वस्तुप्रतिवस्तुभावः । द्वयोधर्मयोभिन्नशब्देनाभिधानं बिम्बप्रतिबिम्बभावधर्मस्योपादानमपिद्विविधा भवति सकृन्निर्देशपृथनिर्देशाभ्याम् । धर्मस्य सकृदुपमानोपमेयगतत्वेन निर्देशः सकृन्निर्देशः । बिम्बप्रतिबिम्बभावाभ्यां वस्तुप्रतिवस्तुभावाभ्यां वा धर्मनिर्देशः पृथनिर्देशः । तत्र सन्निर्देशो यथा- हिमांशुमिव नजेन्द्रं भुवनोल्लासदायिनं ।
सागरा इव गम्भीराः सेवन्ते सततं जनाः ॥ अत्र भुवनोल्लासदायिनमिति गम्भीरा इति च उभयत्रापि एकदा धर्मनिर्देशात् सकृनिर्देशः।
द्वितीयो वस्तुप्रतिवस्तुभावेन यथा....... विद्रावितो विपक्षाणां पुञ्जो नआन्दुना भृशं । . : नितान्तं तमसां स्तोमः सूर्येणैवानुधावितः ॥ . ... .
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #215
--------------------------------------------------------------------------
________________
नजराजयशोभूषणम्।
[विलास.. अत्रानुधावनविद्रावणात्मकतया एकस्यैवाथस्य वाक्यद्वयेन धर्मत्वेन स्वीकारात् पृथनिर्देशः। बिम्बप्रतिबिम्बभावाभ्यां यथा
सन्त्वन्ये शशिनो वंशस्त्वया ननेन्द्र दीव्यति ।
बहुरत्नोऽपि जलधिः कौस्तुभेनैव हृष्यति ॥ अत्र राजकौस्तुभयोः साहश्याच्छशिवंशजलध्योरपि सादृश्यमिति बिम्बप्रतिबिम्बभावः । अत्रापि भिन्नतया निर्देशात् पृथनिर्देशः । पुनरपि दैविध्यमस्यालङ्कारस्य, समस्तवस्तुविषया एकदेश विवर्तिनी चेति ।
समस्तवस्तुविषया यथा
वंशा भूमिभुजां विभान्ति भुवने धीराः समुद्रा यथा __ तत्ताहक कलुलेकुलं च विमलं दुग्धाम्बुराशियथा ।
श्रीमन्नञ्जमहीमहेन्द्र स भवान् पूर्णः सुधांशुर्यथा __ कीर्तिस्फूतिरियं तवाञ्चति सिता चन्द्रातपश्रीर्यथा ॥ अत्र सर्वत्रोपमानोपमेयस्वीकारात् समस्तवस्तुविषयका । एकदेशवर्तिनी यथा
नसराजनियतात्मवृत्तिभिः स्वैरिणीभिरिव काड़िता द्विषाम् ।
श्रीभिरन्धतमसैरिव द्विपैरप्यसौ निविडता रणावनी ॥ . अत्र रणावनी सङ्केत्तस्थलीवेति अर्थात्प्रतीतेरेकदेशवर्तित्वम् । उपमायां भेदाभेदसाधारणस्य साधर्म्यस्य प्रयोजकत्वम् । एवमन्येऽप्यवान्तरभेदाः प्रेक्षावदिल्याः ।
ऐक्ये हनन्वयः प्रोक्त उपमानोपमेययोः । यत्र द्वितीयसब्रह्मचारिनिषेधद्योतनायएकस्यैवोपमानोपमेयभावः प्रतिपाचते तत्रानन्वयालङ्कारः। यथा
कलुलेकुलवाराशिसम्पूर्णहिमदीधिते । नजेन्द्र भवतः कीर्तिस्त्वत्कीतिरिव राजते ।
'पर्यायेण बयोस्तदुपमेयोपमा मता।' उपमानोपमेयवोर्डयोःपर्याषेण प्रकारान्तरेण, तृतीवसरव्यवच्छेदेनेति पावत् । तदुपमानोपमेयत्वम् । तथा च तृतीयसहशव्यवस्छेदाय योर्यदप
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #216
--------------------------------------------------------------------------
________________
विलास. ७ 1
अलङ्कारप्रकरणम् ।
१६७
मानोपमेयत्वं सा उपमेयोपमेति फलति । अत एव पर्यायेण क्रमणेत्यर्थः, तेन क्रमेण द्वयोर्यदुपमानोपमेयत्वं सा उपमेयोपमेति लक्षणम्, तथा च निरुक्तलक्षणस्य
सकलङ्कराजमण्डलकबलनतो युगपदभ्युपैतु मिथः । नञ्जविभोर सिरसितः सविषो राहुश्च सदृशतामुभयम् ॥
इत्यत्र युगपदुपमेयोपमायामेकदैवोपमानोपमेयत्वनिर्देशेन क्रमेणेत्यंशस्वाभादव्याप्तिरिति निरस्तम् । पर्यायशब्दस्य तृतीय सदृशव्यवच्छेदपरत्वात् । उक्तोपमायां निरुक्तपर्यायसत्त्वान्नाव्याप्तिशङ्का । कस्यचित्कञ्चिद्धर्ममुपजीव्य केनचित् सादृश्ये विहिते तस्यापि तेन धर्मेण तत्सादृश्यस्यार्थात् सिद्धत्वेऽपि तद्वर्णनादनयोस्तृतीयः सदृशो नास्तीति हि फलति । नचमञ्जु (डू? ) कादिभिरत्र 'पर्यायः - यौगपद्याभाव:, अत एवात्र वाक्यभेदः' इति वाक्य [ भेद ] एवोपमेयोपमोक्तेः कथं तृतीयसदृशव्यवच्छेदपरत्वमिति वाच्यम् । महाकविप्रयोगेषु यौगपद्येऽपि तस्योपलभ्यमानतया मज्जु (?)कायुक्तेरुपलक्षणपरत्वात् । यदि न तस्योपलक्षणपरत्वे किञ्चित्प्रमाणम् । तदा युगपदुपमेयोपमोदाहरणेऽपि मिथः शब्दस्यार्थपर्यालोचनया क्रमेणैव राहुखद्नयोरुपमानोपमेयत्वप्रतीतेः । मिथः सदृशतामित्यतो हि राहुसदृशता खड्गस्य खड्गसदृशता राहोश्चेति यौगपद्याभावः स्पष्टः । अतो नोक्तोदाहरणेऽव्याप्तिः । वस्तुतस्तु पर्यायेणेतिपदं न लक्षणप्रविष्टम्, वैयर्थ्यात्, स्वरूपकथनमात्रपरं तदिति द्रष्टव्यम् । न च द्वयोरुपमानोपमेयत्वरूपलक्षणमुपमालङ्कारेऽतिव्याप्तमिति वाच्यम् । उपमेयोपमायां सादृश्यस्यानुपमत्वद्योतकतृतीयसदृशव्यवच्छेद रूपोपमेयोत्कर्षफलकत्वेन कविसंरम्भगोचरतया चारुत्वापादकस्यैवाभ्युपगमात्, उपमालङ्कारे तु सादृश्यस्य सादृश्यप्रतीतिमात्रोद्देश्यककविसंरम्भगोचरतया चारुत्वापादकत्वान्नोक्तदोषः । अतएवोक्तम् — 'सादृश्यप्रतीतिमात्रोद्देश्य ककविसंरम्भगोचरीभूतचारुसादृश्यमुपमेति । वस्तुतस्तु-पर्यायेण निरुक्तार्थेन तदित्येकं लक्षणम् । द्वयोरुपमानोपमेययोस्तदित्येकं लक्षणम् । आयमुक्तमेव । अन्यतूभयप्रतियोगिकैकं सादृश्यमित्यर्थवत् । शुद्धोपमायामतिव्याप्तिवारणायोभयप्रतियोगिकेति ।
मतिरिव कीर्त्तिर्विमला कीर्त्तिरिव श्रीत्रिलोकमहनीया । श्रीरिव शुभदा वाणी विश्रुतचरितस्य वीरनञ्जविभोः ॥ इति रशनोपमायामतिप्रसङ्गा भावांपैकमित्यलं बहुना ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #217
--------------------------------------------------------------------------
________________
१६८
नजराजयशोभूषणम् ।
[विलास.७
यथा
औदार्य त्वयि शौर्यवद्विजयते शौर्य तथौदार्यवत्
वात्सल्यं सकलेषु तद्विजयवत्तच्चापि वात्सल्यवत् । शौयौदार्यसमस्तमर्त्यविसरद्वात्सल्यवत् सन्ततं
प्रज्ञा तानि च तद्वदुन्नतगुणस्तोमोघ नञ्जप्रभो ॥ अत्र शौर्यादीनां परस्परसादृश्यवर्णनं तृतीयसदृशव्यवच्छेदाय । इयं चोपमेयोपमा धर्मस्य साधारण्येन वस्तुप्रतिवस्तुनिर्देशेन वा वस्तुतो भिन्नयोरपि धर्मयोरभेदातिशयोक्तिमहिन्ना एकतयाऽध्यवसितयोर्वा द्वयोरुपादानेनानुपादानेन वा सम्भवति । तत्र द्वितीयं यथा
निमलकलानुषङ्गाद्विमलीकृतसकलभुवनतलः।
चन्द्र इव नञ्जनृपतिनञ्जनृपतिरिव जयति जगति चन्द्रः ॥ इत्यादि सदृशानुभूत्त्या वस्त्वन्तरस्मरणं स्मृतिमदलङ्कारः। तदुक्तम्
- 'सदृशानुभवादन्यस्मृतिः स्मरणमुच्यते ।' इति । सदृशानुभूत्त्येति पदेन
विषमशरविशिखदलितो वीरक्ष्मापालनन्दनो नृपतिः।।
तरुणि तव विभ्रमाणां स्मरति स्मृतिमात्रदत्तकुतुकानाम् ॥ इत्यत्रानलङ्कतौ चिन्ताजन्यस्मृतौ अतिप्रसङ्गनिरासः । यथा
जेतुनञ्जमहीपतेस्त्रिजगतीजेतुः कृपाणीलतां
वेगोत्पाटितकुञ्जरव्रजशिरःसंलीढमुक्ताफलाम् । पश्यद्भिः प्रतिपक्षपार्थिवभटैः सङ्ग्रामलीलोद्भटा
दंष्ट्रकोटिकरालवक्रकुहरा काली मुहुः स्मयते ॥ ... ..अत्र मुक्ताफलादिसदृशवस्तुदर्शनहेतुकदंष्ट्रादिस्मृतिः। सदृशवस्तुसन्दशनहेतुकत्वं च सदृशवस्तुदर्शनोहुडसंस्कारजन्यत्वम् । न तु सादृश्यमूलकत्वम् । तेन . . .
मृगयासु नञ्जनृपतिनिबिड़े विपिने ससम्भ्रमं लीनान् । चकितानरीनिव मृगानवलोक्य स्मरति विजयसङ्कामम् ॥ - .
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #218
--------------------------------------------------------------------------
________________
१६९
विलास.७]
अलङ्कारप्रकरणम् । इत्यत्र ससम्भ्रमवनप्रवेशादिसाधारणधर्मस्य सादृश्यस्य दर्शनेन रिपूणां स्मृतिः, तया च या स्वकीयस्य विजयसङ्गामस्मृतिः, तस्यां सदृशवस्तुदर्शनजन्यायां स्मृत्यात्मकभावरूपायामलङ्कारत्वाभावेऽपि न क्षतिः । इति भेदाभेदसाधारणसाधर्म्यनिबन्धना दर्शिताः।
सम्प्रत्यारोपगर्भालङ्कारप्रस्तावः । तत्रापि प्राधान्यात् प्रथमं रूपकालङ्कारो निरूप्यते।
विषयानिहवेनान्यस्यारोपे रूपकं मतम् । अन्यस्याप्रकृतस्य प्रकृते विषयानपढत्या यदारोपणं तद्रूपकम् । अत्राभेदस्य प्राधान्यमात्रम् । वस्तुतोऽस्त्येव भेदः। तेना[न]न्वयव्यावृत्तिः । अत्र विषयानिहवेनारोप इत्यनेनातिरोहितस्य विषयस्यारोप्यमाणोपरक्तत्वं विवक्षितम् । तथा च विषयातिरोधानांशेन सन्देहभ्रान्तिमदपहवानां व्यावृत्तिः । सन्देहालङ्कारे विषयस्य सन्दिह्यमानतया विषयतिरोधानम् । भ्रान्तिमदलङ्कारे भ्रान्त्याऽपहवे अपहवेन विषयतिरोधानम् । उपरक्तत्वमित्यनेन परिणामालङ्कारव्यवच्छेदः । अत्रारोप्यमाणस्य प्रकृतोपयोगितया विषयपरिणामरूपत्वेन प्रकृतोपरञ्जकत्वात् । उत्प्रेक्षादेरध्यवसायमूलत्वात् अस्य चारोपप्राणत्वात् सर्वेभ्यः सादृश्यमूलालङ्कारेभ्यो भिन्नमेव रूपकम् । न च निरुक्तलक्षणस्य ।
ये नञ्जभूपतिमणे तव कीर्तिपुञ्जा
श्वक्षुःप्रियङ्कररुचः परितश्चरन्ति । एते त एव नवनीलसरोजलीला
विस्तारिणः स्फुटसुधाकरकान्तिसारः (राः ?)॥ इति कीर्तिपुञ्जेषु सुधाकरकान्तिसाराभेदापादिन्यां निदर्शनायामतिव्यासिरिति वाच्यम् । निदर्शनायां विषयविषयिणोर्बिम्बप्रतिविम्बभावापन्नवस्तुवैशिष्टयनयत्यसत्वेन तद्राहित्यस्य लक्षणे विवक्षितत्वात् । न चोक्तवैशिष्टयराहित्यमेव विशेषणमास्ताम्, न तु नैयत्यमपि तत्र निवेशनीयम्, तावतैव क्वचिदपि बिम्बप्रतिबिम्बभावशून्यरूपके केवललक्षणसद्भावानिदर्शनायां सर्वत्र बिम्बप्रतिबिम्बभावसत्वान्न तद्वैशिष्ट्यराहित्यमिति नातिप्रसङ्ग इति वाच्यम् । सर्वत्र रूपके बिम्बप्रतिबिम्बभावेऽपि काचित्के ।
आलोलभमरलांछिअमंबुअमाआससरिसमझ्झाए । वअणं विळोळतारं सादिअ णेदेइ गंजभूचंदो ॥
२२
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #219
--------------------------------------------------------------------------
________________
१७०
नजराजयशोभूषणम् ।
[विलास. ७ इति बिम्बप्रतिबिम्बभावरूपके लक्षणस्याव्यास्यापत्तेः । न च बिम्बप्रतिबिम्बभावापन्नस्य लक्ष्यतानालिङ्गितत्वमेवेति वाच्यम् ।
"बिम्बावशिष्टे निर्दिष्टे विषये यद्यनिहते ।
उपरञ्जकतामेति विषयी रूपकं तदा ॥ [इति] बिम्बप्रतिबिम्बभावस्थलेऽपि रूपकालङ्कारस्वीकारात् । नैयत्यपददाने तु तादृशस्थले काचित्के बिम्बवैशिष्ट्यसत्त्वेऽपि सर्वत्र नियतत्वेन तदभावान्नाव्याप्तिशङ्का । तत्तावत्रिविधम्-सावयवम् । निरवयवम् । परम्परितं चेति । सावयवं च द्विविधम् समस्तवस्तुविषयमेकदेशवर्ति चेति । निरवयमपि द्विविधम्केवलम् , मालारूपकश्चेति । परम्परितस्यापि श्लिष्टाश्लिष्टनिवन्धनत्वेन द्वैविध्ये तयोरपि प्रत्येकं केवलमालारूपतया चातुर्विध्यम् । तदेवमष्टविधो रूपकालङ्कारः। अवयावयविसाकल्यवृत्ति सावयवम् । तत्र समस्तवस्तुविषयकं यथा
नाक्ष्मापः कल्पभूजस्तदीयो बाहुः शाखा तस्य तदखङ्गयष्टिः ।
तत्संलग्ना वल्लिका तत्प्ररूढा कीर्तिस्फूर्तिस्तत्प्रसूनोद्गमश्रीः ॥ अत्र नञ्जराजस्य कल्पभूजत्वं निरूप्य तदुचितावयवनिरूपणात् समस्तवस्तुविषयता । 'यदाऽऽरोप्यमाणमनेकावयवावयविभावेन स्थितं श्रुत्यैव स्थाप्यते तदा समस्तवस्तु[त्व]'मित्युक्तेः । एकदेशवर्ति यथा
जगतामभितापहरैः कीर्तिज्योत्लारसैर्दिशः स्लपयन् ।
वीरजनाधिपजलधेर्जातो ननक्षमापतिर्जयति ॥ अत्र कीर्त्यादिषु ज्योत्लात्वारोपश्रुत्या ननक्षमापतौ चन्द्रत्वमर्थाचोपनीयत इत्येकदेशवर्त्तित्वम् । 'यदा तु किश्चिच्छृत्या किश्चिाच्चोपनीयते तदेकदेशवर्ती'त्युक्तेः। ___यत्रावयवनिरूपणमात्रेण कविसंरम्भविश्रान्तिः तन्निवयवम् । तत्र केवलं यथा
नञ्जक्ष्मापभटा विशङ्कट भवत्कोधानलप्रस्फुरत्
कालीकेसरकण्ठकन्दररवादप्यूर्जितैर्गर्जितैः । (छा ) आलोलभ्रमरलाञ्छित ( मम्बुज) माकाशसदृशमध्यायाः। वदनं विलोलतारं आस्वाद्य नन्दति
ननभूचन्द्रः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #220
--------------------------------------------------------------------------
________________
विलास. ७]
अलङ्कारप्रकरणम् ।
क्रूरान् कानपि कल्पयन्ति नितरामुद्यजगत्सम्भ्रमान्
प्रत्यर्थिक्षितिपव्रजेषु जनितस्वान्तभ्रमान विभ्रमान् ।। अत्र क्रोधस्यानलत्वेन कण्ठस्य कन्दरत्वेन निरूपणं नावयवावयविभावापन्नम् ।
मालारूपेण यथाविस्रम्भभूमिर्विनयस्य वासः साम्राज्यलक्ष्म्याः पुनरुक्तिरिन्दोः ।
क्षात्रस्य धर्मस्य शरीरबन्धोः (न्धुः?) विराजते वीरनरेन्द्रसूनुः ॥ इदं निरवयवमालारूपकम् । एकस्यैवानेकधा रूपणाद्रूपकहेतुकं रूपकं परम्परितम् । अत्र श्लिष्टशब्दनिबन्धनं परम्परितं यथा
आशासु नञ्जक्षितिपालमौलेर्यशःशरत्कान्तिभिरावृतासु ।
अतीव नूनं भुवनं समग्रं प्रसादमन्यादृशमाददाति ॥ अत्र यशसः शरत्कालत्वेन निरूपणं समग्रभुवनस्य सलिलत्वेन निरूपणे हेतुत्वाच्छुिष्टशब्दनिबन्धनपरम्परितम् । एकदा रूपणात्केवलत्वञ्च ।
तदेव माला यथा
अश्रान्तदानोल्लसने गजेन्द्रः पुष्यत्कलासेवनपूर्णचन्द्रः । दुःशासनत्रासनभीमसेनो विभाति ननक्षितिपालवीरः॥
अत्र नञ्जक्षितिपाले गजेन्द्रत्वपूर्णचन्द्रत्वभीमसेनत्वनिरूपणं वितरणसलिलप्रवर्द्धमानविद्यादुष्टेषु मदसलिलत्वचान्द्रमसांशत्वदुर्योधनसोदरत्वरूपणहेतुकम्, तेषां श्लिष्टपदैर्ग्रहणात् श्लिष्टनिबन्धनत्वम् । मालारूपेण ग्रहणान्मालारूपत्वम् । अश्लिष्टकेवलपरम्परितं यथा
नाराज भवत्खड्गशक्रोपलशलालिका ।
कबलीकुरुते वैरिनरपालतृणव्रजम् ॥ अत्र वैरिनरपालेषु तृणत्वरूपणं खड़े शक्रोपलशलालिकात्वरूपणहेतुकम् । इदमेव मालारूपेणानुपादानादश्लिष्टपदस्वीकारादश्लिष्टपदनिवन्धनं केवलं परम्परितम् ।
तदेव माला यथा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #221
--------------------------------------------------------------------------
________________
१७२ नजराजयशोभूषणम् ।
[विलास. ७ रविः सुहृन्मानससारसानां चन्द्रो वधूटीनयनोत्पलानाम् ।
वह्निर्दिषज्जीर्णदलबजानां नञ्जक्षितीन्द्रो नितरां विभाति । अत्र नञ्जक्षितीन्द्रे रवित्वचन्द्रत्ववह्नित्वरूपणं सुहृन्मानसवधूटीनयनद्विषत्सु सारसत्वोत्पलत्वजीर्णदलबजत्वरूपणहेतुकम् । इदमेव मालारूपेणाश्लिष्टपदैरुपादानादश्लिष्ट निबन्धनमालापरम्परितम्। इदं वैधयेणपि सम्भवति। [ यथा ]
चाश्चल्यचण्डातपवारिवाहान् दृप्यत्सरोजाकरपूर्णचन्द्रान् । ननक्षितीन्द्रस्य यशोविलासान् गावन्ति गन्धर्वगजेन्द्रयानां ॥ एवमष्टविधस्यापि वाक्यसमासगतत्वेन षडधिकदशभेदाः सम्भवन्ति ।
आरोग्यमूर्त्या विषयः परिणामं भजेद्यदि ।
प्रकृतार्थोपयोगाय परिणामः स तु द्विधा ॥ यत्र विषयः प्रस्तुतकार्योपयोगायारोप्याकारेण परिणमति तत्र परिणामालङ्कारः । न चायं रूपकेऽन्तर्भवति । तत्रारोप्यस्य प्रकृतोपरञ्जकत्वमात्र विश्रान्तेः । इदमुदितं भवति । यत्रारोप्यमाणस्य प्रकृतोपरञ्जकत्वमात्रं तद्रूपकम् । यत्र प्रकृतोपकार्योपयोगायारोप्यात्मना विषयस्य परिणतिस्तत्र परिणाम इति । न च समासोक्तावारोप्यमाणस्य प्रकृतोपयोगित्वेन वाच्यत्वम् । अयं सामानाधिकरण्यवैयधिकरण्याभ्यां द्विविधो भवति । तत्र प्रथमो यथा
नजेन्द्रदुन्दुभिध्वाननवनीरदनिस्वनाः ।
दुष्टसन्तापदावाग्निं शमयन्ति समन्ततः ॥ अत्रैव ध्वानरित्युक्तेद्वितीयम् । आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणाम इति वा। यथा
पश्यन्ति राजरथ्यायां समारूढतुरङ्गमम् ।
नञ्जेन्द्रं सुदृशः लिग्धैः कटाक्षोत्पलदामभिः॥ . अत्रोत्पलदानां कटाक्षत्वेन । परिणतिदर्शनक्रियोपयोगिनी । इदं समानाधिकरणम् ।
वैयधिकरण्येन यथा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #222
--------------------------------------------------------------------------
________________
विलास. ७] अलङ्कारप्रकरणम् ।
१७३ मुखश्रियं चन्द्रमयूखलक्ष्म्या निर्माय नमक्षितिपालमौलेः।
कान्ताजनानां नयनोत्पलेषु विकासमम्भोजभवस्तनोति ॥ अत्रोत्पलविकासोपादानोपयोगित्वेन चन्द्रमयूखलक्ष्म्या मुखश्रीरूपेण परिणामः । विभक्तिभेदायधिकरण्यं च ।
'विषयो विषयी यत्र सादृश्यात्कविसम्मतातू । सन्देहगोचरौ स्यातां सन्देहालतिश्च सा॥'
शुद्धा निश्चयगर्भा सा निश्चयान्तेति च त्रिधा। कविसम्मतसादृश्यादियनेन स्थाणुर्वा पुरुषो वेति सन्देहव्यावृत्तिः। तत्र हि साधारणधर्मावबोधसत्धीचीनेन विवेचकधर्माग्रहणेन स्वारसिकः संशयः। किन्तु कविः स्वप्रतिभातिशयेन वर्णयितुं सादृश्यदर्शनेन सन्देहमुपनिबध्नाति । स नानवबोधनिमित्तकः । तत्राद्या यथा
शरीरवान् पश्चशरो नु साक्षात् मूर्त्तनु भाग्यं धरणीरमण्याः ।
क्षात्रो नु धर्मस्तनुमानिति त्वां नजेन्द्र जानाति जगत्रयीयम् ॥ अत्र सन्देहमानपर्यवसानाच्छुद्धत्वम् । निश्चयगर्भा यथा
पद्मं चेन्निशि नोन्निद्रं चन्द्रश्चेन्न दिवा स्फुटः ।
इति नञ्जमहीपाल त्वन्मुखं तय॑ते जनैः ॥ अत्र साधारणधर्मातिरिक्तविशेषणधर्मोल्लेखान्निश्चयगर्भवम् । निश्चयान्ता सा यथा
काश्मीराः किं किं नु कङ्केलिमाला निर्णिद्राणाः शोणपद्मस्रजो वा।
ज्ञातं ज्ञातं वीरनञ्जक्षितीन्दोवल्गन्त्येते बाहुजाताः प्रतापाः॥ अत्र संशयानन्तरं निश्चयकथनान्निश्चयान्तः । सन्देहालकतिः।
कविसम्मतसादृश्याविषये पिहितात्मनि ।
आरोप्यगोचरा धीश्चेत् स्याद्रान्तिमदलङ्कतिः ॥ अत्रातस्मिंस्तद्हे भ्रान्तिः । तदान भ्रान्तिमान् । यथा
नजेन्द्र भवतः कीर्ति जानन् जहुतनद्भवाम् ।
शङ्कते शङ्करो मौलिं करेण मुहुरामृशन् ॥ अत्र कीत्तौ धावल्यरूपसादृश्यदर्शनेन गङ्गात्वभ्रान्तिः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #223
--------------------------------------------------------------------------
________________
१७४
नजराजयशोभूषणम् ।
[विलास.७ अत्र कविसम्मतसादृश्यादित्यनेन चाकचाक्यादिसाम्याज्जायमानरजता. दिभ्रान्तिव्यावृत्तिः। आरोग्यविषयस्यात्र भ्रान्तिगम्यत्वादेवारोपमूलसर्वालङ्कारवैलक्षण्यम् । विरोधाभावाच न सन्देहेऽन्तर्भावः । कविसम्मतसादृश्यमूलत्वेऽप्यारोप्यस्य तत्रोल्लेखात् न स्मरणान्तर्भावः ।
निषिद्धय प्रकृतं यत्राप्रकृतारोपणं भवेत् ।
तत्रापहृत्यलङ्कारः स त्रिधा परिकीर्तितः ॥ निषिध्यारोपः, आरोग्य निषेधः,छलादिशब्दप्रयोगश्चेति । क्रमेण यथानैषा नक्षत्रपङ्किनभसि विजयते किन्तु नजेन्द्रबाहा
जाग्रत्खड्गाग्रकृत्तप्रतिभटवरणारम्भसंरम्भभाजाम् । रम्भादिस्वर्वधूनांसरभसचरणाम्भोजविन्यासलीला
वेलाव्यालोलवेणीगलितकतिपयोत्फुल्लमल्लीविराजिः ॥ अत्र नक्षत्रपतौ तत्त्वं निषिद्धय मल्लीविराजित्वारोपः । क्रुध्यत्कालकरालवक्रकुहरो नायं तु चक्रीकृत
श्वापस्तचलिताः स्फुलिङ्गनिकराः क्रूरा न चामीशराः । रुद्रो नाविभुच्छलेन पुरतो भातीत्यरिक्ष्माभृत
स्त्वां राजन् युधि तर्कयन्ति धनुषा वर्षन्तमुग्रानिषून् ॥ अत्र पूर्वार्धे आरोप्य निषेधः । उत्तरार्धे छलादिशब्दप्रयोगः ।
अर्थयोगरुचिश्लेषै रुल्लेखनमनेकधा ।
ग्रहीतृभेदादेकस्य स उल्लेखः सतां मतः ॥ अर्थयोगरुचिभ्यां यथा
नानृपतेः प्रभावं कुडममिति जानते सुदृशः ।
गैरिकमिति शबरजनाः शूराः शौर्यश्रियोऽङ्गराग इति ॥ अत्रानेकधोल्लिख्यत इत्यनेन भ्रान्तिमयावृत्तिः । भ्रान्तिमत्यनेकपोल्लेखाभावात् । अनेकधोल्लेखनश्च गृहीतृभेदेन । तेनातिशयोक्त्यपोहः । तत्र गृहीतृभेदाभावात् । न च प्रकृतेऽप्रकृतारोपरूपकेऽन्तर्भावः । तस्य प्रकृतोपरञ्जकत्वमात्रेणोत्थानात् । वस्तुनस्ताद्रूप्येण हि पुनरस्य प्रवृत्तिः । श्लेषेणोल्लेखो यथा
वैरिगोत्रेषु भिदुरो विद्यासु चतुराननः । श्रीमत्त्वे राजराजोऽयं नजभूपो विराजते ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #224
--------------------------------------------------------------------------
________________
विलास.७]
अलङ्कारप्रकरणम्।
अन्यत्वाध्यवसायो यः प्रकृतस्य गुणादिना।
उत्प्रेक्षा कथिता सा स्याद्व्यादिभ्यश्चतुर्विधा ॥ प्रकृतस्य गुणादिवशादप्रकृतत्वेनाध्यवसाय उत्प्रेक्षेत्यर्थः । सम्भावनमध्यवसायस्तर्क ऊह उत्प्रेक्षेति पर्यायः । गुणादीत्यादिशब्देन क्रिया विवक्षिता । तथा चायमध्यवसायो जातिगुणक्रियाद्रव्यगोचरत्वेन चतुर्था भवन् त(ता?)मपि चतुर्धा व्यवस्थापयति । एवं च गुणक्रिययोरुत्प्रेक्षागोचरत्वेन गुणत्वेन च देधाऽप्यनुप्रवेशः सम्भवति । ते[षां] च प्रत्येकं भावाभावाभिमानेन दैविध्ये अष्टविधा जायन्ते । उक्तं हि
'लोकातिक्रान्तविषया भावाभावाभिमानतः।
सम्भावना स्यादुत्प्रेक्षा वाच्येवादिभिरिष्यते ॥" इति । ते चा (ताश्चा?) ध्यवसायस्य गुणक्रियानिमित्तद्वैराश्ये प्रत्येक द्विविधा भूत्वा षडधिकदश सम्पद्यन्ते । निमित्तस्य चोपादानानुपादानाभ्यां दैविध्ये द्वात्रिंशद्भवन्ति । हेतुस्वरूपफलोत्प्रेक्षणैः पुनरेषां त्रैविध्येषण्णवतिः अमी च वाच्योत्प्रेक्षाभेदाः । तद्वाचकास्तु
'मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः।
उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः ॥ इति परिगणिताः । एतच्छब्दाप्रयोगे सति गम्या । अध्यवसायमूलत्वाविशेषादुत्प्रेक्षातिशयोक्त्योः कथं भेद इति चेत् सत्यम् । विषयविषयिणोरन्यतरनिगरणेऽभिन्नत्वेन प्रतिभानमध्यवसाय:, भेदतिरोधानेनाभेदप्रतिपत्तिरध्यवसायः स द्विविधः साध्यः सिद्धश्चेति । यत्र प्रकृतस्याप्रकृतधर्मसम्बन्धात्तद्ध्यवसायसाधनं तत्रोत्प्रेक्षा । तदुक्तम्'अप्रकृतत्वेना(अप्रकृता?)ध्यवसायो गुणादिसम्बन्धतः साध्यः ।
प्रकृतस्य यदा कथितो(ता?) [सैवो ]त्प्रेक्षा तदा तदः ॥' [इति ] यत्र पुनर्गुणसम्बन्धानास्थाय प्रौढोक्तिमात्रविषयिणो विषयगतत्वेनारोपणे भिन्नस्यापि विषयनिगरणेन प्रवृत्तत्वादभेदप्रतीतेरध्यवसायः सिद्धस्तत्रातिशयोक्तिरिति विवेकः ।
तत्र चमत्कारशालिनः कियन्तो भेदा उदाहियन्ते । तत्र उपात्तगुणनिमित्तकजातिभावस्वरूपोत्प्रेक्षा यथा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #225
--------------------------------------------------------------------------
________________
नञ्जराजयशोभूषणम् ।
[ विलास. ७
स्वस्थेभ्य एवाभिमतं दिशन्तं कल्पद्रुमालोक्य मुहुर्ह सन्त्याः । नञ्जप्रभो तावकदानलक्ष्म्याः स्मितप्रभावाद्विमलोऽयमिन्दुः ॥ अत्र स्वच्छतरस्वरूपगुणनिमित्तेनेन्दौ स्मितप्रभाध्यवसायः । अत्र प्रभाशब्दो जातिवचनः । दानलक्ष्मीकर्तृकस्मितप्रभायाः कविप्रौढोक्तिसिद्धत्वेनालोकसिद्धान्नोपमाशङ्का । अत्रैव श्लोके नासाग्रमुक्तासुषुमा किमिन्दुरिति तुरीयपादरचनायां निमित्तत्वेन गुणक्रिययोरनुपादानादनुपात्तगुणक्रियानिमित्तकजातिभावस्वरूपोत्प्रेक्षाया इदमेवोदाहरणम् । अत्र दानलक्ष्म्या हसन्त्या इति विशेषणं स्वरूपकथनमात्रपरम् । उपात्तक्रियानिमित्तकजातिभावस्वरूपोत्प्रेक्षा यथा -
नञ्जन्दोः समराङ्गणे समुदितैः सञ्छादितो रेणुभिर्मार्ताण्डोऽयमिति प्रतीपनिवहैर्निर्भिद्यमानान्तरे । बिम्बे पूर्णसुधाकरस्य तरुणं यल्लाञ्छनं दृश्यते तन्मन्ये जठरव्रणं शमयितुं लिप्तं नवीनाञ्जनम् ॥ अत्र लाञ्छनेऽञ्जनत्वसम्पादनं निर्भेक्रियानिमित्तमिति उपात्तक्रियानिमित्तजाति भावस्वरूपोत्प्रेक्षेयम् ।
१७६
[ भाव ] फलोत्प्रेक्षा जाति[ भाव ] हेतुत्प्रेक्षा यथा-
प्रकल्प्य जिष्णुत्वकृते किमुद्यत् प्रत्यर्थिभूभृद्गुणपक्षभेदम् । मित्रत्वतो नञ्जनृपस्य खड्गः प्रायो विधत्ते कमलाभिवृद्धिम् ॥ अत्र जिष्णुत्वजातेर्भूभृद्गुणपक्षभेदविधान क्रियाफलत्वेनोत्प्रेक्षणाज्जातिभावफलोत्प्रेक्षेयम् । अत्रैवोत्तरार्धे कमलाभिवर्धनक्रियानिमित्तत्वेन मित्रत्वरूपजातिस्वीकाराज्जातिभावहेतूत्प्रेक्षा ।
यथा वा
कल्पकी भवितुं प्रायः कळुलेनञ्जभूपतिः । विबुधेभ्यो विनीतेभ्यो वर्षत्यमितसम्पदः ॥ अत्र कल्पकत्वजातेः सम्पर्षणफलत्वम् ।
मण्डलाग्रेण नन्दोराखण्डलबलश्रियः । जलदेनेव जगतां जनितस्तापनिह्नवः ॥ अत्र जलदत्वजातेस्तापनिह्नव हेतुत्वम् । अनुपात्तनिमित्तकजात्यभावफलोत्प्रेक्षा यथा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #226
--------------------------------------------------------------------------
________________
विलास..]
अलङ्कारप्रकरणम् । वदान्यभावेन समोऽपि ननक्षमामहेन्द्रेण सुरद्रुमोऽयम् ।
अवृक्षतायै नु तपो विधत्ते जटाप्ररोहानधिकं दधानः ॥ अत्र जटाप्ररोहधारणज्ञाप्यतपोविधानफलत्वेन वृक्षत्वाभावोपपादना. जात्यभावफलोत्प्रेक्षेयम् ।। जात्यभावहेतूत्प्रेक्षा यथा
अक्षत्रभावादिव दानदक्षो वृक्षश्चिरं यो वसति स्म वन्याम् ।
स एव नञ्जक्षितिपालमूर्तिः क्षात्रेण दानेन लसत्यवन्याम् ॥ अत्र दानदक्षस्य वृक्षस्य वन्यां निवासहेतुत्वेनाक्षत्रभावस्वीकाराज्जात्यभावहेतृत्प्रेक्षा।
अचक्रवाकाय महीतले किं विनिर्मिताभ्यां विधिना स्तनाभ्याम् । लोलावलग्ना नरपालकन्या नाक्षितीन्द्रं वरमर्थयन्ति ॥
अत्र स्तननिर्माणस्य चक्रवाकजात्यभावफलत्वमिति जात्यभाव. फलोत्प्रेक्षा। जात्यभावहेतूत्प्रेक्षा यथा
वने नजेन्द्रभीतानां ससंरम्भपदार्पणैः ।
अवल्मीकादिव व्यालाः कैलासे स्थाणुमाश्रिताः ॥ वल्मीकत्वजात्यभावस्य स्थाण्वाश्रयणहेतुत्वाजात्यभावहेतूत्प्रेक्षा । गुणस्वरूपोत्प्रेक्षा यथा
रणाडुणे नामहीवरस्य
भुजाग्रसक्तो रणरेणुरागः । प्रायः प्रसीदद्धिजयेन्दिरायाः
स्वैरस्तनाघातजरक्तिमश्रीः॥ अत्र रेणुरागे रक्तिमश्रीत्वेन सम्भावनात् गुणभावस्वरूपोत्प्रेक्षा । यथा वा
रणे नानृपोन्मुक्ता बाहुसाङ्करिताः शराः।
धावतेति हितं वक्तुमाह्वयन्ते ननु द्विषः ॥ अत्र साङ्करस्याहानात्मनोत्प्रेक्षणात् गुणभावस्वरूपोत्प्रेक्षा। गुणहेतृत्प्रेक्षा यथा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #227
--------------------------------------------------------------------------
________________
१०८
नजराजयशोभूषणम् । [विलास.. नक्तंदिवं वृद्धिमुपाश्रयन्तं
निरीक्ष्य नओन्द्रयशोहिमांशुम् । व्रीले(डे?)न नूनं कुसुमास्त्रजेतुः
कपदकान्तारगतो मृगाङ्कः ॥ अत्र कपर्दकान्तारगमनहेतुत्वेन ब्रीलस्य स्वीकारात् गुणहेतूत्प्रेक्षाभावरूपा गुणभावफलोत्प्रेक्षा यथा
देषाय किं तिग्मकरे नितान्तं
ननक्षमापाल तव प्रतापः । तदुन्मुखीनामपि पद्मिनीनां
मुखाम्बुजास्वामहो तनोति ॥ अत्र पद्मिनीसम्बन्धिमुखाम्बुजास्वादनं सूर्यद्वेषफलकमिति गुणभावफलोत्प्रेक्षेयम् । क्रियास्वरूपोत्प्रेक्षा भावरूपा यथाविदलितरिपुराशेर्वीरनञ्जक्षितीन्दो
रसिरतिविमलोऽयं रक्तधारावसिक्तः। अभिमुखजयलक्ष्मीकण्ठकल्हारदाम
प्रतिफलति किमत्रेत्यूह्यते सर्वलोकैः ॥ अत्र रक्तधारावसेके कल्हारदामप्रतिफलनक्रियास्वरुपोत्प्रेक्षा। क्रियाहेतूत्प्रेक्षा यथा
त्वत्खगवल्ली नजेन्द्र प्रतापनवपल्लवम् ।
सूते जयेन्दिराहाससुधासेकैरिव द्रुतम् ॥ अत्र प्रतापपल्लवोत्पत्तौ सुधासेचनस्य हेतुत्वोत्प्रेक्षणात् क्रियाभावहेतूप्रेक्षयम् । क्रियाभावफलोत्प्रेक्षा यथालोकालोकनगान्तरोदिततमःसर्वस्वनिर्वासने
वैदुष्यं तु ममेति वासरमणेर्दम्भं विभेत्तुं ध्रुवम् । सीमक्ष्माधरसर्वभागविचरड्डान्तापनोदिद्युते
नञ्जक्ष्माधिपतिप्रतापमहसो धाता विधाताऽभवत् ॥ अत्र प्रतापमहोविधानस्य भेदनक्रियाफलत्वमुत्प्रेक्ष्यते। ..
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #228
--------------------------------------------------------------------------
________________
विलास. ] अलङ्कारप्रकरणम् ।
१७९ गुणाभावस्वरूपोत्प्रेक्षा यथा
छिन्नेषु वैरिष्वमरौघमुक्त प्रसूनधारामहृतास्ररागः।
अलब्धलक्ष्यः कमापस्तकोपो विराजते नञ्जनृपेन्द्रखड्गः ॥ अत्र रक्तरागाभावस्य कोपाभावात्मना सम्भावनात् गुणाभावस्वरूपोत्प्रेक्षा।
गुणाभावहेतूत्प्रेक्षा यथाप्रक्रान्ताहवकौतुकस्य कलुलेननक्षमाभृन्मणे
विक्रान्तध्वजिनीपुरःप्रचलिताः क्रोधस्फुरइंहिताः। शत्रुक्ष्मापनिवासदानसफलंमन्योन्नतत्वे गिरीन्
उच्चैरक्षमयेव दन्तमुसलैर्भिन्दन्ति दृप्तद्विपाः ॥ अत्र ननक्षमापसेना पुरःप्रचलितदृप्तद्विपकर्तृकदन्तमुसलकरणकभेदनहेतु. त्वेन गिर्यधिकरणक्षमापनिवासदानसफलंमन्योन्नतत्वविषयकक्षमाभावस्य कथनात् गुणाभावहेतूत्प्रेक्षा। गुणाभावफलोत्प्रेक्षा यथा
जगत्यनैल्याय ननूदितानां ननक्षमापालयशोभराणाम् । पुरः सुधांशुर्दिषतां च कान्तामुखानि मालिन्यमहो सृजन्ति॥ अत्र ननक्षमापालयशोभरोदयफलत्वेन नैल्यसामान्याभावस्य ग्रहणात् गुणाभावफलोत्प्रेक्षा। क्रियाऽभावस्वरूपोत्प्रेक्षा यथा
ननक्षमाकान्तकराब्जनियत् कृपाणभृङ्गालिररिद्रुमेषु ।
छिद्राणि नूनं शतशः सृजन्ती निष्कामयत्यन्तरनिष्ठुरत्वम् ॥ अत्र छिद्रसृष्टिस्वरूपक्रियाया अन्तरनिष्ठुरत्वक्रमणाभावात्मनोत्प्रेक्षणात्, क्रियाभावस्वरूपोत्प्रेक्षेयम् । क्रियाऽभावहेतूत्प्रेक्षा यथा
संज्ञावलप्रापितपुंस्त्वसम्पन्नित्योन्नता नानपाहितानाम् । __ असार्थपुंस्त्वोबहनेन नूनं वन्या निवासं वितरन्ति वृक्षाः॥
अत्र नाराजस्याहितानां वृक्षकर्तृकनिवासवितरणे सार्थकपुंधर्मोदहना. भावस्य हेतुत्वेनोत्प्रेक्षणात् क्रियाऽभावहेतूत्प्रेक्षा ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #229
--------------------------------------------------------------------------
________________
१८०
नजराजयशोभूषणम् ।
[विलास. ७ क्रियाऽभावफलोत्प्रेक्षा यथा
कृपीडजन्मा कलुलेनृपालप्रतापचण्डांशुकरावलीढः।
अन्तस्तृषोन्मेषमपाचिकीर्षुःप्रायः पिबत्यम्बुनिधीनशान्तः॥ अत्रान्तापिपासोन्मेषरूपक्रियाऽभावस्याम्बुनिधिपानफलत्वेनोत्प्रेक्षणात् क्रियाभावफलोत्प्रेक्षा। द्रव्यस्वरूपोत्प्रेक्षा यथा
को वा विजानाति गुहाश्रिताया
मम [प्रभावं त्वि] ति षण्मुखस्य । शक्तिर्विधत्ते त्रिजगत्प्रसिद्ध
नजेन्द्रखद्गाकृतिमेव नूनम् ॥ अत्र षण्मुखशक्तेर्नओन्द्रखगात्मना सम्भावनात् द्रव्यस्वरूपोत्प्रेक्षा । द्रव्यहेतूत्प्रेक्षा यथा
अनेन जयिना स्कन्ददेवेनेव त्वयाऽधुना ।
नझेन्द्र साधु रचितं शूरपद्मावमाननम् ॥ अत्र शूरपद्मावमाननहेतुत्वेन स्कन्दस्य कथनात् द्रव्यहेतूत्प्रेक्षा । द्रव्यफलोत्प्रेक्षा यथा
सुधासासा(रा)य महिते प्रायशो वसुधातले।
विधाता वीरनजेन्दोर्विदधे गुणसम्पदः ॥ अत्र विधानफलत्वेन सुघासारस्योत्प्रेक्षणात् द्रव्यफलोत्प्रेक्षा । द्रव्याभावस्वरूपोत्प्रेक्षा यथा
विराजमाने शशिनः कुलेऽस्मिन्
नञ्जक्षितीन्द्र निजविक्रमेण । विश्वं समाक्रामति दुग्धसिन्धुः
शडेऽधुना श्रीपतिना विमुक्तः ॥ अत्र दुग्धसिन्धौ श्रीपत्यभावस्योत्प्रेक्षणात् द्रव्याभावस्वरूपोत्प्रेक्षा । द्रव्याभावहेतूत्प्रेक्षा यथा
हन्तुं हालाहलाभावात् सत्यं सुमनसां धृतिम् । पुनर्धात्रा कृतान मूर्खान्निडते ननभूपतिः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #230
--------------------------------------------------------------------------
________________
विलास. ७ ]
अलङ्कारप्रकरणम् ।
१८१
अत्र हालाहला भावस्य पुनर्विधानहेतुत्वसम्भवात् द्रव्याभावहेतूत्प्रेक्षा । द्रव्याभावफलोत्प्रेक्षा यथा
आनन्दधाराकलनप्रसङ्गेध्वनिन्दवे नूनमह स्त्रियामम् । आमोदयत्यद्भुत शौर्य भाजामग्रेसरो नञ्जनृपस्त्रिलोकीम् ॥
अन्दोर भावस्या मोदनफलत्वमिति द्रव्याभावफलोत्प्रेक्षा । अनेकव्यक्तिस्थले जात्युत्प्रेक्षा । एकव्यक्तिस्थले द्रव्योत्प्रेक्षेति रहस्यम् । इत्यादि यथासम्भवमूह्यम् ।
' विषयस्यानुपादानाद्विषय्युपनिबध्यते । यत्र साऽतिशयोक्तिः स्यात् कविप्रौढोक्तिजीविता ॥'
यत्र कविप्रौढोक्त्या विषयस्य तिरोधानेन निगरणेन विषयी निबध्यते साऽतिशयोक्तिः । निगरणञ्च विषयवाचकपदप्रयोगाभावः । कचित् तु भूतस्य (?) तस्य कविकल्पितत्वं वा । असिद्धप्रयोग इत्युभयोरनुगतिः । यथा— जातः सोऽभूद्विते सौम्यवंशे पार्थः पृथ्वीमण्डलोद्दण्डशौर्यः । चित्तोल्ला यस्य धर्मो महीयान् प्राप्तो भूपेष्वाञ्जनेयध्वजं यः ॥
अत्र तच्छन्दबोधिते नञ्जराजे विषये विषयिभूतपार्थाभेदप्रतीतिनिबन्धनानञ्जराजार्जुनो भयवृत्तिगुणोत्कर्षयोः फलयोरेवाभेदाध्यवसायादतिशयोक्तिः । न तु फलिनोर्विष [ यविष] यिणोः ।
तदुक्तं चक्रवर्त्तिना
अभेदाध्यवसायो हि फलेऽतिशयनामनि ।
न पुनः फलिनस्तत्र मेदे [s]भेदो न सिध्यति ॥ अत्र स इति तत्शब्देन विषयोपादानेऽपि विषयितावच्छेदकरूपेण विषयस्यानुपादानाद्विषयनिगरणं बोध्यम् । सा षड्विधा ।
अभेदे भेदकथनं भेदे सत्यभिदाभिघा । अयोगे योगकथनं योगे चायोगवर्णनम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #231
--------------------------------------------------------------------------
________________
१८२
नजराजयशोभूषणम् ।
[विलास.७ कार्यकारणयोः कालस्यैक्यं तव्यत्ययोऽपि च ।
षविधाऽतिशयोक्तिर्हि सम्मता चारुचेतसाम् ॥ तत्राया यथा
सन्तु सहस्रं सुदृशः सकलजनश्लाघ्यवैभवोल्लसिताः।
नाविभुलालितायाः सुतनोः सौभाग्यसम्पदन्यैव ॥ अत्र सौभाग्यसम्पदो वास्तवाभेदेऽपि भेदः कल्पितः। अत्र स्वतःसिद्धकविप्रौढोक्तिसिद्धसौभाग्यसम्पदोरभेदाध्यवसायः ।
भेदेऽप्यभेदकथनं यथाजिह्वायां न च वक्ति (कि?) मा न च मतौ मन्दत्वमङ्गेऽपि वा
मालिन्यं न च लीलयाऽपि महिभृत्पादस्वयंसेवनम् । दृप्यसिहनिनादतोऽपि न च ते भीतिस्तथाऽपि प्रभो
नित्यं श्रीनृपते नमन्नृपतते त्वं हस्तिनामग्रणीः॥ अत्र नञ्जराजदिग्दन्तिनोरसाधारणभुवनधौरन्धर्याद्यभेदाध्यवसायः । अयोगे योगकथनं यथा
विबुहा वहूहि गीदे होदो गंजेंद जसहरे जादे(दु?)।
सुमरेन्ति णेव्व ईसि वि अमिअंतकालणिस्सरन्तं वि ॥ अत्र विबुधानाममृतस्मृतियोगसत्त्वेन तद्भावायोगेऽपि तत्कल्पनादयोगेऽपि योगकथनम् । योगेऽप्ययोगकथनं यथानञ्जक्ष्मापप्रतापज्वलदनलभरैः पच्यमाने पयोधौ
तापादप्राप्तनिद्रः सरभसमधुना तं विदूरे विमुश्चन् । कान्त्या प्रान्तं विलिम्पन् कुवलयविपिनश्रीविलासं हसन्त्या
स्वच्छन्दं चन्द्रबिम्बे स्वपति नवसुधापूरिते शौरिरेषः ॥ अत्र शौरेः पयोधियोगे सत्यपि तदभावकथनात् योगेऽप्ययोगकल्पनम् । कार्यकारणयोरेककालापत्तिर्यथा
यदा युधि प्रन्ति विरोधिनो यान्
ननक्षमापालभटाः कृपाणैः । (छा) विबुधावभिर्गीते भवतो नझेन्द्र यशोभरे जाते (तु ?)।
स्मरन्ति नैव ईषदपि अमृतं तत्कालनिःसरदपि ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #232
--------------------------------------------------------------------------
________________
क्लिास..]
अलङ्कारप्रकरणम् । सदाऽभिविध्यन्ति हि वेणिकाभि
स्तानेव केलीषु सुपर्वकान्ताः ।। अत्र नाराजभटकृपाणकरणकहननानन्तरभाविनोऽपि सुपर्वकान्तावेणीताडनस्य कारणसहोत्पत्तिकथनात् कार्यकारणयोरैककालिकत्वम् । अत्र कार्यशैध्यस्य योगपद्यादिरूपेणाध्यवसायः । कार्यकारणपौर्वापर्यव्यत्ययोयथा
नञ्जमाप कुलाचलोन्नत नतक्ष्मापालरक्षाव्रत
त्वय्यायोधनरङ्गमीयुषि रुषा जृम्भत्प्रतापार्चिषि । बाधियं पुरतोऽजनि श्रवणयोस्त्वविद्विषामुद्गता
पश्चादावृतदिक्तटी तव धनुमौंर्वीनिनादार्भटी ॥ अत्र कार्यभूतस्य बाधिर्यस्य प्रथममुत्पत्तिः । पश्चान्मौर्वीनिनादाव्याः कारणभूतायाः सम्भव इति कार्यकारणयोर्व्यत्ययः पौर्वापर्यः) । उक्तिसाम्यालङ्कारनिरूपणेऽतिशयोक्तिहेतुका सहोक्तिनिरूप्यते ।
'सहार्थेनान्वयो यत्र भवेदतिशयोक्तितः ।
कल्पितौपम्यपर्यन्ता सा सहोक्तिरितीष्यते ॥' यत्र भेदेऽभेदरूपया कार्यकारणपौर्वापर्यविपर्ययरूपया चातिशयोत्तया एकस्य प्राधान्येनान्वयेऽन्यस्य सहार्थेन सम्बन्धे उपमानोपमेयभावः परिकल्प्यते तत्र सहोक्तिः । प्राकरणिकाप्राकरणिकविषयत्वादुपमानोपमेयभावस्य सहाथसम्बन्धेन दयोरपि प्रकृतत्वान्न तदात्मता । इयं च भेदेऽभेदातिशयोक्तिः श्लेष. गर्भा च चारुत्वहेतुर्भवति । द्वयमपि यथा
येनाभूदतिबाल्य एव विजयश्रीवेणिवल्या सह
त्रैलोक्यैकभयङ्करेऽपि समरे खड्नो दृढालम्बितः। साकं चन्द्रमसः श्रिया कुवलयोल्लासं विधत्ते यश:
स्फतिर्यस्य स नञ्जभूपतिमणिः पुष्णाति नः कौतुकम् ॥ अत्र खड्गालम्बनस्य विजयश्रीवेण्यालम्बनस्य च हेतुमद्भावप्राप्तस्य क्रमव्यत्ययकथनात् कार्यकारणव्यत्ययरूपातिशयोक्तिमूलका सहोक्तिः । उत्तरार्धे तु श्लेषगर्भा भेदातिशयोक्तिमूलका सहोक्तिः।
एकस्योक्तेः प्रधानत्वेनान्यस्यस्यात्सहार्थता(तः)। औपम्यं गम्यते यत्र सहोक्तिस्तत्र कथ्यते ॥ इति वा।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #233
--------------------------------------------------------------------------
________________
नञ्जराजयशोभूषणम् ।
[ विलास. ७
यत्र उपमानोपमेयभावे विवक्षित एवैकस्य प्राधान्येन निर्देशेऽन्यस्य च समानार्थसम्बन्धादप्राधान्येनौपम्यं गम्यते तत्र सहोक्तिः । इयं भावाभावाभ्यां भवति । यथा
नञ्जक्षितीन्द्रे शशिनः कुलेऽस्मिन् जाते दिगन्तैर्विदुषां मनोभिः । सह प्रसीदे द्विषतां समूहैर्लिल्ये समं क्वापि जनोपसर्गैः । अत्र भावरूपाऽभावरूपा च सहोक्तिः । अथैतत्प्रतिकोटितया विनोक्तिर्निरूप्यते ।
१८४
विनोक्तिः ।
'विना सम्बन्धि यत्किञ्चिद्यत्रान्यस्य परापतेत् । अरम्यता रम्यता वा सा विनोक्तिरनुस्मृता ॥ ' यत्र कस्यचिदसन्निधानाद्रम्यता अरम्यता वा वस्तुनः तत्र
विनोक्तिः स्याद्विनार्थोक्तिर्या स्यादौपम्यगम्यता । इति वा । तत्रारम्यता यथा—
अनर्धरत्नोज्ज्वलमौलिभाजामपि प्रतिष्ठा रिपुमस्तकानाम् । कथं भवेन्नञ्जविभो तबैव पादाम्बुजस्पर्शनमन्तरेण ॥ अत्र नञ्जविभुपादाम्बुजस्पर्श विनाकृतानां तथाविधानामपि रिपुमस्तकानामरम्यतोक्ता । तेन प्रतिष्ठामिच्छद्भिवैरिभिर्नञ्जराज एव शरणयितव्य इति विधिः प्रकाश्यते ।
यथा वा
पुष्यन्ति न विना चन्द्रकान्त्या कैरवसम्पदः । नजेन्द्र तव कीर्त्या च विना कवयतां गिरः ॥
अत्र नञ्जराजकीर्तिकविगीर्षु इन्दुचन्द्रिकाकुमुदसम्पद्भिः सह गम्यौपम्ययुक्ता विनोक्तिः ।
किञ्चिनि रम्यता यथा
नवनीतमृदुलहृदये नञ्जबिभौ लसति सन्ततोदग्रे । उच्चैरपि कनकगिरिः स्तूयेत विनैव कठिनभावेन ॥ अत्र कठिनभावेन विना कनकगिरे रम्यतोक्ता । उक्तिसाम्यात्समासोक्तिं लक्षयति ।
-
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #234
--------------------------------------------------------------------------
________________
विलास..] अलङ्कारप्रकरणम् ।
१८५ 'विशेषणानां तौल्येन यत्र प्रस्तुतवत्तिनाम् ।
अप्रस्तुतस्य गम्यत्वे सा समासोक्तिरुच्यते ॥' विशेषणविशेष्याभ्यामर्थान्तरप्रतीतेन श्लेषता । ननु समासोक्तावप्रकृतारोपणस्य गम्यत्वात् गम्यरूपकसाङ्कर्यशङ्का दुर्निवारेति चेन्मैवम् । प्रस्तुतोपरञ्जकत्वमात्रादप्रस्तुतस्य । न च परिणामान्तर्भावः। आरोपविषयस्यारोप्यमाणरूपतया परिणामे आरोप्यमाणप्राधान्येनारोपविषयतिरोधानं हि परिणामालङ्कारप्रयोजकम् । आरोप्यमाणवस्तुना सादृश्यवैशिष्टयप्रतिभामात्रेण आरोप्यगम्यतानुपमर्दादारोपविषयस्यैव प्राधान्येन प्रतिपत्तिः समासोक्तिप्रयोजिकेति रहस्यम् । श्लिष्टविशेषणसाम्यात् साधारण्यादौपम्यगम्यतया चेति त्रिविधा । तत्राद्या यथा ।
लिग्धामुन्मुक्तशोभामनवरतममित्रावलोकप्रसङ्गात्
कान्तिप्रारभारचञ्चन्मघवमणिलसन्मेखलालङ्कृताङ्गीम् । उद्दामोद्यनितम्बामवधिगिरिशिलाचक्रपाश्चात्यसीमा
मुल्लास्यातीव रक्तो विलसति तरुणो नञ्जराजप्रभावः ॥ यथा वा-'कस्मात्केवलकैतवै'रित्यादि[९-प.]अत्र स्निग्धेत्यादिविशेषणमहिना पूर्वश्लोकेअवधिगिरिशिलाचक्रपाश्चात्यसीमनि अनन्तरश्लोके साहित्यां च नायिकात्वप्रतीतिः । साधारणविशेषणेन यथा
नाक्षितीन्द्रभटहस्तलसत्कृपाण
धारा विलोलमनसामवनीपतीनाम् । संस्तम्भयन्ति हृदयानि विवर्णयन्ति
गात्राणि नेत्रयुगलीमपि घूर्णयन्ति ॥ अत्र प्रस्तुतस्य भयानकरसस्य अप्रस्तुतस्य शृङ्गाररसस्य च साधारणीभूतगात्रस्तम्भनादिविशेषणबलात् कृपाणधारासु अवनीपतिषु च नायिकानायकभावप्रतीतिः।
औपम्यगर्भता यथासोल्लासस्तनचक्रवाकमहिताः सञ्चारिमीनेक्षणा वीचीबाहुविराजिताश्च पुलिनश्रोणीभरोल्लासिताः ।
३४
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #235
--------------------------------------------------------------------------
________________
१८६ नजराजयशोभूषणम् ।
[विलास.. कन्या भूमिभृतां सफेनहसितोदेल्लत्तरङ्गाधरा
नञ्जेन्द्रं गुणरत्नजालवसतिं पश्यन्ति हृष्यन्ति च ॥ अत्र चक्रवाकाविव स्तनावित्याद्युपमानगर्भत्वेन प्रकृते समासे पश्चात् स्तनसदृशैश्चक्रवाकैरिति च समासान्तराश्रयतया समानविशेषणमाहात्म्यात् कन्यासु नदीत्वप्रतीतिः, नञ्जेन्द्रे रत्नाकरत्वप्रतीतिश्चेति औपम्यगर्भवम् । समासोक्तौ सर्वत्र व्यवहारसमारोप एव जीवितम् । स चतुर्विधः [लौकिके वस्तुनि] लौकिकव्यवहारसमारोपः, लौकिके वस्तुनि शास्त्रीयव्यवहारसमारोपः, शास्त्रीयवस्तुनि शास्त्रीयव्यवहारसमारोपः, शास्त्रीयवस्तुनि लौकिकव्यवहारसमारोपः । तत्रादिः उदाहृतश्लोकत्रये दर्शितः। शास्त्रीयवस्तुनि शास्त्रीयवस्तुव्यवहारसमारोपो यथा
रसं स्थिरीकर्तुमतिप्रगल्भा
विज्ञातधातुप्रभृतिप्रचाराः। समस्तलेह्योचितपाकभेदान्
जानन्ति नञ्जक्षितिभृत्कवीन्द्राः ॥ अत्रालङ्कारशास्त्रीयवस्तुनि वैद्यशास्त्रीयवस्तुसमारोपः लौकिके वस्तुनि शास्त्रीयवस्तुव्यवहारसमारोपो यथा
अर्धेन्दुरेखयैव प्रकटितसंयोगविवृतगुरुभावा।
बहुशुद्धवर्णवृत्तस्तोमं सूतेत्र नञ्जनूपकीर्तिः ॥ अत्र अर्धेन्दुरेखयैव-अर्धचन्द्ररेखयैव प्रकटितसंयोगतया-प्रकटितसम्बन्धतया प्रकाशितसहवासतयेति यावत् । विवृतगुरुभावा-प्रकटितगौरवा बहुशुद्धवर्णानामधिकस्वच्छकान्तीनां यानि वृत्तानि वर्तनानि तेषां स्तोमं सूते । सर्वत्र स्वच्छकान्ति सम्पादयतीत्यर्थः । इदं च लौकिकवस्तु । अत्रैव अर्धेन्दुरेखयैव-अर्धचन्द्रसदृशरेखयैव प्रकटितः संयोगः-संयुक्तवर्णो यस्य स प्रकटितसंयोगः । तस्मिन् विवृतगुरुभावा-प्रकाशितगुरुत्वा । अर्धचन्द्राकाररेखालेखनेनैव संयुक्तपरके वर्णे गुरुत्वं प्रकटनीयमिति छन्दःशास्त्रेऽनुशासननियमः। बहुशुद्धवर्णवृत्तस्तोमं-बहूनि अनेकानि शुद्धानि असङ्कीर्णानि वर्णवृत्तानि अक्षरवृत्तानि तेषां स्तोमं सूते । इति छन्दःशास्त्रीयवस्तुव्यवहारसमारोपः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #236
--------------------------------------------------------------------------
________________
विलास..]
अलकारप्रकरणम् ।
१०
१८७
शास्त्रीयवस्तुनि लौकिकव्यवहारसमारोपो यथा
अपूर्वसुप्रत्ययमुदहन्त्या पुंभावकृत्येत्वमपि प्रकृत्या।
विराजिते मागघि वर्णयस्व श्रीनाराजं कविलोकभोजम् ॥ पुंभावकृत्यत्वं-पुंभावः पुंस्त्वं तस्य कृतिः कारणं विधिरिति यावत् तस्मिन्नेत्वं यस्य तम् । अपूर्वसुप्रत्ययम्-अपूर्वः अकारपूर्वः सुप्रत्ययः प्रथमाविभत्त्येकवचनम् । तमुखहन्त्या प्रकृत्या प्रातिपदिकेन विराजिते । मागधि मगधदेशभाषे श्रीनाराजं वर्णयस्वेति । अत्र प्राकृतव्याकरणशास्त्रीयं वस्तु मागध्यां 'सौ पुंस्येलतः इति सूत्रोक्तिः । पुंभावकृत्ये पुरुषायितरूपे कार्ये अपूर्वसुप्रत्ययं अपूर्वज्ञानं आश्रयन्त्या प्रकृत्या स्वभावेन विराजिते मागधीत्यर्थश्चेति शास्त्रीयवस्तुनि लौकिकव्यवहारसमारोपः।
उक्तिसाम्येऽपि श्लेषगर्भवविशेषाद्धकोक्तिरुच्यते । 'अन्यथोक्तस्य वाक्यस्य काका श्लेषेण वा भवेत् ।
अन्यथा योजनं यत्र सा वक्रोक्तिरितीष्यते ॥ यत्र कयाचिद्विवक्षया केनचित्प्रयुक्तस्य वाक्यस्यान्येनान्यथा विवक्षया योजना क्रियते सा वक्रोक्तिः। तत्र काका यथा
उप (१) रअणाअररसणा वसुमदिआ रमइ सुगुणमहुरंमि ।
गंजेन्दम्मि वि होदी ताए अहिआ ण सहि मुहा भमसि ॥ अत्र कयाचिन्मूर्खया नायिका प्रति-"भवत्यपि वसुमत्या अधिका न । मुघा भ्रमसि"इति विवक्षया प्रयुक्ते वाक्ये ऽन्यया समर्थया-त्वमपि अधिका न। अधिकैव । तन्मुधा भ्रमसि । त्वय्येव नाराजः प्रीतिं तनुत इत्यर्थसमर्थनात् काकुसहिता वक्रोक्तिरियम् । श्लेषेण यथा
सवृत्त, स्तनमण्डलं तव, मधूदाराकृते, तेऽधरः,
सान्द्रस्नेहनिबद्ध, पङ्कजमुखि प्रायो भवढेणिका। औदार्यादतिलड्डयकर्ण, नयने कान्ते तवे, त्युक्तिभि.
नित्यं स्त्रीषु चमक्रिया विदधते नञ्जेन्द्रसख्यानपाः। अत्र वृत्तमधुस्नेहौदार्यकर्णशब्दानां चरित्रवसन्तप्रेमौ[दाय] राधेयपरत्व(छा) पश्य (?) रत्नाकररशना वसुमती रमते सुगुणमधुरे।नलेन्द्रेऽपि भवती तस्य अधिकान सखि मुधा भ्रमसि।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #237
--------------------------------------------------------------------------
________________
१८८
नञ्जराजयशोभूषणम् ।
[ विलास. ७
विवक्षया प्रयुक्तानां नायिकयोदितानां वृत्ताकारवसन्ततैल महत्त्वादिपरत्वेन नायकेनान्यथा समर्थनाच्छेष पूर्विका वक्रोक्तिरियम् ।
उक्तिसाम्यात्स्वभावोक्तिर्निरूप्यते ।
'स्वभावोक्तिरसौ चारु यथावद्वस्तुवर्णनम् । '
स्वेदार्द्राकुलमाकुलाकुलकचं निःश्वासवल्गत्कुच
स्त्रस्तारण्यतरुप्रकाण्डविटपासक्तापकृष्टांशुकम् । नञ्जक्ष्माप भवद्विरोधिसुदृशो धावन्ति कान्तैः समं शैलेष्वा पतदुत्पतज्जनकरैरादर्शिताध्वक्रमाः ॥ अज्ञात भाषाणां मार्गप्रदर्शनक्रमो हस्तेनैवेति । स्पष्टमन्यत् । उक्तिसाम्याद्वयाजोक्तिर्निरूप्यते ।
यत्नेन संवृतं वस्तु कुतश्चिद्विवृतं यदि । निगृह्यतेऽन्यविधया व्याजोक्तिस्तत्र कथ्यते ॥
यत्र विवृतं प्रकाशितं वस्तु अन्यविधया केनचिद्व्याजेन निगूह्यते प्रच्छाद्यते सा व्याजोक्तिः । यथा
-
आदर्शसद्मनि सखीजनवर्ण्यमाने
नञ्जप्रभौ सहसिता नरपालकन्या । हीणा च मातरमपृच्छये ममेयं
नासामणिः किरति कान्तिमुपान्तभागे ॥
अत्र होणा हृदयगतनञ्जराजासक्तिसूचकशृंगारचेष्टात्मक हसितमेव नासामणिकान्तिप्रसरणव्याजेन निगूह्यते ।
नन्वपह्नवालाङ्करादस्याः कथं भेद इति चेदुच्यते । अपह्नवे हि प्रकृतस्याप्रकृतसादृश्यलक्षणफलकटाक्षेण प्रकृतमपलाप्याप्रकृतमारोप्यते । इह तु सिद्धमेव सादृश्यं साधनतयाऽवलम्ब्य निह्नवः क्रियते । तेनोभयोरपह्नवपूर्वकत्वाविशेषेऽपि सादृश्यस्य फलत्वसाधनत्वाभ्यां भेदः । यद्वाऽपह्नुतौ वचनस्यान्यथानयनेनापह्नवः । अस्यां त्वाकारहेत्वन्तरवर्णनेन गोपनमिति तयोर्भेदः । व्याजोक्तिरित्यत्रोक्तिग्रहणमाकारगोपनार्थक हेत्वन्तरप्रत्यायकव्यापारमात्रोपलक्षकम् । तेन प्रणामादिचेष्टादिभिरप्याकारगोपनं व्याजोक्तिरिति मन्तव्यम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #238
--------------------------------------------------------------------------
________________
विलास.७]
अलङ्कारप्रकरणम्।
१८९
मीलनं वस्तुनैकेन वस्त्वन्तरनिगूहनम्' यत्रैकेन वस्तुना वस्त्वन्तरं प्रच्छादितं भवति स मीलनालङ्कारः । स विविधः । सहजेनागन्तुकतिरोधानम् । आगन्तुकेन सहजतिरोधानं चेति । तत्र प्रथमं यथा
कर्णावतंसनवनीलसरोजलक्ष्मी
माच्छादयद्भिरधिकं ललितैः कटाक्षः। आक्रान्तमात्मनि गतं मुहुरुत्किरन्ती
कान्ता विलोकयति काचन नञ्जभूपम् ॥ अत्र सहजेन कटाक्षरूपवस्तुनाऽऽगन्तुककर्णावतंसनीलोत्पलश्रीरूपवस्तुनो निगृहनम् । द्वितीयं यथाविलासवीथीजुषि नञ्जभूपे विलोकितेऽभून्नगराङ्गनानाम् ।
कन्दर्पभीतिर्नितरां गुरूणामालोकजन्यं भयमावरीतुम् ॥
अत्रागन्तुकनञ्जराजदर्शनप्रयुक्ता कन्दर्पभीतिः सहजां गुरुजनदर्शनप्रयुक्तभीतिमावरीतुमभूदित्यागन्तुङ्केन सहजतिरोधानम् ।
'सामान्यं गुणसाम्येन यत्र वस्त्वन्तरैकता।
यत्रैकस्य वस्तुनो गुणसाम्येन वस्त्वन्तरतादात्म्यप्रतीतिस्तत्र सामान्यालङ्कारः । अत्र गुणसाम्येत्यनेन मीलनव्यावृत्तिः । न हि मीलने गुणतः परेण तिरोधानम् । अपि तु वस्तुना वस्त्वन्तराच्छादनमात्रं, न चापहवेऽन्तभावः । अत एव सामान्यपदप्रवृत्तिः । यथानञ्जक्ष्मापशरौघपूरितवपुर्निष्यन्दमानासृजः ।
प्रत्युर्वीशगजान् पलाय्य समरादस्ताद्रिमारोहतः । तत्रत्यानपि सान्द्रसाध्न्यकिरणोत्कीर्णान् पयोदव्रजान्
यत्नादप्यधिकात् पृथग्गणयितुं शक्नोति को वा जनः ॥ अत्रारुण्यमिश्रितनीलरूपसाम्यादुभयोरैक्यप्रतीतेन कस्यापि पृथग्ग्रहणचातुर्यम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #239
--------------------------------------------------------------------------
________________
१९०
नअराजयशोभूषणम्।
[विलास. ७ इतरगुणसंविधानातिशयसाम्यात्तद्गुण उच्यते ।
तद्गुणः स्वगुणत्यागादन्योत्कृष्टगुणोदयः (णाहृतिः)। यत्र नूनं स्वगुणं विहाय सन्निहितवस्तुनः सकाशादुत्कृष्टगुणः स्वीक्रियते स तद्गुणालङ्कारः । स्वगुणहानेन तस्य-परस्य गुणः अत्रेति तद्गुणपदप्रवृत्तिः । अयमिह विवेकः । यत्र समानगुणसम्बन्धे सत्येवान्यस्यान्याच्छादकत्वं तत्र सामान्यालङ्कारः । यत्र गुणवैसादृश्ये सत्येव दुर्बलनिजगुणहानेन सन्निधिमहिना प्रोज्ज्वलगुणस्वीकारस्तत्र तद्गुणालङ्कारः । यत्र गुणोपादानाद्यविवक्षया वस्तुनो वस्त्वन्तरेणाच्छादनं तत्र मीलनालङ्कारः। यत्र सादृश्येन कस्यचिदपलापस्तनापहव इति। यथा
प्रतापयोगात्कलुलेनरेन्दोः प्रालेयशैलं नवकुडमाभम् । जयेशचापेति जनान् स्तुवानान् हरो हसत्यद्य सहस्ततालम् ॥
अत्र कृतिनायकप्रतापारुण्यबन्धेनारुणीकृतं प्रालेयशैलं ईशचापो मेरुरिति स्तुवानान् हसतीत्यनेन प्रालेयशैलेन स्वीयधवलगुणः परित्यज्यत इति तद्गुणालङ्कारः । तत्प्रातिभव्यादतद्गुणो निरूप्यते ।
सति हेतौ परगुणास्वीकारःस्थादतद्गुणः । यत्र सन्निधानहेतौ सत्यपि परगुणाग्रहणं तत्र अतद्गणालङ्कारः। यथा
सुमेरुरूप्याचलनीलशैलैरुद्दामशोभाकबलीकृताशैः।
आलिङ्गिताऽप्यद्य नरेन्द्रमौलेनाप्रभोः कीर्तिरनुज्झितश्रीः॥ अत्र सुमेर्वादिकान्तिसंवलनेऽपि कीर्तेः स्वगुणापरित्यागकथनादतद्गुणत्वम् ।
अतद्गणेन किञ्चित्मक्रान्तत्वाद्विरोधस्य विरोधाभासालङ्कारो निरूप्यते। 'आभासत्त्वे विरोधस्य विरोधालतिर्भवेत् ।'
यत्राभासतः प्रतीतो विरोधः पर्यवसाने परिहीयते तत्रविरोधाभासालङ्कारः। पर्यवसानेऽपि यदि विरोधस्तथैवावतिष्ठते तदा दोष एव । तत्र जातिक्रियागुणद्रव्यश्चत्वारो विरोधाभासभेदाः । जातेोत्यादिना विरोधे चत्वारो भेदाः। क्रियायाः क्रियागुणद्रव्यैः सह त्रयो भेदाः। गुणस्य गुणद्र
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #240
--------------------------------------------------------------------------
________________
१९१
बिलास. ७]
अलकारप्रकरणम्। व्याभ्यां सह विरोधे छौ भेदौ । द्रव्यस्य द्रव्येण सह विरोधे एको भेदः । इत्थं दशविधा विरोधाभासाः। तत्र-जातेर्जात्या सह जातेः क्रियया च विरोधो यथाननक्षमापालविरोधिभूपाः महाविषादा अपि युध्यनीशाः । ताम्यन्त्यखड्गा अपि गण्डकेषु स्फुटस्फुरन्मांसलभावभाजः॥
महाविषं कालकूटं तमदन्तीति तथोक्ताः। महान् विषादो येषां ते। इत्यर्थश्च । अनीशा ईशभिन्नाः । असमर्थाश्च । तथाच महाविषादत्वानीशत्वजात्योरेकत्रविरोधापाततो विरोधस्फूर्तिः । खेदयुक्ताअसमर्थाश्चेति विरोधपरिहारः। ततश्च पूर्वार्धे जात्योर्विरोधः। उत्तरार्धे तु अखड्गाः खड्गमृगभिन्नाः। गण्डकेषु खड्गमृगेषु स्फुटं स्फुरन् व्यक्तं प्रकाशमानः मांसलः अधिकःभाव: अभिप्रायः तं भजन्तीति तथोक्ताः । अन्यत्र अखड्गाः कृपाणरहिताः। गण्डकेषु गण्डस्थलेषु स्फुटस्फुरन्मांसलभावः उच्छूनता । तं भजन्तीति तथोक्ताः। अत्र प्राथमिकार्थमादाय अखड्गत्वजातेः स्फुटस्फुरन्मांसलभावभजनरूपक्रियायाश्च विरोधः । द्वितीयार्थमादाय विरोधपरिहारः। अतः श्लेषमूलोऽयं विरोधः । उत्तरत्रैवमेवोह्यम्।। गुणद्रव्याभ्यां जातेश्च विरोधो यथा
सुप्रतीकोऽप्यमलिनो वीरनामहीपतिः।
प्राणोऽपि जगतां नित्यं प्रचेता भुवि राजते ॥ अत्र जगतां प्राणः प्रचेताः वरुणः, जगदावश्यकः प्रकृष्टमनाश्च । सुप्रतीक-दिग्गजः, शोभनावयवश्च । अत्र सुप्रतीकत्वजाते.मल्यात्मकगुणस्य च विरोधः । जगत्प्राणत्वरूपजातेः प्रचेतोरूपद्रव्यस्य च विरोधः । अत्रापि श्लेषमूलः। क्रियायाः क्रियया विरोधो यथा
नञ्जेन्द्र भवतः सौम्यवंशजाऽपि धनुर्लता।
इयं न सहते राजमण्डलस्योत्पथस्थितिम् ॥ सौम्यवंशजा-बुधवंशजा राजमण्डलस्य-चन्द्रमण्डलस्य उत्पथस्थितिम् । अन्यत्र सौम्येति सम्बुद्धिः । वंशजा-वेणुजा । राजमण्डलस्य नृपसमूहस्य उत्पथस्थितिं न सहत इति । अत्र सौम्यवंशजननरूपक्रियाया राजमण्डलस्थित्यसहनरूपक्रियायाश्च विरोधः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #241
--------------------------------------------------------------------------
________________
१९२ नजराजयशोभूषणम् ।
[विलास. ७ गुणक्रियाभ्यां विरोधो यथा
अपि सर्वत्र सस्नेहः खड्गो नञ्जमहीपतेः ।
मुखेनैव परोन्मेषं पराकर्तुं प्रतीक्षते ॥ सस्नेहः प्रेमयुक्तः तैलयुक्तश्च, परोन्मेष-अन्यजनोन्मेषं शत्रुजनोन्मेषश्च । तथा चात्र स्नेहरूपगुणस्य प्रतीक्षणरूपक्रियायाश्च विरोधः । गुणद्रव्याभ्यां विरोधो यथा
मेघनादोऽपि नञ्जेन्द्र तव सङ्कामदुन्दुभिः ।
धत्ते धावद्विषन्नागकुम्भकर्णव्यथाभरः (रम्)॥ अत्र मेघस्य नाद इव नादो यस्य स मेघनादः इन्द्रजिच्च । धावन्तो द्विषन्नागाः शत्रुश्रेष्ठा यस्मात् स चासौ कुम्भकर्णश्च तस्य व्यथाभरः । अन्यत्र घावद्विषतां ये नागाः तेषां कुम्भसदृशकर्णव्यथाभर इत्यर्थश्च । अत्र एकेनेन्द्रजिता द्रव्येण सह कुम्भकर्णव्यथाधानरूपक्रियायाश्च विरोधः । अत्रापि श्लेषमूलत्वेन। गुणस्य गुणेन सह विरोधो यथा
वितीर्णमन्मथमते वपुषा नञ्जभूपते।
श्यामाऽपि रक्ता तन्वङ्गी श्लाघते भवते सदा ॥ अत्र श्यामा-नीला रक्ता-अरुणा, युवतिः अनुरागयुक्ता च । ततश्च श्यामरक्तत्वरूपगुणयोर्विरोधः। गुणद्रव्याभ्यां विरोधो यथा
विभाति वीरन न्दोरनञ्जनयशकरः ।
उग्रसेनोपरि देषी खड्गः कृष्णोऽपि सर्वदा ॥ अत्र उग्रसेनो नाम राजा, तदुपरि द्वेषी । उग्रसेनाः शत्रुसेनाः, तदुपरि देषी । कृष्ण:-नीलवर्णः, बलरामानुजश्च । तथाचैकेन कृष्णेन द्रव्येण सह देषस्य गुणस्य विरोधः। द्रव्यस्य द्रव्येण सह विरोधो यथा
सिंहसंहननो राजन् अग्रगण्योऽपि दानिनाम् ।
राजमौलिश्च नझेन्द्र क्षमाभर्त्ता भुजे भवान् ॥ अत्र सिंहस्य संहननं शरीरम् । तद्वान् सिंहसंहननः । उत्कृष्टाङ्ग इत्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #242
--------------------------------------------------------------------------
________________
बिलास..]
अलङ्कारप्रकरणम् । र्थश्च । 'वराङ्गरूपोपेतो यः सिंहसंहननो हि सः' इति कोशोक्तिः । दानिनां गजानां दातृणां च अग्रगण्यः ऐरावतः श्रेष्ठश्च । राजमौलिश्चन्द्रचूडः राजश्रेष्ठश्च । भुजे क्षमाभर्ता विष्णुः धुरन्धरश्च । अत्र सिंहसंहननस्य द्रव्यस्याप्रगण्यस्य च राजमौले क्षमाभतुश्च विरोधः । इत्येवं दशविधा विरोधाभासा॥ अयं श्लेषेणापि सम्भवति । यथा
विभो नञ्जमाप प्रणतजनरक्षानिपुण यो
भवान् मित्रानन्दप्रकटनविधौ शीतलगुणः । स एवायं चेतोनिरवधिकसन्तापजनने
शरत्कालः कालः समजनि तवारिक्षितिभृताम् ॥ अत्र यः शीतलगुणः स एव कालो जात इति विरोधः । अथ विरोधगर्भालङ्कारा निरूप्यन्ते।
'आधाररहिताधेयमेकञ्चानेकगोचरम् ।
अशक्यवस्तुकरणं विशेषालकृतिस्त्रिधा॥' यत्र प्रसिद्धाधारमन्तरेणाधेयं निवध्यते स एको विशेषः, एकस्यानेकगोचरत्वे द्वितीयो विशेषः, किञ्चिदारभ्याशक्यवस्त्वन्तरकरणे तृतीयो विशेषः। तत्र प्रथमं यथा
रामचन्द्रे हरिश्चन्द्रे चलितेऽपि तदाश्रितम् ।
यत्सत्यभाषणं तत्तु त्वयि नझेन्द्र दृश्यते ॥ अत्र रामचन्द्रहरिश्चन्द्रयोः प्रसिडाधिकरणयोरभावेऽपि तदाधेयस्य सत्यभाषणस्य नञ्जेन्द्रे कथनादयमेको विशेषः । द्वितीयो यथा
पार्श्वव्येऽपि पुरतः परतो बहिर्वा
चित्तेऽपि नञ्जनरपालकमीक्षमाणा। कन्या कपोलविलसत्पुलकाडरश्रीः
काचिनिशां नयति कामशराभितप्ता ॥ अत्र एकस्यैव नञ्जराजस्य सर्वदिक्षु गोचरत्वेन कथनात् द्वितीयो विशेषः। तृतीयो यथानञ्जक्षमापाल तव प्रतापं यशश्च धाता भुवि निर्मिमाणः । अस्तस्थितिं नैव गतौ कदापि प्रभाकरेन्दू सृजति स्म नव्यौ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #243
--------------------------------------------------------------------------
________________
१९४ नजराजयशोभूषणम् ।
[विलास. अत्र धातुः प्रतापकीर्ती स्रष्टुमारभमाणस्य नव्यसूर्य[चन्द्र] सृष्टिकथनात् तृतीयो विशेषः। अथ आधाराधेये वैचित्र्यादधिकालङ्कारो निरूप्यते ।
'आधाराधेययोरानुरूप्याभावोऽधिको मतः ।" यत्राश्रयाश्रयिणोरानुरूप्यं नास्ति सोऽधिकोऽलङ्कारः । स विविधः । आश्रयस्याल्पत्वमहत्त्वाभ्याम् । तत्र प्रथमं यथा
सप्तान्तरीपमहितामवनी सलीलं
दंष्ट्र[]ञ्चलेन वहति स्म य एव देवः । तेनापि वोढुमधुना नियतं न शक्या
नञ्जक्षितीन्द्र जनरञ्जनचातुरी ते अत्र लीलयाऽखण्डमहीमण्डलधारिणोऽपि देवस्य ननक्षितीन्द्रजनरसनचातुरीभरणस्याशक्यत्वकथनादाधेयस्याधिक्यम् ।
आधाराधिक्यं यथासर्वस्यापि चराचरस्य वसतिं लोकत्रयं पर्यगा
दब्जाक्षश्चरणैस्त्रिभिः स च रणे येनैव वाणीकृतः । सोऽपि प्रेक्षणकोणमात्रजनितोबेल्लद्दयासागरो
देवो नञ्जमहेन्द्रमानससरोजातस्य भृङ्गायते ॥ तादृशस्यापि देवस्य भृङ्गायमाणत्वकथनात् नझेन्द्रहृत्पद्मस्याधिक्यम् ।
कारणेन विना कार्यस्योत्पत्तिः स्यादिभावना ।
सति कारणपौष्कल्ये विशेषोक्तिः फलं न चेत् ॥ यत्र प्रसिद्धकारणपरित्यागेन कार्यस्योत्पत्तिर्निगद्यते सा विभावना । यत्र कारणसाकल्येऽपि फलस्यानुत्पत्तिः सा विशेषोक्तिः । यथा
श्रुते ननक्षमापे श्रवणभयदोर्दण्डचलिते
विना वहिस्पर्शादपि रिपुमहीपालललनाः । असूर्यपश्या अप्यधिकतरसन्तापभरिता भवन्त्यासामस्मादपि न हृदये जीवनरुचिः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #244
--------------------------------------------------------------------------
________________
बिलास. ७ 1
१९५
अत्र रिपुमहीपालललनानां वह्निसूर्ययोः सन्तापकरणत्वेन प्रसिद्धयोः संस्पर्शाभावेऽपि सन्तापकथनाद्विभावना । अत्रैव आसां स्त्रीणां अस्मादपि - सन्तापभरणादपि हृदये जीवनरुचिर्नेत्यनेन सन्तापभरणस्य सलिलेच्छाजनकत्वेन प्रसिद्धस्य सस्वेऽपि जीवनपदइलेष प्रतिभोल्लासित सलिल रुचेरजननाद्विशेषोक्तिश्च ।
कार्यकारणविरोधप्रस्तावादसङ्गतिरुच्यते । असङ्गतिर्हेतुफले भिन्नाधिकरणे यदि ।
अलङ्कारप्रकरणम् ।
यत्रैकदेशवर्त्तिनोरपि हेतुफलयोर्भिन्नदेशस्थितिर्निबध्यते तत्रासङ्गस्यलङ्कारः । न च विरोधान्तर्भावः शङ्कयः । सामानाधिकरण्ये विरोधः । वैयधिकरण्ये त्वसङ्गतिरिति व्यवस्थितेः ।
यथा
-
नजेन्द्र भवता खड्गो मोचितः कोशबन्धनात् । द्विषद्वधूटी धम्मिल्लैर्विप्रकीर्ण समन्ततः ॥
अत्र खड्गस्य बन्धनान्मोचनं धम्मिल्लविप्रकीर्णतेति हेतुफलयोर्वैयधिकरण्यस्थितेरसङ्गतिरियम् ।
विरोधप्रस्तावाद्विचित्रं निरूप्यते ।
'विचित्रं स्याद्विरुद्धस्य फलस्याप्त्यै समुद्यमः ।'
यत्र विरुद्धफलप्राप्तये समुद्योगस्तत्र विचित्रालङ्कारः ।
यथा
नजेन्द्र नयनत्राणामाशां वर्धयितुं त्वया । आशामुखे द्विषां दत्ताः स्वसेनापदधूलयः ॥
आशां वर्धयितुं आशामुखे सेनाचरणरजसां दानमिति विरुद्धफलाय समुद्योगकथनाद्विविचित्रालङ्कारः ।
अथान्योन्यस्य विरोधमूलत्वादन्योन्यं निरूप्यते । ' तदन्योन्यं मिथो यत्रोत्पाद्योत्पादकता भवेत् ।'
यत्र परस्परं क्रियाद्वारकमुत्पाद्योत्पादकत्वं तत्रान्योन्यम् । यथागुणा भूषायन्ते सहजमधुरा नञ्जनृपतेः
कृतेरस्या एते त्रिजगति धुरिणा अपि तया ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #245
--------------------------------------------------------------------------
________________
नबराजयशोभूषणम् ।
[विलास. ७ ततः सैषा भूयः स्रगिव नवसौरभ्यभरिता
कवीनामानन्दं जनयतु जगद्रञ्जयतु च ॥ अन गुणानां कृतेश्चान्योन्यालङ्कारत्वादन्योन्यम् । अथ विरोधमूलो विषमालङ्कारः कथ्यते।
हेतोविलक्षणोत्पत्तौ घटने च विरूपयोः ।
अनिष्टघटने च स्याद्विषमालङ्कृतिस्त्रिधा ॥ यत्र हेतोविलक्षणकार्योत्पत्तिस्तदैकं विषमम् । विरूपयोवस्तुनोर्घटने वितीयम् । अनिष्टस्योत्पत्तौ च तृतीयम् । तत्र प्रथमं यथा
रणे नाविभोश्चक्षुःकोणः कोकनदारुणः।
तनुते वैरिणामन्तस्तमालश्यामलं तमः ।। अत्रारुणदृष्टिकोणात् श्यामलस्य तमसः प्रादुर्भावकथनाविलक्षणकायोत्पत्तिः।
द्वितीयं यथाधिक्तं सरोजभुवमुत्लवमानबुद्धि यन्नञ्जराजविमतान्जदृशां पदेषु । तत्तादृशीं मृदुलतां सृजतैव येन क्लप्ता कठोरवनचङ्कमदुर्दशा च ॥
अत्र नञ्जराजविमताब्जदृशां पदेषु तादृशमृदुलतावनचडुमदुर्दशयोश्च योजनादिरूपघटनात्मा विषमालङ्कारः। तृतीयं यथाजित्वा नाविभुप्रतापविभवं प्राप्तुं महत्त्वं पय
स्यम्बोधेरनलो निमज्य सुचिरं सान्द्रे तपस्यास्थितः । किं ब्रूमो विधिचेष्टितानि रभसादागत्य तत्रान्तरे ___ योगी कोऽपि तमेव सिन्धुसलिलैः साकं सलीलं पपौ ॥ अत्र प्रतापविजयेन महत्त्वमिष्टं प्राप्तुं स्थितस्य वहेराश्रयेण सह प्रस्तत्वकथनानिष्टोत्पत्तेरनिष्टजननरूपो विषमालङ्कारः । अथ विषमप्रातिभव्यात्समालङ्कारो निरूप्यते ।
समानयोश्चेद्धटना समालङ्कृतिरुच्यते। यत्रान्योन्यानुरूपपदार्थयोः सङ्घटना क्रियते स समालङ्कारः । यथा
उचिते नाराजस्य भुजे लसति मेदिनी। विटपे सहकारस्य वनप्रियवधूर्यथा ।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #246
--------------------------------------------------------------------------
________________
विलास..]
अलकारप्रकरणम् ।
१९.
अत्र भुजमेदिन्योरानुरूप्यकथनात् समालङ्कारः । अयं च विषमालकारत्रये विरूपघटनप्रतिभटः समालङ्कारः । विरुद्धकार्योदयप्रतिपक्षः स यथा
बिम्बाधरारुणरुचा नझेन्द्रमनो विधाय बहुरागम् ।
काचन नरपतिकन्या मान्या संराजते जगति ॥ अत्र रक्तद्रव्येण रक्तद्रव्योत्पत्तेरनुगुणकार्योत्पत्तिरूपः प्राथमिकविषमालकारप्रतिभटः समालङ्कारः। तृतीयविषमालङ्कारप्रतिभटः स सर्वैरुपेक्षितः । अथ गम्यमानौपम्यप्रस्तावः।
प्रकृतानामुतान्येषां तुल्यधर्मानुबन्धतः।
औपम्यं यदि गम्येत सा मता तुल्ययोगिता ॥ यत्र केवलप्रकृतानां केवलाप्रकृतानां वा समानधर्मसम्बन्धादौपम्यं गम्यते सा तुल्ययोगिता । प्रकृताप्रकृतसमुदायप्रयोज्यात् दीपकाद्वैलक्षण्यं दर्शितम् । धर्मस्य च गुणक्रियारूपकतया दैविध्ये चातुर्विध्यमस्यालङ्कारस्य केचि. दूचुः । अन्ये तु द्रव्यगुणकर्मणां तदभावानां च षण्णां धर्मत्वमङ्गीकृत्य प्रकृताप्रकृतगतत्वे द्वादशविधत्वे सति अस्य द्वादशविधत्वं कल्पयन्ति । प्रकृते क्रियागुणोभयरूपधर्मान्वयो यथा
नञ्जनृपालक भवतः सुगुणा वाचश्च सर्वतो मधुराः।
अरुणकरदलितनीरजनिस्मृतमकरन्दविभ्रमं दधते ॥ अत्र वाचां गुणानां च माधुर्यगुणरूपैकधर्मान्वयो विभ्रमधारणरूपक्रियान्वयश्च ।
गुणाभावक्रियाभावधर्मान्वयो यथानिर्मुक्तमालिन्यगुणाः प्रबन्धाः कीर्तिश्च नञ्जक्षितिपालमौलेः । चरन्ति सर्वेष्वपि दिकूतटेषु श्रान्ति न विन्दन्ति तथाऽपि किश्चित् ॥
अत्र मालिन्यगुणाभावश्रान्तिलाभाभावरूपक्रियाभावधर्मान्वयः । द्रव्यतदभावरूपोभयधर्मान्वयो यथा
श्रीवीरनाक्षितिपालसेनाकराब्जखङ्गा विमतश्रियश्च ।
विमुक्तकोशाः समुपात्तकम्पा भवन्ति खर्षीकृतहप्तभूपाः ॥ अत्र खड्गानां विमतश्रियां च कोशलक्षणद्रव्याभावधर्मान्वयखर्वीकृतइप्समहीपालात्मकद्रव्यरूपधर्मान्वयश्च ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #247
--------------------------------------------------------------------------
________________
१९८
नजराजयशोभूषणम् ।
[विलास.. अप्रकृते क्रियातद]भावात्मकधर्मान्वयो यथा
दातरि नञ्जमहीन्द्रे सुमनस्तरवः सुपर्वधेनुश्च ।
ब्रीडां वहन्ति नितरां निवसन्ति च तेन नैव भूमितले ॥ अत्राप्रकृतानां कल्पवृक्षाणां कामधेनोश्च ब्रीडावहन क्रियान्वयो भूतलनि. पासाभावात्मकक्रियाभावान्वयश्च । गुणतदभावान्वयः स यथा
वीरनाविभोर्बाहौ वहमाने महीभरम् ।
स्वैरं वशासु रज्यन्ते न विषीदन्ति दिग्गजाः ॥ अत्राप्रकृतेषु दिग्गजेषु रागात्मकगुणान्वयो विषादाभावात्मकगुणान्व. पश्च । एवमन्यदप्यूह्यम् । इहालङ्कारे गम्यमानौपम्यं विवक्षितम् न वास्तवम् ।
प्रकृतानां चेतरेषामौपम्यं गम्यते यदि ।
समानधर्मसम्बन्धाद्दीपकं तत्तु षड्विधम् ॥ प्रकृताप्रकृतसमुदायसम्बधी समानधर्मो यत्रौपम्यं दीपयति तत्र दीपकम्। अत्र समानधर्मस्यादिमध्यान्तगतत्वेन त्रैविध्ये गुणक्रियास्वरूपेण दैविध्ये षड्विधत्वं केचिदूचुः । तद्विचारचेतसां नान्तरङ्गमालिङ्गति । धर्मस्यादिमध्यान्तगतत्वेन भेदे काव्यचारुतायां विशेषादर्शनात् । अन्यथा प्रथमद्वितीयपदगतत्वप्रकारैर्भेदान्तराणि किमिति न सिध्येयुः। तस्मान्न प्राथमिकं त्रैविध्यमादरणीयम् । नाप्युत्तरं दैविध्यं वक्तुं युक्तम्, द्रव्यादिभेदेन धर्मस्य षड्विधत्वोक्तेः । तस्मात्प्रकृताप्रकृतसम्बन्धिसमानधर्मस्य द्रव्यादिभेदेन षड्विषत्वात्तदालम्बनस्य दीपकस्य षड्विधत्वं सुवचम् । तत्र गुणतदभावरूपधर्मान्वयो यथा
विशदयतो जगदेतौ विमलौ नञ्जेन्द्रकीर्तिरिन्दुश्च ।
सहते नैव तमिस्रां तिग्मकरस्तत्प्रतापश्च ॥ अत्र-कीर्तिचन्द्रयोर्विमलत्वरूपगुणान्वयः । तिग्मकरप्रतापयोः सहनाभावलक्षणगुणाभावान्वयश्च । क्रियातदभावान्वयो यथा
गम्भीरतां नञ्जमहीन्द्रचेतो वहत्यजत्रं पयसां निषिश्च । ननक्षमाचन्द्रयशश्च गङ्गापयश्च नैव त्यजतो महस्वम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #248
--------------------------------------------------------------------------
________________
विलास. ७ ] अलङ्कारप्रकरणम् ।
१९९ अत्र वहनरूपक्रियायास्त्यागाभावात्मकक्रियाभावस्य चान्धयः । द्रव्यतदभावान्वयो यथाअयुक्तकान्ताजनचित्तपद्मप्रकामसङ्कोचनलब्धवर्णः । (१) कलानिधिर्नाविभुश्च चन्द्रः स्वभावतोऽनुष्णाकरो विभाति ॥
अत्र नञ्जविभुचत्द्रयोः कलारूपद्रव्यान्वयः, उष्णकराभावरूपद्रव्याभावान्वयश्च श्लेषानुप्राणितः । तदेवं दीपकानां षाविध्यम् । पदार्थगतालङ्कारद्वयनिरूपणानन्तरं वाक्यार्थगतालङ्कारद्वयमुच्यते ।
यत्र वाक्यद्वये वस्तुप्रतिवस्तुतया भवेत् ।
समानधर्मनिर्देशः प्रतिवस्तूपमा मता ॥ यत्र हि उपमानोपमेयवाक्यद्वये सामान्यधर्मः कथितपदस्य पुनरुक्तिदोषप्रस्तत्वाच्छब्दान्तरेणोपादीयमानः प्रकृताप्रकृतयोरौपम्यं गमयति सा प्रतिवस्तृपमा । इयं साधर्म्यवैधाभ्यां दृश्यते । तत्र प्रथमं यथा
स्तोतव्यः कळुलेवंशः सदा वंशेषु भूभुजाम् ।
प्रशंसनीयः सततं पयोधिषु पयोम्बुधिः ॥ __अत्र उपमानोपमेयवाक्यद्वयवर्तिभ्यां स्तोतव्यप्रशंसनीयपदाभ्यामभिमावेव स्तुत्यहत्वरूपौ धौ स्वीक्रिमाणौ प्रकृताप्रकृतयोः कळुलेवंशपयोम्बुध्योरौपम्यं गमयतः। उपमेयोपमायां तु-औपम्यस्य वाच्यत्वम् धर्मयोश्च स्वतो भिन्नयोरेवातिशयोक्तिवशादभेदः। इह तु तदुभयवैपरीत्यमित्यनयोर्महान् भेदः । अस्य वस्तुप्रतिवस्तुभावोपजीवितया बिम्बप्रतिबिम्बभावोपजीविनो दृष्टान्तालङ्कारात् भेदः स्फुट एव । द्वितीयं यथा
नजेन्द्र एव नियतं वर्धन्ते विटुषां गिरः।
विना वसन्तादन्यत्र न पुप्यन्ति पिकस्वराः॥ अत्र वर्धन्ते पुष्यन्तीतिपदयोरभिन्नार्थकत्वम् । यथा वसन्तेन कोकिलानां स्वरपोषणं क्रियते तथा नझेन्द्रेण विदुषां वाचामभिवृद्धिः क्रियत इत्यनयोरौपम्यं गम्यते।
'यत्र वाक्यव्ये बिम्बप्रतिबिम्बतयोच्यते। सामान्यधर्मो वाक्यज्ञैः स दृष्टान्तो निरुच्यते ॥'
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #249
--------------------------------------------------------------------------
________________
२०० नजराजयशोभूषणम् ।
[विलास.७ ___ पत्र बिम्बप्रतिबिम्बभावेन सामान्य वाक्यव्येन निर्दिश्यते स दृष्टान्तालङ्कारः। सोऽपि प्रागुक्तरीत्या विविधः। तत्रसाधम्र्येण यथा
कीर्तिप्रतापरुचिरो नजेन्द्रो राजते भुवि ।
पुष्पप्रवालमहितो मन्दारो वर्धते दिवि ॥ अत्र कीर्तिप्रतापयोः पुष्पप्रवालयोश्च नञ्जेन्द्रमन्दारयोश्च विम्बप्रतिबिम्ब. भावादौपम्यम्।
वैधर्येण यथा
कीर्ति जनयितुं शक्तः कलुलेनञ्जभूपतिः।
विना चन्द्रमसं नान्यश्चन्द्रिकापोषणोत्सुकः ॥ अत्र नाराजचन्द्रमसोः कीर्तिजननचन्द्रिकापोषणयोर्बिम्बप्रतिबिम्बभावादौपम्यम्। यथावाविसृजत रिपुराजा विस्तृतान् वीरवादान
रणभुवमवतीर्णो नञ्जभूपः सकोपः। जगति मद्गजानां बृंहितान्येव तावत्
धुरि भवति न यावद्रोषरुद्रो मृगेन्द्रः॥ यथा सिंहोपसर्पणमात्रेण गजानां बृंहितानि निलीयन्ते तथा नजराजस्य घरण्यवतरणमात्रेण शात्रववीरवादा विसृज्यन्त इति वैधातू बिम्बपतिबिम्बनम् । अथ गम्यमानौपम्यप्रस्तावानिदर्शनं निरूप्यते।
अन्यधर्मस्य सम्बन्धासङ्गतौ वस्तुनोईयोः ।
प्रतिबिम्बनमाक्षिप्तं यत्र तत्र निदर्शना ॥ सा द्विविधा । प्रकृतधर्मस्याप्रकृतसम्बन्धासम्भवमूलका; अप्रकृतधर्मस्य प्रकृतधर्मसम्बन्धासंभवमूलका । तत्र प्रथमं यथा
राजते नाराजस्य चामरग्राहिणी वधूः । मरालसेवितप्रान्तशरविभ्रममाश्रिता ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #250
--------------------------------------------------------------------------
________________
विलास. ७ ]
२०१
अत्र वध्वा अप्रकृतशरद्विभ्रमासम्भवेन विभ्रमसदृशविभ्रमः समाक्षिप्यत इति बिम्बप्रतिबिम्बनम् । द्वितीयं यथा-
नञ्जभूपाल नगरीजलजाक्षीजनश्रियम् । वहन्ति सततोल्लासाः पुरन्दरपुरस्त्रियः ॥
अलङ्कारप्रकरणम् ।
अत्राप्रकृत पुरन्दरस्त्रीषु प्रकृतश्री सम्बन्धासम्भवात् तत्सदृशश्रीराक्षिप्यत इति प्रतिबिम्बकरणम् । उपमानक्रियायाउपमेये स्वसदृश क्रियान्तरबोधनमपि निदर्शनाविशेषः । यथा
रजोगुणस्यैव फलं तदेतत् मित्रप्रकाशव्यवधाविधानम् । इतीव सम्बोधयितुं दिनेशं रुन्धन्ति नवेन्द्रचमूरजांसि ॥ 'भेदप्रधानसाधर्म्यमुपमानोपमेययोः । आधिक्याल्पत्वकथनाद्वयतिरेकः स उच्यते ॥'
यत्रोपमानादुपमेयस्याधिक्येनाल्पतया वा निरूपणेन भेदप्रधानं साधर्म्य गम्यते स व्यतिरेकालङ्कारः । यथा
नञ्जक्षितीन्द्रस्य यशोनुषङ्गात् दोषाकरस्यापि गतः कलङ्कः । तदीयवैरिप्रमदामुखानां मालिन्यभारो नितरां बभूव ॥ अत्रोपमेयमुखन्यूनता उपमेयाधिक्यं यथा
नञ्जक्षितीन्द्रस्य कृपाणधारा कलिन्दकन्येव कठोरवेगा । परन्तु हृप्यलभद्रवाहाविजृम्भवृत्तेरसहिष्णुरास्ते ॥ अत्रोपमेयखड्गधाराया हप्यइलभद्रवाहाविजृम्भवृस्य सहिष्णुत्वरूपधर्मेणोपमानी भूतकलिन्दकन्यापेक्षयाऽऽधिक्यम् ।
'प्रकृताप्रकृतोभयगतमुक्तं चेत् शब्दमात्रसाधर्म्यम् । श्लेषोऽयं श्लिष्टत्वं सर्वत्रायद्वये नान्त्ये ॥'
यत्र केवलप्रकृतयोर्वा केवलाप्रकृतयोर्वा श्लेषो भवति तत्र प्रकारद्वयेऽपि विशेषणविशेष्यश्लिष्टता । प्रकृताप्रकृतविषये विशेषणमात्रश्लिष्टता । विशेष्ययोरपि श्लिष्टत्वे शब्दशक्तिमूलकध्वनित्वप्रसङ्गात् । तदेवं त्रिविधः श्लेषः ।
२६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #251
--------------------------------------------------------------------------
________________
नञ्जराजयशोभूषणम् |
तत्र केवलप्राकरणिकयोर्यथा - कळुलेनञ्जराजेन्द्र भवतः पुरतोरणः । चित्ररेखाङ्गनाक्रान्तस्तनुते पश्यतां मुदम् ॥
अत्र नजेन्द्र चित्ररेखाङ्गनाक्रान्तः - चित्ररेखानिर्मिताङ्गनाक्रान्तः भवतः पुरतोरण: - नगरबहिर्द्वारम् । अन्यत्र चित्ररेखाङ्गना - चित्ररेखा नाम सुराङ्गना तथा क्रान्तो भवतो रणः पुरतः - अग्रे मुदं तनुते । भावयतां प्राक् प्रवृत्तोऽप्यद्यापि पुरतो दृश्यमान इव मुदं विधत्त इत्यर्थः । तथा च रणनगरतोरणयोः प्रकृतयोः श्लेषः प्रकृतगोचरः । अप्रकृतगोचरो यथा -
२०२
[ विलास. ७
मयूखालीढभुवनं चित्रभानुं हसन्नयम् । ककुलेन भूपाल त्वत्प्रतापो विराजते ॥
अत्र चित्रभानुपदेन 'सूर्यो वह्निश्चित्रभानु' रिति कोशानुशिष्टसूर्याग्नी अप्रकृत्वेन गृह्येते । मयूखालीढभुवनं - किरणाक्रान्तप्रपञ्चं ज्वालावलीढसलिलं चेत्यर्थद्वयं क्रमेण सूर्याइयोविंशेषणम् । द्वयोरप्यप्रकृतयोः श्लेषात् अप्रस्तुतगोचरत्वम् । निरुक्तोभयस्थलेऽपि न ध्वनित्वशङ्का । अर्थद्वयप्रतिपादने प्रस्तुतत्वेन अन्यत्वेन वैषम्याभावात् अभिधाया एव सामर्थ्यात् ।
तृतीयं यथा
विष्वक्सेनोर्जितख्यातिर्विक्रमाक्रान्तविष्टपः । देवराजानुजो भाति नञ्जभूपालशेखरः । अत्र प्रकृता प्रकृतयोर्नञ्जराजविष्ण्वोः श्लेषः ।
अयञ्च श्लेषो द्विविधः । शब्दश्लेषोऽर्थश्लेषश्चेति । ननु शब्दश्लेषस्थले प्रयत्नादिभेदात् स्फुट एव शब्दभेद् इति चेत् । सत्यम्, भेदोऽस्ति । तथाऽपि जतुकाष्ठन्यायेन शब्दयोरितरेतरश्लिष्टत्वाच्छब्द्गतत्वव्यवहारः । अत एव शब्दश्लेषे भङ्गसहिष्णुता । अर्थश्लेषे तु प्रयत्नादिभेदस्य शब्दभेदकस्याभावेन शब्दैक्यनिश्चये सति एकनालावलम्बिफलद्वयन्यायेन श्लिष्टत्वमर्थयोरिति शब्दविपरिवृत्ययोग्यत्वम्, भङ्गासहिष्णुत्वश्चेत्यालङ्कारिकरहस्यम्, यदत्र प्रकृताप्रकृतोदाहरणे शब्दशक्तिमूलकध्वनिमिच्छन्ति प्राञ्चः, तत् प्रकृताप्रकृताभिमानमूलकस्योपमालङ्कारस्य व्यङ्ग्यत्वाभिप्रायम् । अप्रकृतार्थस्यापि शक्त्या प्रतिपाद्यस्यावश्यंभावेन वृत्थनपेक्षणादित्यलं बहुना । उत्तरयोरर्थश्लेष इति विवेक: ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #252
--------------------------------------------------------------------------
________________
विलास.७]
अलङ्कारप्रकरणम्।
२०३
विशेषणवैचित्त्यमूलत्वात् परिकरालङ्कारो निरूप्यते । अलङ्कारः परिकरः साभिप्राये विशेषणे । यत्र विशेषणं साभिप्रायं भवति तत्र परिकरालङ्कारः। यथा
नजेन्द्र तव कृष्णाय कृपाणाय विरोधिनः।
आत्मार्पणं वितन्वन्ति दिव्यभोगजिघृक्षवः॥ अत्र कृष्णायेतिविशेषणं वैरिणां ग्रहणेच्छागोचरीभूतदिव्यभोगसम्पादनसामर्थ्याभिप्रायकम्। यथावा
इन्द्रं न शास्मि धर्मेषु नयनैनं शृणोमि च।
वक्तुं श्रोतुमहं शक्तः कथं नाविभोर्गुणान् ॥ अत्र धर्मेष्विन्द्रं न शास्मि नयनैन शणोमि चेति विशेषणद्वयं क्रमेण स्वस्मिन् बृहस्पतिशेषासाधारणकार्यकरणप्रतिषेधमुखेन नाहं बृहस्पतिर्न शेष इत्यभिप्रायगर्भम् । प्रथमोदाहरणे पदार्थरूपं विशेषणम् । द्वितीयोदाहरणे वाक्यार्थरूपं विशेषणम्।
'विशेषबोधायोक्तस्य वक्ष्यमाणस्य वा भवेत् ।
निषेधाबाधकथनमाक्षेपः स उदाहृतः ॥' यत्र विशेषप्रतिपत्त्यर्थमुक्तवक्ष्यमाणयोः प्राकरणिकयोनिषेधाभासः कथ्यते स आक्षेपः । अत्र उक्तविषये वस्तु वा कथनं वा निषिध्यत इति दैविध्यम् । वक्ष्यमाणविषये तु कथनीयमेव निषिद्धयते । तत्रापि सामान्यप्रतिज्ञा, विशेषनिषेधः । अंशोक्तावंशान्तरस्य वा निषेध इति दैविध्ये चातुर्विध्यम् ।
अत्र प्रथमं यथा__ न भवतु नञ्जमहीन्द्रो मृदुलप्रकृतिस्तथापि पदनम्रान् ।
नरपतितिलकान्नियतं कलयति केनापि नैव नमनीयान् ॥ अत्र नञ्जेन्द्रो मृदुलप्रकृतिनै भवतीति वदतो वैरिणः प्रति प्रत्युक्तिरूपे तमात्यवचने प्रस्तुते (त?) मृदुलप्रकृतित्वरूपवस्तुनः कृतिनायकनिष्ठस्य प्रतिषेधोभासा ( बाधा ?) दाभासीभवन स्वचरणनम्रनरपतिमकुटेषु केनाप्यजय्यत्वसम्पादननिदर्शनानञ्जराज एव मृदुलप्रकृतिर्नेतर इति प्रतिपादनपुरःसरं यूयमपिस्थिरतरश्रियः सम्पादनाय तत्पदयोनतिं कुरुतेत्यर्थविशेषमाक्षिपति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #253
--------------------------------------------------------------------------
________________
२०४
कथननिषेधो यथा
राजयशोभूषणम् ।
दयस्वत्युक्तिर्नस्त्वयि तु न चमत्कारविषयः कृपासाघारण्यं वहति कळुलेवंशविभुषु । प्रसीदेति ब्रूमस्तदिदमपि सिद्धार्थकथनं
किमास्ते विज्ञाप्यं प्रकृतविदि नञ्जक्षितिपतौ ॥ अत्र दयस्वेत्यादिकथने निषेधः सर्वथाऽस्मासु दयाऽधिकं भवता विधेयेत्पर्थविशेषं प्रत्याययति ।
सामान्यप्रतिज्ञया विशेषनिषेधो यथा
भूपाल नञ्जनरनाथविरोधिनस्ते किश्चिद्वदामि भवतो न च वा वदामि । आकर्ण्यते हि भवताऽपि कठोरसान्द्रग्रावौघदन्तुरवनभ्रमणप्रधावः ( यासः ? ) ॥
[ विलास. ७
इदं च विमतराजं प्रति तद्मात्यवचनम् ।
अत्र किञ्चिद्वदामीति सामान्यतः प्रतिज्ञाय भवतो न वदामीति निषेघाभासेन नञ्जराजविरोधं त्यज, न चेद्रनभ्रमणं तवाप्यपरिहार्यं भविष्यतीत्यर्थविशेषः प्रतीयते ।
अंशोक्तावंशान्तरस्य निषेधो यथा
त्वयि नञ्जनरेन्द्रसक्तचित्ता तरुणीचारुशिरीष कोमलाङ्गी । प्रलयानिलदारुणच कामः कथयित्वाऽलमतः परं विशेषम् ॥
अत्र बाधकः क्रूरः कामः, षाड्या स्वत्यन्तमृदुलेत्येक देशकथनपूर्वकमुत्तरवक्तव्यावश्यककथननिषेधेन यदित्वमिदानीं तां न पालयसि ततो महानायासो भविष्यतीत्यर्थविशेषः प्रतीयते ।
केवल पूर्वोक्तस्य प्रतिषेघमात्रमाक्षेप इति केचित् ।
यथा-
Shree Sudharmaswami Gyanbhandar-Umara, Surat
कल्पद्रुमः काङ्क्षितदानदक्षः सृष्टो विधात्रा न कथं धरण्याम् । यद्वा विचिन्त्यालमशेषदाता विनिर्मितोऽयं भुवि नञ्जराजः ॥ अथ गम्यस्तुतिप्रस्तावात् व्याजोक्तिर्निरूप्यते ।
यत्र वाच्या स्तुतिर्निन्दां निन्दा वा स्तुतिरर्पयेत् । तत्र व्याजस्तुतिं नामालङ्कारं कवयो विदुः ॥
www.umaragyanbhandar.com
Page #254
--------------------------------------------------------------------------
________________
विलास. ७ ]
अलङ्कारप्रकरणम् ।
यत्राभिधीयमाना निन्दा प्रकृते स्तुत्ये प्रमाणबाधिता सती स्तुतिमर्पयति, स्तुतिर्वा निन्द्ये तादृशी सती निन्दामर्पयति, तत्र व्याजस्तुतिरलङ्कारः । व्याजस्तुतिशब्दश्च स्तुतेर्वाच्यत्वे निन्दाया गम्यत्वे व्याजरूपास्तुतिः । तथा तद्वैपरीत्ये व्याजेन स्तुतिरिति च प्रवर्तते ।
परत्र
ननु स्तुत्ये निन्दाया अप्रकृतायाः क्रियमाणायाः प्रकृतस्तुत्याक्षेपकत्वं स्तुतेर्निन्दाक्षेपकत्वमित्यप्रस्तुतप्रशंसा सेयमितिचेत्सत्यम् । तथापि स्तुतिनिन्दात्मकविच्छित्यन्तरालम्बनेन परिगणनात्पार्थक्यमिति तत्र निन्दया स्तुतिर्यथा -
रहस्यम् ।
अव्याजमप्रतिहतं नियतं लसन्त्या कामं कयापि कृपया परतन्त्रवृत्तिम् । सर्वस्वतन्त्र इति नञ्जमहीमहेन्द्र
त्वां केन हन्त विबुधा अपि संस्तुवन्ति ॥ अत्र निन्दया परमकृपालुत्वरूपधर्मस्तुतिरेवावगम्यते । स्तुत्या निन्दा यथा
विचित्रा धारणाशक्तिर्नवेन्द्र तव विद्विषाम् । यैर्दृष्टमात्रावत्खङ्गादाददे तरलस्थितिः ॥
अत्र विद्विषां बुद्धिविशेषस्तुत्याऽन्यखङ्गदर्शनमात्रेणापि चाञ्चल्यं प्राप्तमिति तेषु निन्दा गम्यते । इमे निन्दास्तुती समानविषयके ।
भिन्नविषय का सा यथा
२०५
वीरनञ्जमहीकान्ते सकृत्प्रणतिकारिणाम् ।
राज्ञामम्बुरुहाक्षीणां भाग्यं कस्य स्तुतिक्षमम् ॥
इदं च शत्रुस्त्रीणां वचनम् । अत्र स्वान्यासां नञ्जराजसेवकराजस्त्रीणां भाग्यस्तुत्या मूर्खन्नृपकरावलम्बिनीषु स्वासु निन्दा योत्यते । एवं निन्दया स्तुतिरपि बोद्ध्या ।
गम्यप्रस्तावादप्रस्तुतप्रशंसोच्यते ।
अप्रस्तुतेन वाच्येन प्रस्तुतं गम्यते यदि । अप्रस्तुतप्रशंसेयं कथिता पञ्चधा बुधैः ॥ इति ।
यत्राप्रस्तुतस्य (अ) प्रस्तुतत्वादेव वर्णन समु (मनु ? ) चितं सत्प्रकृतं गमयति तत्राप्रस्तुतप्रशंसा । अप्रस्तुतात्प्रस्तुताक्षेपश्च यत्किञ्चित्सम्बन्धाभावे न
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #255
--------------------------------------------------------------------------
________________
२०६ नजराजयशोभूषणम्।
[विलास. ७ संभवतीति सम्बन्धः कश्चिदभ्युपगन्तव्यः । स च सारूप्यं सामान्यविशेषभावः कार्यकरणाभावश्चेति त्रिविधो भवति तन्निबन्धनेयं पञ्चधा भिद्यते । तत्र सारूप्यात्प्रस्तुताक्षेपो यथा
परिमलकवलितजगता चम्पकवृक्षण वालकेनापि ।
सदृशाः किमन्यतरवः शाखामात्रावृताखिलाशान्ताः॥ अत्राप्रस्तुतचम्पकस्तुत्या केवलमाकारोन्नता अन्ये महीपाला बालेनापि नञ्जराजेन कथं सदृशा भवन्तीत्यर्थविशेषः प्रस्तुतस्सारूप्यावगम्यते । सामान्याधिशेषाक्षेपो यथा।
धन्यास्त एव कलुलेनरलोकपाला
वंशेऽत्र यैरजनि मञ्जुलकीर्तिपुजैः । श्लाघ्यश्च सोऽपि जगदुत्सवमूर्ति रिन्दु
वंशस्स एव यदुपज्ञमभूदवन्याम् ॥ अत्र नञ्जराजस्य गुणमहत्त्वे वर्णनीये तदंश्यानां महत्त्वकथनमप्रस्तुतम् । यथा वाअलं बहूत्या कलुलेनृपाला विभो तवास्मीति वचो वदत्सु । आगांसि युष्मास्वपि वा महान्ति पुराकृतानीव नहि स्मरन्ति ॥
अत्र नञ्जराजगुणे वर्णनीये तद्वंश्यानां प्राश्चां भूपतीनां सकृत्पपन्नेषु रिपुषु महापराधानपि प्राग्जन्मकृतानिव नहि स्मरन्तीति प्रसिद्धमिति गुणवर्णनं सामान्यतः परिगृहीतम् । विशेषात्सामान्यप्रतीतिर्यथा
सकृदपि कृतामुपकृति स्मरति सदाऽन्यस्य नञ्जभूपालः।
बहुविहितेष्वपराधेष्वणुमपि न कदापि मनसि निदधाति ॥ अत्र ननभूपालः सकृत्कृतामप्युपकृतिमन्यदीयां सदा स्मरति । अपराधेषु बहुषु सत्स्वपि अणुमपि मनसि न करोतीति विशेषेणाप्रस्तुतवर्णनेन सत्पुरुषाणां परकीयगुणमात्रमेव स्वभावः । न तु दोषपरिग्रहणश्चेति सामान्य प्रस्तुतं कविसंरंभगोचरं प्रतीयते ।
कार्याकारणप्रतीतिरितरः । यथा
आयोधनाङ्गणमुपेयुषि नञ्जभूप त्वय्युग्रकोपपरुषस्फुरितादृहासे । प्रत्यर्थिभूमिपतयो भवतो मुहूर्ताचण्डांशुमण्डलमखण्डिपुरात्तशस्त्राः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #256
--------------------------------------------------------------------------
________________
विलास.७]
अलङ्कारप्रकरणम् ।
२०७
अत्र चण्डांशुमण्डलखण्डनरूपकार्यस्योत्या तत्कारणीभूतः प्रत्यर्थिभूपतीनां तनुपरित्यागः प्रतीयते । यथा वा
प्रशान्त इव दावाग्निश्शीतांशुरिव भानुमान् ।
नञ्जराजप्रतापेऽस्मिन् भुवं धात्रावतारिते ॥ अत्र कार्यभूतस्य दावाग्निसूर्यनिष्ठत्वेन तैक्ष्ण्याभावस्य कथनेन तत्कारणीभूतस्ततोऽपि तीक्ष्णभावो नाराजे प्रतीयते। कारणात्कार्यप्रतीतिरित्येकः
स्थाने नञ्जनरेन्द्रस्य यशस्तोमप्रकल्पने ।
विधेरनेकशीतांशुसामग्रीसङ्ग्रहश्रमः ॥ अत्र यशस्तोमविधाने अनेकशीतांशूनां सामग्रीत्वेन कथनेन कार्यभूते यशस्तोमे विशदिमविशेषरूपमुत्कृष्टरूपं विशेषकार्य प्रतीयते । तदेवं पञ्चधा अप्रस्तुतप्रशंसा । अत्राप्रस्तुतस्य प्रस्तुतगमकत्वोक्त्या समासोक्तिव्यावृत्तिः । न च कार्यात्कारणप्रतीतावनुमानान्तर्भावशङ्का । अनुमानालङ्कारे प्रत्याय्यप्रत्यायकयोईयोरपि प्राकरणिकत्वात् । अनेन पर्यायोक्तिव्यावृत्तिरपि । __ 'प्रस्तुतेन प्रस्तुतस्य द्योतने प्रस्तुताङ्करः' ।
यत्र प्रस्तुतेन वर्ण्यमानेनाभिमतमन्यत्प्रस्तुतं द्योत्यते तत्र प्रस्तुताडरालङ्कारः अप्रस्तुतप्रशंसायां वाच्यार्थः पुनरप्रस्तुतत्वादवर्णनीय इति तत्राभिधा यामपर्यवसितायां तेन प्रस्तुतार्थव्यक्तिरलङ्कारः इह वाच्यस्य प्रस्तुतत्वेनाभिधायां पर्यवसितायामर्थसौन्दर्यबलेनाभिमतार्थव्यक्तिध्वनिरेवेति केचित् । वस्तुतस्त्वलङ्कार एव । तद्विचारस्त्वन्यत्र कार्यः । सप्रस्तुताडुरोऽपि सारूप्यादिभेदेन पञ्चविधः। तत्र किश्चिदुदाहियते सारूप्येण यथा
भो वारणेन्द्र भवतः क्रीडामात्रेण भिन्दतोऽपि रिपून् । मृदुलतरसल्लकीतरुपल्लवभङ्गेन का यशस्फूर्तिः॥ इदं च शात्रवसेनावचनम् । अत्र नञराजसेनागजवर्णनेन प्रस्तुतेन सारूप्यादखिलजगत्प्रधानशौर्यभरितमहामहीपालभेदनमपि लीलया कृतवतो नञ्जराजस्य दुर्बलतरमत्पराभवकरणे कीदृग्यशस्फूर्तिरित्यन्योऽयमभिमतोऽर्थः प्रस्तुतो द्योत्यते।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #257
--------------------------------------------------------------------------
________________
२०८
नजराजयशोभूषणम् ।
[विलास. ७ कार्याकारणप्रतीतिर्यथा
निमेषं नाराजस्य गाहमाना रणाङ्गणम् ।
दृप्ता निमेषव्यापार विस्मरन्त्यविलम्बितम् ॥ अत्रदेव तादात्म्यमिव तदेकदेशतया सन्ततनिमेषविस्मरणमपि रणावगाहनफलकेन वर्णनीयमिति तन्मुखेन देवतादात्म्यं गम्यते । इत्थमेवान्यदप्यूह्यम् । गम्यप्रस्तावात्पर्यायोक्तिनिरूप्यते
कारणं गम्यते यत्र प्रस्तुतात्कार्यवर्णनात् ।
प्रस्तुतत्वेन सम्बद्धं तत्पर्यायोक्तमुच्यते ॥ यत्र प्रस्तुतस्यैव कार्यस्य वर्णनात्प्रस्तुतमेव कारणं गम्यते तत्पर्यायोक्तिः। यथा
संग्रामोद्यत नञ्जभूपतिचमूरेणूत्करच्छादिते
स्वभ्यर्ण भ्रमदिन्दुनियंदमृतोत्सित्तेष्वरिक्ष्माभृताम् । सौधाग्रेष्वभितः प्ररूढहरितेष्वागत्य नित्यं भृशं ।
नर्दत्यद्यकपर्दिनस्स्फुटतर क्षीबो महोक्षो मुहुः ॥ अत्र शत्रुसौधाग्रेषु रेणुसंक्रमणफलत्वेन वर्णनीयेन हरित प्ररोहणरूपकार्येण स्वकारणं प्रस्तुत एव शात्रवप्रवासो गम्यते । गम्यस्यैव भङ्गयन्तरेण कथनं पर्यायोक्तमिति वा लक्षणम् ।
वीरविभुसुकृतराशे विश्वाधिकचरणकमलकलहंसः ।
देवो विभुरनुजातो दीव्यति ननु कोऽपि वसुमती विभवः ।। अत्र नाराजः असाधारणरूपेण गम्यः वीरविभुसुकृत राशित्वाद्याकारेणाभिहितः। पर्यायोक्तं तदप्याहुर्यदयाजेनेष्टसाधनम् ।
लज्जाणमीअवअणं मह विहुणा कलुलपुण्णचंदेण । तिलअसमीअरणमिसा उण्णमिअ किअं अ किंवि किंवि सहि ॥ पश्च प्रतीपान्युपमामृषात्वमन्यस्य वर्ण्यत्वमपार्थता च ।
वर्ण्यस्य वा निस्समताभिमाननिवारणश्चान्यतरोपमोत्तया ॥ (छा ) लजानमित्वदनं मम विभुना कलुलपूर्णचंद्रेण । तिलकसमीकरणमिषादुन्नमय्य कृतं च किमपि किमपि सखि ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #258
--------------------------------------------------------------------------
________________
विलास. ७ ]
२०९
मृषेति वर्णनं प्रथममन्यस्योपमेयत्त्ववर्णनं द्वितीयम्, वैयर्थ्यवर्णनं तृतीयम्, वर्ण्यमुपमानीकृत्यान्याहङ्कारनिवारणं चतुर्थम्, अन्यदुपमानीकृत्य वर्ण्याहङ्कारनिवारणं पञ्चमम् ।
तत्राद्यं यथा
अलङ्कारप्रकरणम् ।
अश्रान्तदानधुर्येण नञ्जभूपतिना जनाः । _आमध्याह्नप्रदातारमाहुः कर्ण मृषा समम् ॥ अत्र कर्णस्योपम्ये मृषात्वं वर्ण्यते ।
द्वितीयं यथा
राजते गुणसंपन्नो यथा न महीपतिः । तथा विभान्ति सर्वेऽपि सागरा रत्नसंभृताः ॥ अत्रोपमानस्योपमेयत्ववर्णनम् ।
तृतीयं यथा
―
वितरति वाञ्छितमखिलं वीरमहीपालनन्दने नृपतौ । किममर्त्यरत्न कल्पकसौवर्गगवीप्रसङ्गेन ||
अत्रोपमानवैयर्थ्यवर्णनम् ।
चतुर्थ यथा
मुकुलत्करपद्मकोशभाजां सरसां श्रियमर्पयामि नित्यम् । इति गर्वममुं जहीहि भानो भवता सदृशोऽस्ति नञ्जविभुः ॥ अत्रावर्ण्यस्याहन्तानिवारणवर्णनम् । एवमन्यदप्यूह्यम् ।
अथ तर्कन्यायमूलालङ्काराः कथ्यन्ते । साध्यसाधनमात्रोक्तावनुमान उदाहृतः । तर्कानुमानरूपाभ्यां तत्प्रवृत्तिर्द्विधा भवेत् ॥
यत्र किञ्चिद्भाव्यं निश्चित्य तज्ञापकतयाऽन्ये निर्दिश्यन्ते तत्रानुमानालङ्कारः । अत्र मात्रचाव्याप्तिपक्षधर्मतयोः प्रदर्शनं निवर्त्यते । तयोरपि प्रदर्शने तर्कानुमानत्वापातात् । वस्तुतस्तु ताभ्यामत्र भवितव्यमेव, तदभावे काव्यलिङ्गतापत्तेः । किञ्चात्र कविनिर्मितचातुर्यमहिना श्लिष्टरूपातिशयोक्त्याथालम्बनेनानुमानोत्थानेन न तार्किकानुमानत्वप्रसङ्गकलङ्क इति चमत्कारिताऽप्यस्योपपाद्यते । इदं तर्करूपेणानुमानरूपेण च द्विविधा ।
२७
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #259
--------------------------------------------------------------------------
________________
२१०
नञ्जराजयशोभूषणम् ।
"
तत्राद्यं यथा -
सौमित्रिरुतवा रामो नूनं नञ्जमहीपतिः । न चेद्राजकुलेष्वेष सबलातिबलः कथम् ॥ अनुमानरूपेण यथा
यतो राजोन्मेषं स्थगयति गजांभोधरघटाप्रभूतं शस्त्रानेइशकलसुरगोपैरपि यतः । यतः कीलालोद्यैरपि दश दिशः पङ्किलभुवो ततो मन्ये नक्षितिपतिरणं वर्षसमयम् ॥ तोर्वाक्यपदार्थ काव्यलिङ्गमुदाहृतम् ।"
यत्र हेतुर्वाक्यार्थः पदार्थों वा इतरार्थसमर्थकः स्यात्तत्र काव्यलिङ्गम् । तच्चोक्तरीत्या द्वेधा । पद्गतत्वेऽपि विशेषणत्वेनैव हेतुत्वं कार्यम् । यत्र पुनस्तृतीयादिना हेतूच्छित्तिः, न तत्रासावलङ्कारः । किन्तु हेतुमात्र चमत्काराभावात् । न चायमनुमानेऽन्तर्भवतीति वाच्यम् । ज्ञाप्यज्ञापकभावाभावात् । व्याप्तिपक्षधर्मतयोरनुपसंहाराञ्च । समर्थ्य समर्थक भावो हि प्रकृतेऽभिमतः । नचार्थान्तरन्यासाभेदाशङ्का । प्रकृते समर्थ्य समर्थकयोर्वाक्यार्थयोराकाङ्क्षा सद्भावस्य प्रयोजकस्वीकारात् । अर्थान्तरन्यासे तु समर्थ्य समर्थ कयोराकाङ्गाभावात् कथं तर्हि समर्थनम् । उत्थापिताकाङ्क्षयाऽपि तदुत्पत्तेः ।
तत्र वाक्यगतं यथा-
विराजते नञ्जनरेन्द्रमूर्त्या महीतले सम्प्रति पारिजातः । अकिञ्चनत्वोपनतं विषादं विमुञ्चताद्यैव बुधास्समस्ताः ॥ अत्र विषादमोचनरूपकार्यसमर्थको महीतले नञ्जराजात्मना पारिजातप्रकाशो वाक्यार्थो हेतुरिति वाक्यार्थहेतुकं काव्यलिङ्गम् । पदगतं यथा—
जेन्द्र त्वत्प्रतापानेस्सन्निधानेऽपि वैरिभिः । न विसृष्टोऽञ्जनश्यामो विषादात्मा तमोभरः ॥ अत्र विषादस्य तमोभरत्वसमर्थने अञ्जनश्यामत्वरूपपदार्थों हेतुरभ्यु
पगन्तव्यः ।
सामान्यं वा विशेषेण विशेषो वा ततोऽन्यतः । समर्थ्यते यत्र तत्रार्थान्तरन्यास ईरितः ॥
[ विलास. ७
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #260
--------------------------------------------------------------------------
________________
विलास. ७] अलङ्कारप्रकरणम् ।
२११ अत्र सामान्यविशेषयो र्वाच्यत्वं दृष्टान्तालङ्कारे तु सामान्ययोरेव वाच्यत्वमित्यनयो महान् भेदः। सामान्येन विशेषसमर्थनं यथाजातोऽपि नओन्द्रकृपाणमूर्त्या राहुस्सदा दृप्तयशस्सुधांशुम् । गवेषयत्येव मुहुर्ग्रहीतुं त्याज्या न जन्मान्तरवासनैव ।।
अत्र जन्मान्तरवासना न त्याज्येति सामान्येन कृपाणमूर्त्या जातस्यापि राहोर्दिषद्यशश्चन्द्रगवेषणरूपविशेषस्समर्थ्यते। विशेषात्सामान्यसमर्थनं यथा
स्तोकाकृतिरपि चतुरस्तेजस्वी भवति परतिरस्करणे ।
दलयति हि नानृपतेः प्रतापवः कणोऽपि भूमिभृतः ॥ अल्पोऽपि तेजस्वी परतिरस्करणे चतुरो भवतीति सामान्यं विशेषेण समर्थ्यते।
अथ तकन्यायमूलालङ्कारनिरूपणानन्तरं वाक्यन्यायमूलालङ्कारा निरूप्यन्ते।
'उद्दिष्टानां पदार्थानां पूर्व पश्चाद्यथाक्रमम् ।
अनूद्देशो भवेद्यत्र तद्यथासंख्यमुच्यते ॥' यत्र येन क्रमेणोद्दिष्टाः पदार्थास्तेनैव क्रमेणानूद्दिश्यन्ते तत्र यथासंख्यालंकारः॥ यथा
कीर्तिप्रतापविभवैरिन्दुरविश्रीदनामानि । विस्मारयति समस्तान्निस्तुलचरितस्स एष नाविभुः॥ 'एकस्य वस्तुनो भावाद्यत्र वस्त्वन्यदापतेत् ।
कैमुत्यन्यायतस्सा स्यादर्थापत्तिरलतिया ॥' यत्र यस्य कस्यचिदर्थस्य निष्पत्तौ तत्समानन्यायेन कैमुत्येनार्थान्तरमापतति तत्रापत्तिरलङ्कारः। न चात्रानुमानशङ्का । कैमुत्यन्यायरूपत्वात् । समानन्यायो ह्यापत्तिप्रयोजकः । न च समानन्यायस्य व्याप्तिरूपता । अनुमानं व्याप्तिमुपजीव्य प्रवर्तते । ततो न तत्रास्यान्तर्भावः । अयमलङ्कारः प्रकृतादप्रकृताक्षेपः, अप्रकृतात्प्रकृतापेक्ष इति द्विविधः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #261
--------------------------------------------------------------------------
________________
२१२
नखराजयशोभूषणम् ।
[विलास.७
यथाआकर्ण्य नञ्जक्षितिपालमौलेरौदार्यमाखण्डलवन्यवृक्षाः। आश्चर्यभावस्तिमिता यदि स्युः मितप्रदानाः किमुतान्यभूपाः ॥
अत्र कल्पवृक्षाणां विस्मयकारणादप्रकृतात्प्रकृतमितरराजविस्मयकरणमाक्षिप्यते। द्वितीयं यथाकल्पान्तोन्मिषदम्बुराशिविचलत्कल्लोलकोलाहल
प्राग्भारप्रथनप्रकामकरणप्रौढाट्टहासोद्भटाः। भूपालाश्शतलक्षशोऽपि मिलिता नालं रणोत्साहिनो
नञ्जक्ष्माधिपतेरमर्षशकलस्यान्येषु का वा कथा ॥ अत्र बहुशस्समुदितेष्वपि क्षमापालेषु नञ्जराजक्रोधशकलापर्याप्तत्वकथनेन प्रकृतेनाप्रकृतं व्यस्तेषु राजसु तदपर्याप्तत्वमाक्षिप्यते ।
वस्तुष्वेकमनेकेषु प्रासं यत्र नियम्यते ।
एकत्रैव भवेत्तत्र परिस-या चतुर्विधा । इयं प्रश्नपूर्विका ततोऽन्यथा चेति द्विविधा । पुनः प्रत्येकं वर्जनीयार्थस्य शान्दत्वार्थिकत्वाभ्यां द्विविधेति संभूय चतुर्विधा। तत्र प्रश्नपूर्विका शाब्दवर्जनीयार्था यथागाम्भीर्येण गरीयसा विजयते को वा महीमण्डले
नेता नञ्जनरेन्द्रलोकतिलकस्सप्तापि नैवार्णवाः । सौन्दर्येण समस्तसारसुदृशां संमोहदायी च कः
स श्रीमान् कलुले कुलाम्बुधिभवद्राकाशरच्चन्द्रमाः ॥ पूर्वार्धे सप्तसु चार्णवेषु गाम्भीर्येण सर्वोत्कृष्टवर्तनरूपार्थवर्जनस्य शाब्दत्वाच्छाब्दवर्जनीया । उत्तरार्धे वर्जनीयार्थस्यार्थिकत्वादार्थवर्जनीया परिसङ्खथा। अप्रश्नपूर्विकाशाब्दवर्जनीया यथापरं नैर्मल्यश्रीर्यशसि कलुले भूपतिमणे
नै गङ्गायां नो वा शिशिरकिरणे नो हिमगिरौ । द्विषत्सवा एव क्षितिघरगणा नानृपति
मरुत्वानेवाभूदसिरभवदस्यैव कुलिशम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #262
--------------------------------------------------------------------------
________________
विलास..] अलङ्कारप्रकरणम् ।
२१३ अत्राप्रश्नपूर्विका शाब्दवर्जनीयार्था पूर्वार्द्ध, उत्तरार्द्ध तु आर्थवर्जनीया।
श्लेषालङ्कारसङ्कान्ता परिसंख्या विशेषतः ।
चमत्करोतीति केचित्तामाहुः प्रागलङ्कतिम् ॥ यथाकर्णच्छेदः पाण्डवानां चरित्रे काव्ये चाये शैवधर्मावभङ्गः । स्नेहप्रासो दीपनालेष्वभूवन्नाबिभ्राणे नञ्जभूपे धरित्रीम् ॥
उत्तरं प्रश्नपूर्वञ्चेदुत्तरादा बहिर्यदि ।
प्रश्न उन्नीयते तत्र भवेद्विविधमुत्तरम् ॥ अत्र परिसंख्याव्युदासाय व्यवच्छेद्यं विनवेति विशेषणं देयम् । प्रश्नपूर्वकमुत्तरं यथा
कः कोरकयति कीर्ति दातृत्वगुणस्स कस्य नाविभोः ।
को वाऽस्य तद्धटयिता पुरहरचरणाजसेवनोल्लासः । उन्नयप्रश्नं यथायस्मिन् कस्मिन् कलयति कृपां नञ्जभूपस्सकृञ्चेत्
तत्सौभाग्यं त्रिदशपतिनाऽप्यर्थनीयं तपोभिः । यस्मै क्रुध्यत्यपि यदि मनाक्तं परित्रातुमग्रे।
तस्य स्थातुं प्रभवति तरां नैव पश्यामि कोऽपि ॥ अत्र कृतिनायकप्रतिभटसचिवोक्तिरियम् । अनया सचिवान्प्रति ननभूपकृपासम्पादने किं फलं विरोधसम्पादनेन का हानिरिति प्रत्यर्थिभूपप्रस्तावितं प्रश्नद्वयमुन्नीयते । इत्युन्नेयप्रश्नोऽयमलङ्कारः ।
प्रश्नोत्तराभिन्नमेकमुत्तरं चित्रमुत्तरम् । यथा
के नन्दयन्ति सुकवीन् स्तुत्यः को वा जनैर्विभवः ।
भुवि लसति कस्य सृष्टा(व?)मद्भुतचरितः स एष नाविभुः ॥ पूर्वार्धे प्रश्नद्रयस्यैकमुत्तरम् । उत्तरार्धे प्रश्नाभिन्नमुत्तरम् ।
के नित्यमर्थिसेव्याः कः कामुककौतुकाय सुरतरवः ।
कस्य मदो विभवस्त्वां नजेन्द्र नमन्ति कीदृशाः करणाः (रिणः)॥ १ यस्मिन् L
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #263
--------------------------------------------------------------------------
________________
२१४
नञ्जराजयशोभूषणम् ।
अत्रापि प्रश्नद्वयस्यैकमुत्तरम् । वाक्यन्यायमूलप्रस्तावाद्विकल्पो निरूप्यते । समप्रमाणवैशिष्ट्याद्युगपत्प्राप्तयोः कचित् । विरोधश्चेत्सदृशयोर्विकल्पस्स तु कथ्यते ॥ यत्र समं हि विरुद्धद्वयं युगपत्प्रस्तुतं विकल्पार्ह तेन तुल्यप्रमाणवैशि ष्ट्यात् समबलयोर्द्वयोरेकत्र युगपत्प्राप्तौ विरोधस्फुरति तत्र विकल्पालङ्कारः ।
यथा
किमुष्ट्रासिकया भूयो भवद्भिर्भूमिपालकाः ।
स्व कोशं नञ्जराजस्य कोशं वा नीयतां करः ॥
अत्र खनं धत्त अन्यथा नञ्जराजस्य घनादिकं प्रेषयतेति कल्पद्वयेऽपि समबलत्वम् । तत्र विरुद्धत्वाद्यौगपद्यासंभवेन विकल्पः । विकल्पप्रतिपक्षभूतस्समुच्चयो निरूप्यते ।
क्रियाणां वा गुणानां वा युगपत्परिमेलनम् । एकत्र वर्ण्यते यत्र स द्वेघा स्यात्समुच्चयः ॥
यथा
[ विलास. ७
विणमेइ अज्ज घणुकं मअणो उज्जेइ चन्दिमो अ पुरो । अणुलिंपति अ ललना सहि णञ्जविहू वि आअदो अ भवे ॥ अत्र धनुर्विनमनाद्यनेकक्रियाणां युगपदवस्थितिः । गुणसमुच्चयो यथा
अणिमा सुरभूरुहप्रसङ्गे गरिमाचोल्लसति द्विषां विषादे । लघिमा च पुरानृपप्रशस्तौ धरणीं नञ्जविभौ भुजे दधाने ॥ अत्राणुत्वादिगुणानां समुच्चयः । निरुक्तोभयमपि भिन्न विषयकत्वे
उदाहरणम् ।
एक विषयकत्वे क्रियासमुच्चयो यथा
शोभा समुल्लसितकान्ति तरङ्गिताङ्गयो नञ्जक्षमारमणचन्द्रमपाङ्गयन्त्यः । मुयन्ति मञ्जु विहरन्ति च विभ्रमन्ति
रज्यन्ति चापि विलसन्ति हसन्ति कान्ताः ॥
(छा ) विनमयत्यद्य धनुर्मदनो उद्यति चन्द्रश्च पुरः अनुलिम्पन्ति च ललनाः सखि नञ्चविभुरप्यागतश्च भवेत् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #264
--------------------------------------------------------------------------
________________
विलास. ७] अलङ्कारप्रकरणम् ।
२१५ अत्रानेकक्रियाणां समुच्चयः । एकविषयगुणसमुच्चयो यथा
कीर्तिप्रतापसङ्कान्तभुवने नञ्जभूवरे ।
विज़ुभते सदा दिक्षु धावल्यमपि रक्तिमा ॥ अत्र गुणयोरेकविषयत्वेन समुच्चयः ।
खलेकपोतन्यायेन स्वतन्त्रैर्बहुकारणैः ।
मिलितैः क्रियते कार्य यत्रैकं तत्र तत्करः॥ यत्र खलेकपोतन्यायेन मिलितानां बहुकारणानां एकस्यैव कार्यस्योत्पा. दने समुद्योगस्स तत्करालङ्कारः । अयमेव द्वितीयसमुच्चय इति व्यवहीयते ।
यथाऔनत्यमष्टापदशैलमित्रं गाम्भीर्यमम्भोधिभिरर्थनीयम् । श्रीस्सत्यवाक्त्वञ्च वदन्ति नेतुनचक्षितीन्द्रस्य कुलप्रतिष्ठाम् ॥
अत्रौन्नत्यादीनां नझेन्द्रकुलप्रतिष्ठाकथने प्रत्येकं कारणानां युगपत् खलेकपोतन्यायेन मेलनम् ।
काकतालनयाडेतौ यत्र वाऽन्येन हेतुना।
प्रक्रान्तकार्यसौकर्ये समाधिः स्यादलङ्कतिः ॥ यत्रैकस्मिन् हेतौ कार्यसाधनया प्रवृत्ते अन्येन हेतुना काकतालन्यायेन प्रक्रान्तकार्यसौकर्य क्रियते स समाधिरलङ्कारः । काकतालेति विशेषणात्तत्कराझेदः, तत्करे तु कारणमेलनं खले कपोतन्यायेन । यथा
दूरे कापि निलीयशैलशिखरप्रान्तेष्वसूत्रक्षितुं
धावन्तः कतिचित्पदानि तरसा पादानलग्नं स्वतः । वल्मीकं समुपाश्रयन्त गलितत्रासाः प्रतिक्ष्माभृत
स्तन्निर्वयं निवृत्तमेव समितेननक्षमाधारिणा ॥ अत्र शैलप्रान्तानुद्दिश्य धावनरूपेण कारणेन प्रक्रान्तशत्रुप्राणरक्षणरूपकार्यमेवार्थादापतितवल्मीकारोहणरूपकार्यान्तरं सुकरीकरोतीति समाधिरलकारोऽयम् । अर्थ लोकन्यायमूलालङ्कारा निरूप्यन्ते ।
भवेद्यत्रामृतार्थस्य वर्णनातभाविनोः। अपरोक्षायमाणत्वं तद्भाविकमुदाहृतम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #265
--------------------------------------------------------------------------
________________
नञ्जराजयशोभूषणम् ।
[ विलास. ७
यत्राद्भुतवस्तुवर्णनया भूतभाविनोरपि वस्तुनोर्भावकानां हृदि भावनावशेन प्रत्यक्षायमाणत्वं तत्र भाविकालङ्कारः । अध्यवसायासंभवान्नोत्प्रेक्षा । अभ्रान्तिरूपत्वाद्भावनाया न भ्रान्तिमदलङ्कारः । तत्रैव विभावाद्यनुसन्धानेन रसादेर्भाव्यत्वं न त्वद्भुतत्वेन अतस्सर्वोत्तीर्ण एवायमलङ्कारः ।
२१६
यथा
अद्यापि नञ्जनृपसङ्गरकौशलं तदालोकयन्ति मनुजाअपि वृत्तपूर्वम् । अस्त्रान्धकारकवली कृतरोधसीकं मध्ये मुहुस्स्फुरदसिक्षणरुक्तरङ्गम् ॥ अत्र द्यावापृथिवीव्याप्तशस्त्रान्धकारस्य मध्ये कृपाणस्फुरणविद्युद्विलसिततरङ्गितस्य नजेन्द्रसङ्गरकौशलस्य प्रागेव वृत्तस्यापि भावनया प्रत्यक्षायमाणत्वादद्भुतत्वमिति तद्वर्णनात् भाविकालङ्कारः ।
यत्र बलप्रतिपक्षस्य प्रतीकारासामर्थ्यात्तदीयतिरस्कारो भवति तत्प्रत्यनीकम् ।
यथा
'बलिनः प्रतिपक्षस्य प्रतीकारे सुदुष्करे । यत्तदीयतिरस्कारः प्रत्यनीकं तदुच्यते ॥
नञ्जराज तव खड्गकान्तिभिर्निर्जितो दिवि विधुंतुदोरगः । त्वद्यशः शकलसश्रियं मुहुर्निर्भयं ग्रसति चन्द्रमण्डलम् ॥ अत्र नञ्जराजखडू निर्जितस्य राहोस्तदीयतिरस्कारासामर्थ्यात्तत्संपादि तकीर्तिगतलेशसप्रभस्य चन्द्रस्य तिरस्कार इति प्रत्यनीकम् ।
' येन यत्साधितं वस्तु तेनैव क्रियतेऽन्यथा । अन्येन तदलङ्कारो व्याघात इति कथ्यते ॥' यस्तु येनकेनचित् कर्त्रा येन साधनेन साधितं तेनैव साधनेनान्येन कर्त्रा यदन्यथा क्रियते स व्याघातालङ्कारः ।
यथा
-
दर्पान्धैरवनी पालेर्भुजे नायासितां महीम् । विनेता वीरनवेन्द्रो भुजेन सुखयत्यसौ ॥
अत्र भुजेन दृप्तराजसम्पादितस्य विश्वंभरायासस्य नञ्जराजभुजेन सुखकरणेनान्यथाकरणोक्तेर्व्याघातालङ्कारः ।
क्रमादेकमनेकस्मिन् अनेकमपि यत्र वा ।
एकस्मिन् वर्तते तत्र पर्यायालङ्कृतिं विदुः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #266
--------------------------------------------------------------------------
________________
बिलास..] अलङ्कारप्रकरणम् ।
२१७ अत्र क्रमविशेषणं युगपदनेकत्रैकस्यावस्थानरूपस्य विशेषालङ्कारस्य व्यवच्छेदार्थ । विनिमयाभावान परिवृत्तिः। तत्रानेकस्मिन्नेकं यथा
आदौ हे हयनाथ बाहुकदलीदन्तावलेन्द्रे ततः __ कोपाटोपकषायिताक्षिवलनत्रस्यत्पयोधौ विभौ। स्वैरं वा समुपेत्य सर्वजगतां विस्मापकैर्विभ्रमैः
शौर्य श्रीरधुना विराजति सुखं नञ्जक्षमावल्लभे ॥ अत्रैकस्या एव शौर्यश्रियः कार्तवीर्यजेतरि रामचन्द्र नाराजे च क्रमेणावासकथनादनेकस्मिन्नेकमिदम् ।
एकस्मिन्ननेकं यथाकलुलेनृपालविमतक्षमाभृतां सदनेषु येषु समभून्मृगीदृशाम् । प्रथमं सलीलवचनोदयोऽधुना प्रसरन्ति तेषु कटपूतनारवाः ॥
विमतक्षमाभृतां सदनेषु मृगीदृशां प्रथमं सलीलवचनोदयः, इदानीं कटपूतनारव इत्येकत्रानेकम् ।
___'असंलक्षितसूक्ष्मार्थप्रकाशः सूक्ष्म उच्यते । निपुणतरमात्रज्ञेयस्यार्थस्याकारेगिताभ्यां यत्र प्रकाशनं स सूक्ष्मा. लङ्कारः। यथा
उर्वीमण्डलपालने कुतुकिनः संत्येव भूपाः शतं ।
तेषामन्यतमस्स नानृपतिः किं वाधिकः कथ्यताम् । इत्थं प्रत्यवनीभुजामनुपदं साटोपमा पृच्छता
मग्रे हस्तिपदं विलिख्य सचिवा मौनं वहन्ते तराम् ।। अत्र नञ्जभूपतिबहूनां भूपानामन्यतमः उताधिको वेति प्रत्युर्वीभृतां प्रश्ने सचिवाः [सर्व] हस्तिपदे मनमिति न्यायोद्बोधनद्वारा सर्वेऽपि तस्याप्या एवेत्यर्थस्य विदग्धमात्रज्ञेयस्य प्रकाशनात् सूक्ष्मालङ्कारः।
उदात्तालङ्कतिः सा स्याद्यत्समृद्धार्थवर्णनम् ।
अत्रार्थवर्णनमात्रस्य स्वभावोत्याऽतिप्रसक्तत्त्वात् समृद्धत्युक्तम् । न च भाषिकाभेदः, यथास्थितस्यैव वस्तुनो भूतभविष्यदाकारेणानुभवप्रथनात् । न चासम्बन्धे सम्बन्धोक्तिरूपातिशयोक्त्यभेदः । दिव्यभोगसमृद्धिमादाय सबैजात्यसिद्धेः।
२०
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #267
--------------------------------------------------------------------------
________________
२१८
यथा
नञ्जराजयशोभूषणम् ।
दोष्णा दधत्युदधिकाञ्चिधरां धरित्रीं नञ्जप्रभौ प्रकृतयः परिपूर्णलाभाः । शृण्वन्ति रत्नसदनेषु सुखं वसन्तचाटूनि नन्दनवनीशुकसारिकाणाम् ॥
अत्र प्रकृतीनां समृद्ध्यतिशयो वर्ण्यते । परिवृत्तिर्विनिमयोऽधिकाल्पसमजत्रिषा | विनिमयो नाम वस्तुदानेन वस्त्वन्तरस्वीकरणम् । स त्रिघा । अधिकवस्तुदानेनाल्पवस्तुस्वीकारः, अल्पवस्तुदानेनाधिकवस्तुस्वीकारः, समेन समस्वीकारश्च ।
तत्र प्रथमं यथा
नञ्जेन्द्र तव खड्गाय समर्प्य विजयश्रियम् । तन्मालिन्यं प्रतिक्ष्मापा जवादाददते हृदि ॥ अत्राधिकाया विजयश्रियो दानेन न्यूनस्य खड्गमालिन्यस्य स्वीकारः । अल्पवस्तुदानेनाधिकवस्तुस्वीकारो यथा
नखेन्द्रसैन्यैरनुधावितानां स्त्रियः प्रियाणां वदनेषु दातुम् । तृणान्युपादाय मुखान्मृगीणां तासां स्वनेत्रश्रियमर्पयन्ति ॥
[ विलास. ७
अत्र शात्रवयुवतिकटाक्षश्रियोऽधिकायाः परिग्रहणमल्पतॄणदानपूर्वकं मृगीणामिति मृगीष्वल्पवस्तुदान पूर्वकोऽधिकवस्तुस्वीकारः ।
समेन समस्वीकारो यथा
नोर्वीशयशोभरः स्वरुचिभिः सप्तापि वारां निधीनातन्वन् घवलद्युतीनतितरामाक्रान्तदिक्कन्नरः ।
तत्कल्लोलपरम्परापरिलसन्मन्दानिलस्पन्दने
नानादेशपरिश्रमोपजनितां श्रान्तिं जहीतेऽञ्जसा ॥
अत्र धवलद्युतिवितरणश्रान्तिपरिहरणयोः परस्परकार्ययोः समत्वम् । लोकन्यायमूलालङ्कारनिरूपणप्रस्तावे लोकप्रसङ्गाल्लोकोक्तिछेकोक्ती नि
रूप्येते ।
'लोकप्रवादानुसृतिर्लोकोक्तिरिति कथ्यते' ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #268
--------------------------------------------------------------------------
________________
विलास. ७ ]
यथा-
अलङ्कारप्रकरणम् ।
संप्रेष्य नञ्जनृपतेः प्रथमं प्रणामान् साक्षात्तमेत्य च शनैर्महिमुहामः । यस्यापि कस्य शयने स्वपतो जनस्य वेगोत्थितिः क घटतामनिषिद्य किञ्चित् ॥ 'छेकोक्तिर्यत्र लोकोक्तेः स्यादर्थान्तरगर्भता ॥'
यथा
मत्तोऽपि नैव निपुणा घरणी तथापि श्री नञ्जराजभुज एव सदा विभाति । या कापि वा भवतु सैव हि देवकान्ता यस्यां मनः कलयति स्वयमेव राजा ॥ अथ शृङ्खलान्यायमूलालङ्कारा निरूप्यन्ते । पूर्वपूर्व पत्र भजेदुत्तरोत्तरहेतुताम् ।
तत्र कारणमालाख्यमलङ्कारं प्रचक्षते ॥
यथा
वृद्धार्जितेन विभवेन मदातिरेकस्तेनाप्तमन्त्रिवचनेष्ववहेलनानि । तैर्नञ्जराजहृदयस्य महानमर्षो देशप्रवासनमनेन हि दुष्प्रभूणाम् ॥ अत्र पूर्वपूर्वमुत्तरोत्तरं प्रतिहेतुतापन्नम् ।
'यत्रोत्तरोत्तरेषां स्यात्पूर्वपूर्व प्रति क्रमात् । विशेषणत्वकथनमसावेकावली मता ॥'
यत्र पूर्व पूर्व प्रति उत्तरोत्तरं विशेषणत्वं भजते स एकावल्यलङ्कारः ।
यथा-
यथा वा
-
निन्द्या नञ्जनुपामित्रा पैरहन्ताऽवलम्ब्यते । अहन्ता सापि दूष्यैव या युधि कापि लीयते ॥
विभाति वीरनन्दोर्भुजः शौर्येण रञ्जितः । शौर्य च नीतिमहितं नीतिवंशक्रमागता ॥ इदं स्थापनेनोदाहरणम् । अपोहनेनापि भवति ।
यथा
२१९
वृडा अपि न ते पूज्या विद्यायां ये न शिक्षिताः । विद्या सा नैव नजेन्द्रसभां या नावगाहते ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #269
--------------------------------------------------------------------------
________________
१२०
नजराजयशोभूषणम्।
[विलास.. पूर्वपूर्वकृतोत्कर्ष भजेचेदुत्तरोत्तरम् ।
तत्र मालादीपकाख्यां वदन्ति समलङ्कतिम् ॥ यथा
विजयः श्रयते खड्गं खड्गो नाविभोः करम् ।
तञ्च साम्राज्यचिह्नानि तानि सत्कविवर्ण्यताम् ।। उत्तरोत्तरमुत्कर्षः सारालङ्कार उच्यते । यथा
शुभ्रस्त्रिनेत्रमकुटीतटिनीप्रवाहात्
दुग्धाम्बुधिदिविचरैरभिमन्थ्यमानः । तस्मादनुष्णकिरणः शरदि प्रवृद्धः
स्वच्छा ततोऽपि ननु नञ्जनरेन्द्रकीर्तिः ॥ यथा वा
धातुःप्रपञ्चरचनासु मनुष्यजाति.
निर्माणमत्र च नृपान्वयकल्पनानि । उद्भावनं तुहिनभानुकुलस्य तेषु - स्तुत्याऽपि तत्र किल नञ्जनरेन्द्रसृष्टिः ॥
इत्यर्थालङ्कारप्रकरणम् । अथ संसृष्टिसङ्करौ निरूप्येते।
लौकिकानामलङ्काराणां यथा हिरण्मयादीनां मणिमयादीनाञ्च पृथक्सौन्दर्यहेतूनामन्योन्यसम्बन्धेन चारुत्वातिशयो दृश्यते तथैव काव्यालङ्काराणां रूपकादीनां मिथस्सम्बन्धेन सौन्दर्यातिशयः प्रतीयते । स च सम्बन्धो विविधः। संयोगरूपस्समवायरूपश्चेति । संयोगे तिलतण्डुलन्यायः । समवाये क्षीरनीरन्यायः।
तिलतण्डुलसंश्लेषभङ्ग्या या स्यात् परस्परम् ।
अलङ्कृतीनां घटना सा संसृष्टिर्निगद्यते ॥ यत्र तिलतण्डुलन्यायेन परस्परसम्बद्धा रूपकादयो भवन्ति सा संसृष्टिः। सा च त्रिविधा, शब्दार्थतदुभयगतत्वेन ।
तत्र शब्दालङ्कारसंसृष्टियथा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #270
--------------------------------------------------------------------------
________________
..
विलास..]
अलधारमकरणम्। भीकरकरवाललताजृम्भणदोस्तंभविनमोल्लासैः।
जगताममितानन्दं कलयति ननक्षमापतिर्विजयी । अत्र शन्दालङ्कारयो छेकानुप्रासयोः संसृष्टिः। अर्थालङ्कारयोः संसृष्टिर्यथाविप्रेणाम्भोराशिवारांपिबेन क्रीडालूनं विन्ध्यशैलस्य दर्पम् ।
श्रुत्वा त्यक्त्वा भूघरानुन्नतत्वं नक्षमापं प्राप्य पुष्यत्यजत्रम् ॥
अत्राम्भोराशिवारांपिबेन विप्रेणेति भणयन्तरेणागस्त्यप्रतीतेः पर्यायोक्तम् । उन्नतत्वकर्तृकभूषरत्यागस्यासम्बन्धस्यापि सम्बन्धकल्पनादतिशयो'क्तिश्चेत्यनयोः संसृष्टिः। शब्दार्थालङ्कारसंसृष्टिर्यथा
दर्पादनादरणमप्युचितार्थवादि
न्यक्षान्तिरन्य कुशलेष्ववदान्यता च । नञक्षितीन्द्रविमतस्य जवेन लभ्या
मत्याहितामुपदिशन्ति दरिद्रमुद्राम् ॥ अत्र तत्करस्यार्थालङ्कारस्य वृत्यनुप्रासस्य शब्दालङ्कारस्य च संसृष्टिः ।
क्षीरनीरनयाद्योगः सङ्करः समुदीर्यते । यत्र क्षीरनीरन्यायेनालङ्काराणां संयोगः तत्रसङ्करः ।
अङ्गानिभावात्सन्देहादाचकैक्यात्स तु त्रिधा। तत्रापि प्रथमः सजातीयविजातीयभेदेन द्विविधः। तत्र सजातीयसङ्करो यथाउद्यहोईण्डशुण्डाप्रमथितविमताध्यक्षवृक्षप्रकाण्डा.
नुढेलद्दपंभारादिदमिति पुरतः पार्श्वतो नेक्षमाणान् । प्रत्युर्वीभृगजेन्द्रान्विशिखनखशिखाक्षेपणोत्कीर्णकीर्ति
स्फूर्जन्मुक्तासमूहो हरिरिव दलयत्येष नञ्जक्षितीन्द्रः ॥ अत्र हरिरिवेत्युपमालङ्कारेण प्रत्युर्वीभृगजेन्द्रादिषु उपमालङ्कारः प्रसाद्वयत इति सजातीयसङ्करः। विजातीयसङ्करो यथा
चर्माम्बरोऽपि मयि गौरवतो दुकूलं
धत्ते निजश्वशुरदत्तमिति प्रसन्ना ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #271
--------------------------------------------------------------------------
________________
२२२ नजराजयशोभूषणम्।
[विलास.. दुर्गा विलोकयति नञ्जनरेन्द्रकीर्त्या
क्रान्तां महेशविधृतामिभराजकृत्तिम् ॥ अत्र नञ्जनरेन्द्रकीर्त्या क्रान्तत्वस्येभराजकृत्तौ कथनात् प्रतीयमानवस्त्वन्तरतिरोधानरूपमीलनालङ्कारेण चर्माम्बरे दुकूलभ्रान्तिः प्रसाद्धयत इति मीलनभ्रान्तिमदलकारयोर्विजातीययोः सङ्करः । एकवाचकानुप्रविष्टः सङ्करो यथा
जगत्सन्तापहरणः कलाभिरभिरञ्जितः।
राकाचन्द्र इवाभाति कलुले नञ्जभूपतिः॥ अत्र जगत्सन्तापहरण इत्यर्थसाम्यम्, कलाभिरभिरञ्जित इति शब्द. साम्यम्, तदुभयेऽपि राकाचन्द्र इवेत्येकस्मिन्निवशब्दे प्रविष्टमित्येकवाच. कानुप्रवेशः। सन्देहसङ्करो यथा
दैन्यसन्तापततानां भूपतिनञ्जभूपतिः ।
प्रतापविद्रुमस्तोमदामानि तनुते भुवः ॥ अत्र प्रतापः विद्रुमदामेव प्रताप एव विद्रुमदामेति वा इत्युपमारूपकयोः सन्देहालङ्कारः । अत्र साधकं बाधकं वा प्रमाणन्नान्यतरस्यास्तीति सन्देह एव पर्यवसानम् । साधकबाधकप्रमाणसत्त्वे सन्देहनिवृत्तिः। तत्र साधकं यथा
कान्त्या कवलिततमसं नञ्जक्ष्मापालकीर्तिचन्द्रमसम् ।
अवलम्ब्य सर्वलोकास्तापं दूरे विमुश्चन्ति ॥ अत्र किर्तिरेव चन्द्रमा इत्यत्ररूपके तापविमोचनादि साधकं प्रमाणम् । बाधकं यथा
सर्वसुपर्ववधूटीसन्ततसङ्गीतगीयमानगुणः ।
नेता नञ्जनरेन्द्रः स्निग्यां पुष्णाति वसुमतीयुवतिम् ॥ अत्र वसुमती युवतीवेति उपमालङ्कारे स्निग्धामिति विशेषणं बाधकम् । उपमितं व्याघ्रादिभिः सामान्याप्रयोग इत्यनुशासनेन सामान्यप्रयोगस्योपमा. नसमानविरोधकत्वात् । अत्र पारिशेष्यापकालङ्कारः। एवमन्येषामलङ्काराणां यथासम्भवं संसृष्टिसकरौ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #272
--------------------------------------------------------------------------
________________
२२३
विलास..]
अलङ्कारप्रकरणम् । संक्षोभ्यतां मतिघनैर्मम तु प्रबन्धो नान्यो यदन्त्र मधुरा बहवः पदार्थाः । आलोज्यते हि विबुधैर्विमलः पयोधिर्नान्यो वितीर्णकमलामणिकल्पभूजः॥ आचन्द्रतारमखिलामरमजुवाणीपुजेन वर्णितगुणानि भवधशांसि । ननक्षितीन्द्र नयमार्गविधूततन्त्र भूयो जयन्तु भुवनानि चिरं जयन्तु ॥
वाणीयं भुवि वर्धतां बुधजनश्लाघ्या त्रिलोकीजुषां
सौभाग्यैकनिकेतनं च शशिनो वंशः सदा वर्धताम् । देवश्चन्द्रकलाधरश्च दद्यया निर्व्याजमाप्यायितो
नित्यं नञ्जमहीमहेन्द्रहृदये वासं विधत्तां मुदा ।। आलूरतिरुमलकवेरभिनवभवभूतिनाम विरुदस्य । सुहृदा नृसिंहकविना कृतिरकृतनवीनकालिदासेन ॥ करुणारसकल्लोलकलितापाङ्गविक्षणम् ।
कन्दर्पजनकं धाम कल्याणानि करोतु नः ॥ इति श्रीपरमशिवावतारशिवरामदेशिकचरणारविन्दानुसन्धानमहिमसमासादित
निस्सहायदैनन्दिनप्रबन्धनिर्माणसाहसिकनिखिलविद्वजनलालनीयसरससाहितिसम्प्रदायप्रवर्तकनरसिंहकविरचिते नाराजयशोभूषणे अलङ्कारशास्त्रे अलङ्कारनिरूपणं नाम सप्तमो विलासः।
इति नाराजयशोभूषणं नामालङ्कारशास्त्रं समासम् ।
Rate:
E
का
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #273
--------------------------------------------------------------------------
________________
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #274
--------------------------------------------------------------------------
________________
प. १५७ अष्टदलपनबन्धो यथा
या सौभमदभङ्गा या या रेखास्मशाशिश्रिया। यागुराख्या रुजाया याशिभा एण्यदां त्रिया ।। अस्योद्धारप्रकारः ।
प्रकारान्तरेणोद्धारप्रकारः।
Kalne F
alll
रेखात्म
खात्म
रा
२९
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #275
--------------------------------------------------------------------------
________________
प. १५८ प्रकारान्तरेणाष्टदलबन्धलेखनं यथारापाब्धिसाससभ्यावितशुभमतिराज्यारवंतासितारा
रातासित्रावरज्यास्तुतवमहधरार्यावपक्ष्माजनं रा। रा नंजक्ष्मापवर्या महितफलकिरा प्राविदश्रीयमारा
रामाय श्रीद विप्राश्रित शिशिरकराभ्यास सप्ताब्धिपारा अस्यायमुद्धारप्रकारः।
पाब्धिप्ताससभ्या
करशिशितथि
तिमभशुतवि
LIKEskh
तासित्रावरज्या त्र
नंजमापवयो ।
घहमवतस्तु
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #276
--------------------------------------------------------------------------
________________
प. १५९ हारबन्धो यथा
वीरक्ष्मारक्षरत्नोदितदितदिनपद्रूपतापप्रभाव
भागुंभाक्रान्तचेतस्ति(?) तसम समरे मभ्रमद्वयोमराम । साराकारामरालीरुचिरुचिरुचितस्फीतमातद्यशः श्रीः शस्ता शक्रेभदाभ द्रभर तव तमांतद्रजन्नंजराज ॥ अस्योद्धारक्रमः ।
(hx
充
豆 C वर
b
मां
á
אן
Shree Sudharmaswami Gyanbhandar-Umara, Surat
रा
न
R
S
क्ष्मा)
क्ष
マ
K
(p(11)
(हल
(222)
*
4 ± X64.
अ
म
www.umaragyanbhandar.com
Page #277
--------------------------------------------------------------------------
________________
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #278
--------------------------------------------------------------------------
________________
एतन्निबन्धस्थानां श्लोकानामनुक्रमणिका ।
२००
१७७
२४८
८८
२१४
६५
३६
१९२
बदेश ...
१४१
६५
१७
| अन्यधर्मस्य ...
अन्यधिकरणा० अन्यार्थमेव अन्योन्यगर्हणं ... अन्योन्यप्रथमान० अन्योन्यरूप० ... अन्योन्यवाक्या० अन्विष्य चान्विष्य अपदस्थसमासं
अपादः पदस० | अपायाभावतः ...
अपि सर्वत्र सस्नेहः
अपि स्वदेशं | अपूर्ण तद्भवेत्
अपूर्वसुप्रत्यय.
अप्रकृताव्यवसा० ... २१६ अप्रयुक्तमपुष्टार्थ
अप्रसिद्धोपमानं अप्रस्तुतेन वा० अभिनवयवन० अभूताहरणं तत्स्या० ... अभूताहरणं मार्गस्तोटको ... | अभूताहरणं मार्गों रूपो ... अभूषणेऽपि ... ... अभेदाव्यवसायो हि ... अभेदे भेदकथनं
अमरपतिममित० ७१ अमर्षः सापराधे
अमुष्मिन्नस्तोक० अम्बरग्रहणा०
अम्बां विभाव्य १९२ | अयि मनसि ममैव
अक्षत्रभावादिव अगूढमपर० ... अङ्केऽधिरोप्य ... अङ्गानि द्वाद० अङ्गो वङ्गो अचक्रवाकाय ... अञ्चत्काञ्ची. ... अणिमा सुर०... अत्यन्तसुकुमारा अत्यन्तसुकुमारौ अत्युज्वलत्त्वं ... अत्युद्धतार्थ०... अथवा प्रतिपक्ष अथापवादः ... अद्भुतार्थस्य अद्यापि नञ्जनप० अनम्रदैत्यान्ध. अनपरलोज्ज्वल. अनियतसहचर० अनिष्टवस्तु अनिष्टाभ्यागमा० अनुकूलो दक्षिणश्च अनुक्तधर्मे वा ... अनुरागोद्धाटनोत्था अनेन जयिना ... अन्तर्मन्दं ... अन्तःसजल्प० अन्धयति तिमिर० अन्यत्राप्रीति० अन्यत्वाध्यवसायो अन्यथोक्तस्य ...
والا
::::::::::::::::::::::::::::::::
११०
१८०
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #279
--------------------------------------------------------------------------
________________
२३०
एतन्निबन्धस्थानां श्लोकानामनुक्रमणिका ।
०
०
८६
१९९| असमशरसमुद्य
असम्बद्धकथा० असर्गबन्धमपि असिप्रवीणस्तुत. असूच्यं तु ... असौ समवका. असंलक्षितसू० असंशयं विश्रुत. अस्त्रैः प्रमथिते. अस्या निःश्वसितो. अहमिव चक्रयुवैषः अहेतुव्याहतग्राम्या
::::::::::::
२१७
...
२८
अयुक्तकान्ता. अरतेः शमनं ... अर्थगम्भीरिमा अर्थतः शब्दतः अर्थयोगरुचि ... अर्यस्याम्यूहनं ... अर्थस्यारम्भणं ... अर्घाघव्यजिता. अपेंन्दुरेखयैव ... अलङ्कारेण रहितं अलङ्कारोऽथ वस्त्वे० अलङ्कारः परि० अलभ्यार्थाभावा. अलं बहूक्त्या ... अवकर्ण्य नञ्ज. अवति जगद. अवनिपविभि. अवनिमवति ... अवमानादि ... अवान्तरार्थवि० अवान्तरार्थसंब. अविमृष्टविधेया० अवैषम्येण भणनं अव्यक्तवचनो. अव्याजमप्रतिहतं अव्याजमात्महित. अश्रांतदान ... अप्रान्तदानो० अश्रु नेत्रोद्भवं अश्लीलं तद० अश्लीलं परुष० अश्लीलार्थस्य ... असङ्ख्येयास्तेऽमी असङ्गतिहेतु.... असद्भूतं मिथः
::::::::::::::::::::::::::::::::::
:::::::::::::::::::::::::::::::::::
WW
आकण्ठाकृष्टचाप आकर्णप्रतिकृष्य(ट?) भकर्णयन्नजविभो० आकर्ण्य नञ्जक्षिति० आकर्ण्य नञ्जभूभर्तुः आकर्ष चापे प्रणवान् आकस्मिकभय० आकस्मिकं तु हसितं आकस्मिकं मम सखे आकीर्णकुन्तल. आकुञ्चितेक्षण आकूतमात्मनिहितं आक्रान्तं तद्वपु. आज्ञा चेदखिला० आदरादर्शनं ... आदर्शनस्पर्शन. | आदर्शसद्मनि ... आदौ केवलमङ्कस्य आदौ हे हयनाथ आद्यन्तपद्य०
आधाररहितो ... ८८ आधाराधेययो.
::::::::::::::::::::::
..
११४
१२४ १८८
२१७
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #280
--------------------------------------------------------------------------
________________
एतनिबन्धस्थानां श्लोकानामनुक्रमणिका ।
२३१
१८१ । इष्टस्यानुनयो ...
इष्टानभिगमा० इष्टानिष्टागमा० इष्टार्थदर्शनं ...
YM
..
१४९
..
२०६
११
ईषत्प्रौढार्थ० .... ईषदृष्टिविकारस्तु ईषद्विश्लथबन्धः ईषन्मृद्वर्थसं० ...
१०
१५३
७७
२९६
आनन्दधाराकलन० आबाल्यादनुवर्त. आभासत्त्वे आभाषणमुप०... आयावेऽपि यदा आयोधनाङ्गण आरम्भबीजयोः... आरम्भयत्न. ... आरोप्यमा .... आपशमो ... आलम्बनगुणश्चैव आलम्बनगुणो रूप० आलापान शणोति आलापैरधिक.... आलूरतिरुमल. आलोकयन्त्यो नृपति आलोकिता कळल. आलोक्य नञ्जक्षिति. आलोक्य नानृपति आलोलभमरलांछिअ० आविष्कारो
... आवृताः शबरा यान्ति आवेशो मोहदु० आशासु नञ्जक्षिति. आसामम्बुरुहाक्षीणां आसूत्रयन् गु० आस्तां कुङ्कुमरागैः आस्वाध नञ्जनृपतेः आहारे न मतिर्न वा आहूता दयितेन
२१३
...
...
८
२१७
उक्तः पताका. | उक्तेस्तु परिपा०
उचिते नञ्जराजस्य २२३ उज्जम्भत्कुचकुम्भ० १६३
उत्तरं प्रश्नपूर्व ... उत्तुङ्गस्फुरदुत्तरो. | उत्पाद्येनेतिवृत्ते.
उदयद्यौवना ... | उदात्त उद्धतश्चैव | उदात्तालङ्कृतिः
उदारता महाभाग्य | उद्घाटनं यद् उद्घात्यादीनि उद्दिष्टानां पदा० | उद्यद्दोर्दण्डशुण्डा. | उद्यभ्रूलघुनर्त्तनं | उद्यन्नसावुत्पल. उन्निद्रकुसुम० ... उन्निद्रस्तबक० उन्मादस्तुल्य० उन्मादो मूछेनं
| उन्मीलत्पुलकं ... ... २०३ | उपक्षेपः परिकरः
८७ | उपक्षेपस्तु. ...
८६ २११ २२१ १२६ १२५ १०१ १०४ ४९
४४
९.५७
___७५
इतरेषां रसानां ... इति तस्य महा० इन्द्रं न शास्मि धर्मेषु इयं ध्रुवां गायति
.
...
र
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #281
--------------------------------------------------------------------------
________________
२३२
१५४
उपन्यासोऽनु० उपमानमात्र० ... उप(१)रअणाअर० उपस्कुर्वन्तितं... उपायापाय०... उभयतटसमुद्यत्. उर्वीधुरं वहति ... उर्वीमण्डलपालने
::::::::
१३५
..
२१७
एकत्रैवानुरागश्वे० एकद्वियादि.... एकस्य वस्तुनो एका लुप्तोपमा ... एकावसर० ... एताः केवल.... एतानि यत्र ... एते विनम्रमकुटी. एतै (पुत्र) गोभिः एषांनिर्देश. ... एषु च द्विविधौ एषोऽयमित्युप०
::::::::::::
एतनिबन्धस्थानां श्लोकानामनुक्रमणिका ।
१११ । कटाक्षोल्कापात: १६५ | कदा करुणवारिधिः १८७ कदा मम मनःसुख
कन्याभिजाता ... कपिञ्जलाधिकरणे करणं प्रकृता. ... ... | करुणारसकल्लोल १,१४,२४,३७,५८,७४,१५४,
... २२३ कर्णच्छेदः पाण्डवाना ... ... २१३ कर्णाग्रप्रविलम्बि० कर्णाग्रलोलदुरु.
२८,५२, ७३ कर्णावतंसनव०
१८९ कर्णोत्पलस्थिति कर्पूरद्रववैखरी ...
१३९ कर्मणि णमु० ... कळलेकुलरत्नस्य कळलेकुलवाराशि० कळलेनजराजेन्द्र०
२०२ कळलेनृपाल० ...
२१७ कळलेपुरवाराशि०
१५२ कलहान्तरिता चैव कल्पकीभवितुं प्रायः कल्पतरुपल्लवादपि
१२९ कल्पते जेतुमिन्द्रं कल्पद्रुकलं शशिनः
१६२ कल्पद्रुमः काङ्घित.
। २०४ कल्पान्तोन्मिषदम्बु.
२१२ कल्पितेनेति ...
कल्प्यं प्रहसनं ... १०१ | कल्हारगुच्छन्त्यपि
कविकल्पित. ... कविनुतशुभवति कविं तमेनं त्रिजगत् कस्मात्केवल्केतवैः
९, ९८५ २१३ | कस्मात्त्वमागतो
६५,६७
१५१
ऐक्ये हनन्वयः...
:
ओजःकान्ति० ओजः समास० ओत्वलोपौ
१२५
औत्सुक्यमा० औदार्य त्वयि औदार्यमुकुमा० औन्नत्यमष्टापद.
१६८
१५६
८८
कः कोरकयति ...
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #282
--------------------------------------------------------------------------
________________
२३३
२१५
८३
اسم
१०७
ام
८८
१३२
:::::::::::::
د لم
१३१
..
२०८
३८
१८२ |
१८०
कस्याश्चिदुर्वी. काकतालनयात् काञ्चीघोषैः कामजेत्र. कादव्वं मह वुत्तअस्स कानाम मूर्धा विदधे कान्तानुरागपिशुनैः कान्तिः काऽपि पदं कान्तेव कोमलगुणा कान्त्या कवलिततमसं कामाभिरामवपुषः कामुकादिवचो काम्भोजः कलि. कारणं गम्यते ... कारणान्यथ .... कारणेन विना कार्यकारणयोः ... कार्यभूतोऽनुभावः कार्यस्य च फल. कार्यस्यान्वेषणं ... कार्याणां समह. कार्यार्थस्योप० ... कार्यमङ्गस्य ... कालाक्षमत्वमौ० काश्मीराः किं किं नु काश्मीराङ्गकलिङ्ग. किञ्चिदूनः पीठमर्दः किमिति वहसि किमुष्ट्रासिकया ... किं ब्रवीष्येव ... किं वा केलिशुका. किं वाऽसौ मदनः कीर्ति जनयितुं... कीर्तिप्रतापरुचिभिः कीर्तिप्रतापरुचिरो कीर्तिप्रतापविभवः
एतन्निबन्धस्थानां श्लोकानामनुक्रमाणका । ... २१ । कीर्तिप्रतापसक्रान्ते
कुण्डलादिसु. ... १२७ कुतूहलं रम्यदृष्टी
कुप्यन्तु नाम गुरवः | कुम्भस्थले समधि०
कुरवकपरिरम्भप्राप्त कुरवरवकम्र. कुलाचारयशः... कुवलयदल. ... कुशलं तव ... कुशीलवकुटुं० ... कृत्यवस्तुषु चातुर्य कृपाणकीतिसौन्दयः कृपाणकृष्णमार्जारः कृपातिभूम्ना कळले. कृपीडजन्मा कळले. | केचित्तु नाभि०...
| के नन्दयन्ति ... १४६ | केनापि पुण्येन ... १४२ | के नित्यमर्थि.... १५३ | केलीगृहं मृग....
केवलवाचक ... कैश्चिदाशापदं ...
कोपस्फुरन्मुख. | को वा विजानाति | क्रमभ्रष्टं भवेत् ... क्रम: सञ्चिन्त्यमा० क्रमादेकमनेक० क्रियाणां वा गुणा० क्रियापदेन रहित.
क्रुभ्यत्कालकराल. | क्लिष्टं गूढार्थकं ... ७० | क्लिष्टं तदर्था० .... २०० क्व कुन्तलाः कैष २११' व गाम्भीर्य ताक्
२१३
:::::::::::::::::::::::::::::::::::
९७ २१३
..
.
:::::::::::::::::::::
१२२ २१६
२१४
.
12
१४७
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #283
--------------------------------------------------------------------------
________________
२३४
एतन्निबन्धस्थानां श्लोकानामनुक्रमणिका ।
क्वचिदलितकन्धरं क्वचिद्विद्वद्वृन्दै:...
...
८५ १५३
क्षीरनीरनया ...
...
•
१३८
खण्डं खण्डं रुण्डखण्डा० ... खले कपोतन्यायेन
२२१
१७२
११४ | चतुर्विधैरभि० ... १०९ | चत्वारोऽकाः ...
चंदो अजव्व हिमंसू चन्द्रं निन्दति ... चन्द्रोदयोद्वेल. चन्द्रोऽयं समुदेति चर्माम्बरोऽपि ... चलद्रूवल्लीकं ... चाञ्चल्यचण्डातप० चाञ्चल्यवान् ...
चातुर्य तदनन्य. .. १९८
चातुर्वण्योप०... ७८, १३६
चापलं त्वनव० ७८,११७
चित्ते धत्ते कमपि चिदाकाराय ... चिन्तादैन्यश्रमा० चिन्तामणिरिति...
चिरन्तना ये मम १, १९५ चिरप्रणयसूचकैः
चिरयत्यधिक... ... १३८
चूलिका खण्डयुक्ता
चेतः सङ्कोचनं ३२
गतिर्नाम सु० गद्यपद्यमयं ... गम्भीरतां ना. गर्भसन्धिप्रास० गर्भस्तु दृष्ट० ... गाढाबद्धोत्तरीयं गाम्भीय जलधिः गाम्भीर्येण गरीयसा गुणांश्चतु. ... गुणा भूषायन्ते गुरुव्यतिक्रमं ... गुरूणां कीर्तनं ... गुर्वी नितम्ब० ... गूढमेव चमत्कारि गूढवस्तुसमं ... गूढार्थपदपर्या. गोकर्णा लूनकर्णाः गौरीसमक्षमथ ... ग्लानिर्बलस्या०
१०९
१३५
छिन्नेषु वैरि० ... छेकोक्तियंत्र ...
२१९
..
१७०
घ
धर्माम्भ:कण. ...
..
२२२
जगतामभिताप. जगत्प्रकाशकारित्वं जगत्यनैल्याय ... जगत्सन्तापहरण:
जनयति जगतः... ५४ | जन्तूनुद्वृत्तवृत्तीन्
जम्बूफलानां भर. जय जय चन्द्र.
चकितं भयसम्भ्रमः चक्षुःप्रीतिर्मनःसङ्गः चतुरातोद्यभे० चतुर्दशापि
१३६ १३३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #284
--------------------------------------------------------------------------
________________
२३५
:::
१४२
१००
::::::::
१२७
१५७
::::::::
.
३९
६
:::::::
२२०
१६८
एतनिबन्धस्थानां श्लोकानामनुक्रमणिका । जयश्रीप्रासाद....
... ४९ | तय॑न्ते नियतं ... जहविहि चंद०...
तव नित्यं पूर्ण जागरस्तु ...
तस्याद्य निःसम० जाड्यमप्रति०...
तस्यास्तनुद्युति. जातः सोऽभूत्
१८१ | तां लोकभूषामपि जातोऽपि नञ्जेन्द्र
२११ ताटकेवानवद्याङ्गयो जातो यत्र सुधा.
तात्कालिको विकारः जानासि किं जल०
तात्पर्यमेव भि०... जितेन्द्रियो ...
तापाधिक्यं ... जित्वा नज. ...
... १९६ | तामेव तत्क्षण.... जिह्वायां न च ...
तामेव विस्तू(स्म)तनिमेष जेतुर्नञ्ज नृपाल ...
ताराणां सङ्ख्यया जेतुर्नञ्जमहीजानेः
तारुण्योद्गमलासकेन जेतुर्नजमहीपतेर्जल.
३१ | तिलतण्डुल० ... जेतुर्नञ्जमहीपतेखिजगती. ...
तुरङ्गमखुरक्षुण्ण० ज्योतिर्मयेश० ...
तुर्यकोटिपरिणद ज्योत्स्नेव कैरव०
तृणेषु दष्टेषु ...
तेजोभिस्तटितां ... ज्ञातेऽन्यासङ्ग
तेषामावश्यक....
त्रासश्चैव वित० डिमे प्रख्यात.
त्रिचतुरदलवर्ज ...
त्रिदशपतिसदृश तत्ताहप्रणय.
त्रिधा जनान्त.... तत्ताहप्रतिपक्ष.
त्रिपताका करेण तत्रापवादो
त्रिलोकरक्षाजुषि तत्त्वमागोनु०
त्रैलोक्याद्रुतविक्रमस्य तत्त्वार्थकथनं ...
त्वत्कीर्ति नजराज तदन्योन्यं मिथो
त्वत्कीत्तिः परितो तदप्रयोजकं यत्
त्वत्खड्गवल्ली ... तदात्वप्रतिभो
त्वत्प्रतापो विदर्भेन्द्र
स्वदीयमुदितस्नेहा तद्गुणः स्वगुण
त्वद्भद्रपीठमिव ... तद्बहूकरणं ... तद्वाक्यगर्भितं
त्वयि नजनरेन्द्र० तन्महामहिमत्वं तरुणमरकतश्री.
१०४ | दमस्वसुर्यः प्रथम
:::
२३
१४५
८४
१०६
:
::::::::::::::::
१६१ १७८
:::::::::::::
१३३
:
१४४
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #285
--------------------------------------------------------------------------
________________
१०८
:::::
१७८
२०६
२३६
एतभिवन्धस्थानां श्लोकानामनुक्रमणिका । दयस्वेत्युक्तिन०
२०४ | यमप्यत्र सौख्याय दरविकसदपाजैः
दयोरप्यालापो ... दर्पमात्सर्य० ...
द्वित्रः पणैवंत्सर० दर्पादनादरण.
२२१ द्विधा द्वितीयं ... दन्धैिरवनी. ...
| द्वेषाय किं तिग्मकरे दातरि नञ्जमहीन्द्रे दिक्चक्रयात्रा०
घनिकजनगृहेऽन्तः दिग्वधूटीदुकूलानि
घन्यास्त एव कलुले. दिवसमुखविभिन्ना.
धम्मिले नवमल्लिकाः दिशि दिशि चलिताना
धमकायत्तचित्तत्वं दिष्टया कुन्तलभूमि०
घाता येन सुता०
.... १३ दुःखेातत्त्व०
धातुः प्रपञ्चरचनासु
२२० दुर्विवादिस्वरा०
घारया करवालस्य दुःसाघां मे पूरयित्वा
धिक्तं सरोजभुव.
१९६ दुःसाध्या अपि फल.
धिक्त्वा पुमानिति
१४८ दूती दासी सखी
धिक् धिक् तमेव ननु दूरावानं तथा
धीरशान्तः प्रसन्नात्मा दूरे कापि निलीय
धीरोद्धते यथा... हप्तावनीपान् ...
| धीरोद्धतौ त्रियं दृशोः स्ते कान्तिः
धृतिश्चित्तस्य नै० दृष्टेऽपराधे ...
धैर्य चेदिदमस्य... देवराजाभिवन्धेन
ध्वनिमत्ता तु ... देशान्तरगते ... ... दैन्यसन्ताप ...
२२२ | न क्वापि नञ्जक्षिति. दोषः काव्यापकर्षस्य
५८ नक्तं दिवं वृद्धिमुपा. दोषा गुणा गुणा दोषा ...
| नगरार्णवशैल० दोष्णा दधत्युदधिः
ननक्षमाकान्त. द्युतिर्नाम स० ...
नञ्जयमाचन्द्र ...
१६४ द्युतिः प्रसङ्ग ...
नक्षमापाल तव द्रविडेन्द्रपुरावासो
नक्षमापालविरोधि०
___... १९१ द्रष्टुं न कापि चक्षुः
नाक्षितीन्द्रकर. द्रष्टुं नञ्जमहीकान्तं
५६ । नक्षितीन्द्रचकित.
__... २८ द्रष्टुं नअविमुं ...
नाक्षितीन्द्रभट.
...३३,१८५ द्राक्षापाकः सक०
नलक्षितीन्द्रस्य कृपाणघारा कलिन्द. ३०, २०१ द्राक्षे किं वलसे...
८९| नजवितीन्द्रस्य कृपाणपारा स्वैर० ... ४९
:::::::::::::::::::::::::::::::::::
:::::::::::::::::::::::::::
::::::::::::::::
१७८
:::::::::
.
::::
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #286
--------------------------------------------------------------------------
________________
एतन्निबन्धस्थानां श्लोकानामनुक्रमणिका ।
२३७
धीरोद्धते यथा धीरोद्धतौ स्त्रियं धृतिश्चित्तस्य नै० धैर्य चेदिदमस्य ध्वनिमत्ता तु ...
:::::
... १७१
२१, ७३
१६४
३० १७६
.
:::::::::
..
२३ २०३ २१८ १६४
१७२
:::
१३ । नञ्जराज तव खन.
नाराजनियतात्म० नखराजभटच्छिन्न नाराज भवत्खन. | नाराजविपक्षौष. नञ्जराजाइयो घन्वी नजविभुकीर्तिजलधेः नाविभुकीर्तिरुचय:० नझेन्दोः समराङ्गणे नओन्द्र एव नियतं नजेन्द्रखगद्युति. नञ्जेन्द्र तव कृष्णाय नझेन्द्र तव खगाय नञ्जेन्द्र त्वत्कृपाणेन नजेन्द्र त्वत्प्रतापामेः नझेन्द्रदुन्दुभिवान. नजेन्द्र धरणीरत्न नञ्जेन्द्र नयनम्राणां
नझेन्द्र भवतः कीर्ति ७०, १८४
नक्षेन्द्र भवतश्चाप. नजेन्द्र भवतः सौम्य.
नजेन्द्र भवता खड्गो १५, १७० नब्जेन्द्रसदृशो दाता ... १८३ | नझेन्द्रसैन्यैरनु.
नोर्वीशयशो. ... १७०
नटानुयोक्त्री ... १७, ४० | नतानुकूलः किल ।
न धीरोदात्तविषये न भवतु नञ्जमहीन्द्रो नभोविकषणोपलो. नयनसरणिलमो... नवनीतमृदुलहृदये नवमणिरचिताङ्गं
नवं राकाचन्द्रं ... ८ नवं वा प्राचीनं...
नक्तं दिवं वृद्धिमुपा० न कापि नञ्जक्षिति. नगरार्णवशैल० नञ्जक्षमाकान्त. नञ्जक्षमाचन्द्र .... नञ्जक्षमापाल तव नक्षमापालविरोधि० ... नञ्जक्षितीन्द्रकर० नञ्जक्षितीन्द्रचकित. नञ्जक्षितीन्द्रभट. नञ्जक्षितीन्द्रस्य जय० ... नञ्जक्षितीन्द्रस्य यशो० ... नञ्जक्षितीन्द्रेण ... ... नञ्जक्षितीन्द्रे शशिनः कुले ... नञ्जशोणिक्षिदध्यक्ष नञ्जक्षोणीन्द्रसैन्य. नञ्जमाप: कल्प. नझक्ष्मापकुलाचलो. नञ्जक्ष्मापप्रताप नञ्जक्ष्मापभटा ... नअमापवरूथिनी नञ्जदमापशरौघ. नञ्जक्ष्मापालसैन्य. नञ्जनृपचरणसेवा. नक्षनृपतेः प्रभाव नअनृपालक भवतः नाप्रभो त्वं जन. नभूपालनगरी. 'नअराजकरपन
:::::::::::::::::::::::::::::::::::
१५७ १९५ १७३
१६२ ...२९,१९१ ... १९५
:
२१८
२१८
..
१८२
..
१८९
२.३
V
१२४
१९७
Per
...
१०५
७२
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #287
--------------------------------------------------------------------------
________________
२३८
नवीननारीजन •
नवेन्दुकान्तप्रवि ०
नश्यतु तेऽभ्युद्भूता •
नागाः शतं केनचित्
नाटकं सप्रकरणं
नाटकस्यैव मु....
नाटके द्विविधं ... नाट्यक्रम विवक्षा ०
नाथो मां परितोष ०
नानादेशगता ०.
नानादेश नृपाल ० नायकादि नालं सहस्रनेत्रोऽपि
...
900
नास्मान्मुञ्च
निन्द्या नञ्ज० निबोधश्चेतना०
निमिषमसहमाना
निमेषं नञ्जराजस्य नियुक्तोऽप्येकार्थे निरुपधिरसभाजा
निर्जिताराति ०
निर्णयः स्वानुभू० निर्भिन्नस्कन्द०... निर्मर्यादं रमयति
०
निर्मर्यादविलास • निर्मलक लानुषङ्गात् निर्मुक्तमालिन्यगुणाः
निर्वेद ग्लानि०
निशम्य नञ्जक्षिति• निश्चिन्तो धीरललितः
निषिद्धय प्रकृ.....
निष्पन्दविस्तृत • निसर्गेरुल्लासे: नूपुराङ्गदहारा० नृत्यद्वारविलासिनी ०
...
...
988
...
...
...
...
...
एतन्निबन्धस्थानां श्लोकानामनुक्रमणिका ।
५२
नृपकन्यकापरिणयात्त०
१२८ | नेता नञ्जनृपालक: ५९ | नेतारः प्राकृ० ...
१४०
नेता वीरश्व
नेपाल महिपालस्य
७४
८४ | नैषा नक्षत्रपङ्क्तिः
८०
www
...
...
...
Shree Sudharmaswami Gyanbhandar-Umara, Surat
""
पटुप्रैवेयाद्यैः ९ पतत्प्रकर्षं तत्प्राहुः ३ पतत्प्रकर्षमधिक०
७
१४५ पताकास्थान०
९५ | पत्रं तदेत्तरले. ...
६०
पद्मं चेन्निशि
...
...
२१९
४८
४५
...
२०८
परिमलकवलित • १२२ | परिवृत्तिर्विनि ०... ४३ परिहासप्रधानं
पद्माद्याकारहे० परं नैर्मत्यश्रीः
१७४
१४४
४
३७
४२
***
पराभूर्ति प्राप्ताः ...
परिन्यासस्य
१८ परुषं नाम १४६ || परोत्कर्षास० ४१ पर्यायेण द्वयोस्त० ५२ पर्यायोक्तं तदप्या ० ४२ पशुपतिनाऽपि
१६८ पश्यन्ति राज०
...
पात्रेणाङ्कं पात्रैर्यवनिका ०
पादपूरण०
...
१९७
पश्यन्तीचरणा •
३८ । पश्यामि यावद ०
५४ | पश्येयं पद्म०
...
६ पाश्चाली रीति०
...
पाठ्यं तु संस्कृ०
पाणौ वहन्तं परमार्थ ०
...
300
...
⠀⠀⠀⠀⠀⠀
G
:
...
www
180
...
...
...
...
...
www
...
...
...
...
...
⠀⠀⠀⠀⠀⠀
...
...
...
: : : : : :
...
...
...
...
...
...
...
...
...
100
...
...
...
...
...
...
...
...
8.0
१४९
१७
७६
७५
६४
१७४
२
६५
६६
१२०
१४१
१७३
१५७
२१२
४७
७९
२०६
२१८
११०
५८
४४
१६६
२०८
८७
१७२
४६
९४
२५
१९
૮૪
१३३
८१
८०
६०
www.umaragyanbhandar.com
Page #288
--------------------------------------------------------------------------
________________
२३९
... १२०
...
७९
::::::::::
... १०९ ... १४७ ८६, १२९
४३
११५
४६
एतन्निबन्धस्थानां श्लोकानामनुक्रमणिका ।
१२४ । प्रतिपाद्यकथा ...
प्रतिमुखसन्धौ ...
प्रतिस्कन्धं ... | प्रत्यक्षनेतृ० ... प्रथमं दिग्जय. प्रथमं विनिद्र०... प्रथमेऽङ्के नि० ... प्रपञ्चनं चे० ... प्रमृश्य चिकुर० प्रयत्नस्तु फला० प्रयुक्तमप्रसि० प्रलयः सुखदुः० | प्रलापः प्रिय० प्रविश्य तद्व० ... प्रवेशनिर्गमा० ... प्रशान्त इव .... प्रसक्तिरुत्स०... प्रसन्नपदगं० ... प्रस्तुतेन प्रस्तुत प्रस्तुतेऽन्यत्र वा प्रस्तूयमानका०
प्रहेलिकात्मा गूढा. ... १९८ प्रागल्भ्यं विवृणोति
प्राज्ञः सुखस्य ... प्रारम्भे सर्वना० प्रियानुकरणं ... प्रियाभैरप्रियै० प्रेयः प्रियतरा० प्रेयः समाधि.... प्रेषितान् नञ्ज.... प्रोक्तं प्रकरणे ... प्रोक्तं समव० ... प्रौढतक. ...
प्रौढध्वान्त० १९० | प्रौढेरगूढार्थ. ...
पादौ धर्मविलीढ. पामरच्छान्दसोक्ति. पामरव्यवहारैक० पार्वत्याः प्रणय पार्श्वद्वयेऽपि पुरतः पाषण्डविप्र० ... पित्रा शूरेणा० ... पुनरुक्तवदाभाति पुरन्दरपुरा० ... पुररोधरणा०... पुरहरहृदयाब्जा. पुष्यन्ति न विना पुस्तभूषाङ्ग... पूर्णलुप्ता प्रका०... पूर्वदृष्टप० ... पूर्वपूर्वकृतो. ... पूर्वपूर्व यत्र ... पूर्वभावोपसं०... पूर्वाङ्कार्थे पूर्वानुभूतविषय० प्रकरी प्रकृता.... प्रकल्प्य जिष्णुत्व. प्रकृतानां चेत.... प्रकृतानामुता० ... प्रकृताप्रकृतोभय० प्रकृत्यवस्था ... प्रकृत्यवस्थे ... प्रक्रान्तार्घ० ... प्रक्रान्ताहव० ... प्रक्रियेयं हि ... प्रख्यातमिति ... प्रख्यातमेवे. ... प्रख्यातवस्तु०... प्रख्यातोऽस्तु ... प्रणतत्राणदीक्षा. प्रतापयोगात्कळुले.
८४
:::::::::::::::::::::::::::::::::::
२०७
९०
:::::::::::::::::::::::::
७६
१२९
१३१
.
८८
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #289
--------------------------------------------------------------------------
________________
२५०
.. एतन्निबन्धस्थानां श्लोकानामनुक्रमणिका ।
फलानि स्वस्थेभ्यः
... २०१
| भूषितात्मगृहा ... भेदप्रधानसा० भेरीमाङ्कार० ... भो वारणेन्द्र ... भ्रामं भ्रामं ... भ्राम्यन्मत्त.
___...
१९
६९,१५६
९१
४३ १६७
बद्धयन्ते परितोऽपि बध्नीमः शरसेतुभिः बन्दीगृहोन्मुक्त. बन्धपारुष्य०... बलिनः प्रतिपक्ष बहुतरसुकृताना... बाहीकाधिप० ... बिभर्ति वसुधां ... बिम्बाधरारुण.... बीजनिष्पत्ति० ... बीजबिन्दुपता बीजवन्तो मु० बीजस्योत्तेज. .... बीजस्योपगमो ... बीजानुगुण. ... बुधैरधिबलं ...
१९
Y४
१०८
५५
ہم
س
سو
मअणस्स भुवण. मण्डलायेण नओन्दोः | मतं गद्गदभाषिक
| मतिरिव कीर्ति. १९७ | मत्कोदण्डकठोर.
| मत्तोऽपि नैव निपुणा
मदिरादिकृतो... ७९, १४६ | मधुरोद्धतभेदेन .. १०१ मध्यमारभटी ...
मनस्तापाद्यभि० मनस्यन्याकान्ते मनस्सङ्गः प्रियतमे मनाक्रीडायासे .... मनाप्रियकथालापे मनोरथं प्राप्य ... मन्दोद्यमत्व० ... मन्ये शङ्के ध्रुवं ... मयूखालीढभुवनं मरणं मरणार्थ महाकुलीनता ... | महासत्त्वोऽतिगम्भीरः | मातरमिवेहितानां | मात्रा दत्तं स्तन्य. | माहिष्मतीपुरप्रान्ते | मित्रानन्दकरो राजा | मियः संश्लिष्ट.
| मिलत्खलीनेन ... २० । मिश्रमीहामृगे ...
भजत्वजसं गगनं भरतेनाभिनी. भवेदव्यवधा०... भवेद्यत्राद्भुता०... माणे धूर्त्तविटः... भारतीवृत्ति ... भावतो वाक्य भावस्य शान्ति० भावाश्रयं तु ... भावो हावश्च ... भीकरकरवाल.... भूतप्रेतपिशा०... भूपाल नञ्ज. ... भूपेन्द्र नञ्ज. ... भूयोऽस्मानवलो.
.
:::::::::::::::::::::::::
२०२
THHHHTHER
.
११२
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #290
--------------------------------------------------------------------------
________________
एतनिबन्धस्थानां श्लोकानामनुक्रमणिका ।
२४१
..
२.४
१८९ | यत्र वाच्या स्तुति ११५ | यत्र सन्ध्यङ्ग०
| यत्र स्थाने यतिक यत्र स्यादुत्तराङ्कार्थः यत्राधिक० ... यत्रामुखं नाटक० यत्राष्टभिर्दादश०
...
यत्रोत्तरोत्तरेषां
५८
मीलनं वस्तु०... मीलन्त्यम्बुरुहाणि मुकुलत्करपद्म० मुक्ताहाराः मुखं प्रतिमुखं ... मुखं बीजस०... मुखकमलमधूली. मुखश्रियं चन्द्र० मुख्याथेहति०... मुख्यार्थों वस्तु ... मुग्धं मुखं ... मुग्धे त्वं कृशता. मुग्धे त्वन्मुख. मूढोऽसि नज. मूर्छा त्वभ्यन्तरे मृगयां गतेन हि मृगयां चरामि नहि मृगयासु नञ्जनपतिः मदर्थेऽप्यनति मेघनादोऽपि नजेन्द्र मेदस्विनम्बुधर० मोट्टायितं कुट्ट० मोट्टायितं स्यादिष्टस्य मोहस्तु मूर्च्छनं
:::::::::::::::::::::::
१२८
Vom V
६८
०
०
यत्रोपमानमधिकं न्यून वा १५३ | यत्रोपमानमधिकं तद्भवे० ... ११ | यत्रोपमानं हीनं स्यात् ...
यत्रोपमा भवेद्भिन्न० ... यथा कर्णे यथा कल्प० ... यथा यथा प्रान्त. यथासम्भव. ... यथोक्तस्यान्यथा यथोपक्रम० ... यदतुल्योपमानं यदप्रयुक्तं कविभि० यदयोग्यस्य कथनं यदस्ति नीर० ...
यदा तु किश्चित् ५२ | यदायतशः ...
यदा युधि नन्ति यदा सक्तं तस्यां यद्भूषणं त्रिजगतां
यद्वीक्षाञ्चल० ... ७. | यद्वीथ्यङ्गैः ... | यन्नाट्यवस्तुनः .. यन्नामस्तुतितो ... यत्रीचैः केवलं ... यमकं पौनरुत्त्ये० यशःप्रतापसुभगो यशश्चन्द्रज्योत्स्ना० यस्मिन् कस्मिन् कलयति ...
०
:::::::::::::::::::::::
१८२ ९९
१२३
my
यतो राजोन्मेषं स्थगयति ... यत्तु सम्पूर्ण०... यत्नेन संवृतं ... यत्प्रेषितं केरल. यत्र ख्यातेति ... यत्र भाणवद० यत्र वस्तु प्रसि. यत्र वाक्यद्वये बिम्ब० यत्र वाक्यद्वये वस्तु
१५७
... २१३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #291
--------------------------------------------------------------------------
________________
२४२
एतन्निबन्धस्थानां श्लोकानामनुक्रमणिका ।
'
m
१११
यस्मिन् भवेयुरमराब्ज. यस्मै प्रसीदति ... यस्य प्रतिक्षण यः स्वाराज्य. ... यानिन्धनीयत्यरि० या पदानां परा या पृथक्पदता यावदर्थपर० ... यावद्वाहुमणाल. या सौम्भमद. युक्तं केनापि ... युवयोः सखि ... युष्मत्प्रतापा इव ये नञ्जभूपति.... येन यत्साधितं येनाभूदतिबाल्य. येनासन् प्रतिपक्ष. योगमात्रप्रयुक्तं योऽसाववाङ्मुख० यो हेतुः काव्य०
::::::::::::::::::::
... १४६ रसाननुगुणान्
१४६ | रसाभिज्ञानयो० ९२ रसालङ्काराद्यैः ...
| रसोत्कर्षाप्त. ...
रहःक्रीडालापात् | रहस्यं कथ्यते ... | रागद्वेषभयादि
रागप्रकारः ...
रागादभिसरेत् ... .. १५७ | राजते गुण. ...
| राजते नञ्ज. ... राजानः कति वा रापाब्धिप्ता० ...
रामचन्द्रे हरिश्चन्द्रे .. २१६
रीतिनाम ... रूपं शङ्का० रूपसम्पन्न. ... | रेजे काम्भोज०.... | रे रे विपक्षसचिवाः | रे हंसयूथ वहसे रोषं दूरय ... रोषं न का वा... रोषाश्रुहर्ष० ... रोषेण कथितं ...
::::::::::::::::::::::::
२००
१४९ .. १५८
१९३
१८३
३३
.
.
V
१३६
१
..
रङ्गनेपथ्यसं. ... रङ्ग प्रसाध्य ... रजोगुणस्यैव ... रणाङ्गणे नञ्ज०... रणे नञ्जनपो० ... रणे नञ्जविभो.... रतिगृहमुपनीता रतिर्हासश्च ... रविः सुहृन्मानस० रवीन्द्वौदार्य रसं स्थिरीकर्तुं० रसभावतदा०... रसः सूच्यस्तु ....
:::::::::::::
... १४२
७८,१०७ ... २०८ ... ३२
१७७ | लक्ष्मी: स्वैरं यस्य
लक्ष्यालक्ष्यस्य... | लजाणमीअ० ... लजां जहीहि लब्धस्य वस्तुनो ललितगुण. ...
लावण्यार्णव० ... _३२ | लिखन्ती तं ...
७६ । लिप्ये तदा नु ...
१७२
११३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #292
--------------------------------------------------------------------------
________________
लीलया नञ्ज० लीलयैव कुसुमं लीलाविलोकन • लीलोद्यानं
लुप्तोपमालं क्रि०
...
...
लोकप्रवादानु० लोकातिक्रान्त० लोकालोकनगान्त •
वंशा भूमिभुज वक्ता बोध्यश्च ...
वक्त्रं चापर० वक्षश्च मणिबन्धश्च
वक्षोजावसकृद्० वज्रं तदिति
...
वदान्यभाव ०
वदान्यभावेन वनवर्तिन् पाण्ड्य वने नजेन्द्र • वन्दिमागध०
...
वन्देऽहं वन्द० वपुर्जलोद्गमः वयस्यकथितं
वराङ्गरूपो
...
...
...
...
...
वय वर्ण्यमानाङ्क० वर्षन्त्यमी जल ० वस्तु च त्रिविधं
वस्तुनेतृरसा वस्तुष्वेकमने
...
...
वस्त्रं जलमिव वाक्केलिः कथ्यते
...
वाक्कल्यधिबले ..
वाक्यसमास० ...
...
...
...
...
650
...
...
108
...
...
एतन्निबन्धस्थानां श्लोकानामनुक्रमणिका ।
१४ | वाक्यान्तरपदैः
१२९ वाणीयं भुवि
५७ वाञ्छितार्थस्य
१४०
वात्सल्यादति ०
१६५
वारं वारं कुच ०
२१८ | विचित्रं स्यात्... १७५ विचित्रा धारणा ० १७८ | विच्छित्तिरति०
B00
...
...
...
...
...
...
...
...
...
...
...
...
...
...
***
900
...
...
...
...
...
Shree Sudharmaswami Gyanbhandar-Umara, Surat
...
800
...
विजयः श्रयते विणमेइ अञ्ज
१६६ | वितरति वाञ्छित •
२१ वितीर्णमन्मथ ०
३६ | विदग्धफणि० . ३० विदलितरिपु० विद्रावितो
४७
१११ वियो वाञ्छिता •
७२ विना सम्बन्धि० १७७ | विपरीतार्थधीः...
५९ विप्रलब्धा तु
१७७
विप्रलम्भो
८०
विप्रेणाम्भो ०
...
...
१
४२ | विभाति राज.....
१२४ विभाति वीरन जे-दोरन ०
...
१९३ | विभाति वीरन खेन्दोर्भुजः ३६ विभाति वीरनञ्जन्दौ ३६ |विभावः कथ्यते ६१ | विभावश्चानु.... ७५ | विभावैरनुभावै ० ७५ | विभिन्नलिङ्ग.... २१२ विभो नञ्जक्ष्माप
७०
विभोरक्षोणी • ८९ | विभ्रमस्त्वरया...
८३ | विमर्शसन्धावा ०
१६४ | विरचितधेनु०
...
900
...
...
...
...
...
...
...
...
...
...
...
: ;
:::
...
६३
१५३,२२३
१५३
४
...
JOD
...
...
...
...
...
300
...
...
....
...
⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀
२४३
...
જર્
१९५
२०५
५२
२२०
२१४
२०९
१९२
७३
१७८
१६५
६१
१८४
५९
८
३५
२२१
१८२
१६४
१९२
२१९
१६१
३७
३८
३७ ६५
१९३
४७
५२
७९
१३८
www.umaragyanbhandar.com
Page #293
--------------------------------------------------------------------------
________________
२४४
...
विराजते नझ ० विराजमाने नवेन्द्रे
विराजमाने शशिनः विरुद्धयोः श्रीभारत्योः
विरोधवध ०
विरोषशमनं
विलासः सू० विलासवीथी ०
100
...
...
...
विलास सर्वस्व ०
विलोक्य मणि०
विशदयतो
...
विशेषणानां विशेषबोधा०
विश्राणनैक ० विश्वम्भराधि० विषमशर विशिरव ०
विषयस्यानु० विषयानिह्न ० विषयो विषयी विषादमद० विषादश्चेतसो
...
विष्वकताप • विष्वक्सेनार्जित • विष्वक्सेनोर्जितख्यातिः विसंहितो विसर्गलुप्तः विसृजत रिपुराजा: विस्रम्भभूमिर्विनयस्य
...
800
...
www
800
विहृतं प्राप्त.... वीथ्यङ्कान्या० वीरः प्रधानः
...
वीरक्षमापाल ० ... वीरक्ष्मारक्ष ०
वीरनखमही ० वीरनञ्ज विभो....
...
...
...
...
...
...
...
000
200
...
...
...
100
...
...
...
...
...
...
एतन्निबन्धस्थानां श्लोकानामनुक्रमणिका ।
२१० । वीरनाम्नो ०
१८०
११ वीरप्रधानाश्च वीरविभुसुकृत राशि ० ८९ वीरविभुसुकृतराशेः
१३६ | वीरशृङ्गारयो० वीराप्रेसर वीर ...
१४३
१०८ वीरो रसः
१८९ | वृत्तवर्त्तिष्य० ४५ वृत्तिर्मानसिकी.
...
...
0.0
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
Shree Sudharmaswami Gyanbhandar-Umara, Surat
S
...
...
...
८ वृद्धा अपि न ते १९८ | वृद्धार्जितेन १८५ |वेगावतीर्ण •
२०३ | वेगेन प्रति ०
...
२ | वेद्यु ( भीत्यो ? ) स्थाय
३
वैरिगोत्रेषु व्यक्तापराधो
१६८
१८१
व्यक्ताव्यक्त०
१६९
व्यत्यस्तराजा ०
१७३
व्यत्यस्तद्दार •
४२
व्यवसाय: स्व०
४७
व्यसनी पापकृ०
५५६ | व्याकीर्ण तत्.
१
व्याहतं देश०..
...
...
...
...
....
२०२ व्रीडाचपलता
...
६२ | शक्तिमांश्च महासेनो
६५
२००
शक्त्यादिवस्तु प्रचयं शक्र इव शौर्यमहितो १७१ शक्रजातिसोदर्य •
५४ | शङ्कात्रासौ च ८३ | शङ्खचक्रासितां • ७६ | शत्रुचोरादिस० १६२ |शब्दशास्त्रविरुद्धं यत् १५९ शब्दशास्त्रहतं २०७ शब्दहनिं क्रमभ्रष्टं १९८ | शम्भुं क्ष्वेलगलं...
...
.......
...
600
100
...
...
...
...
800
800
...
...
...
030
...
...
...
...
...
...
...
⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀
...
...
...
...
...
: : :
18.0
...
www
...
...
...
...
800
3
200
६५
८६
७३
२०८
८५
५
७६
१२१
७
२१९
२१९
६६
१५०
१०७
१७४
७
५६
६०
४५
१३७
७७
६३
६६
३८
१५७
२२
१६१
६०
११८
८३
१२५
५८
६१
६५
३४
www.umaragyanbhandar.com
Page #294
--------------------------------------------------------------------------
________________
एतन्निबन्धस्थानां श्लोकानामनुक्रमणिका ।
२४५
... ...
४१ श्लाघ्यैर्विशे० ... १ | श्वा भवानिव ...
...
१७३
१६७ २०६
५५
७२
.. १२ ३१,२०८
•
८८
३७
__... १७९
शरज्योत्स्नासारैः शरफुल्लन्मल्ली. शरदि समिति ... शरीरवान् पञ्चशरो शरोधैः सङ्ग्रामे .... शश्वत्प्रेमसमीरितः शस्त्राशस्त्रिप्रवृद्ध० शाणोत्तेजित. ... शास्त्रमात्रप्रसिद्ध शिवरामसुधीसूनोः शीलाद्यलङ्घनं ... शुद्धःकेवलमध्यो. शुभप्रशंसनं शुभत्रिणेत्र० ... शुभ्रांशुशुभ्रया ... शृङ्गाररसासक्तेः शृङ्गारस्य रसस्य शृङ्गारहास्यकरुणा शेषं नाटकवत् शैलाभ्यन्तरकन्दरे शोभासमुल्लसित. श्रमःस्वेदोऽध्व० श्रान्ता तदा शैल. श्रीनलक्ष्मापमौले. श्रीनआभूमीदयितस्य श्रीनञ्जराजक्षितिपाल. श्रीनञ्जराजस्य गुणान् श्रीनाराजो नवभोज. श्रीवीरनञ्जक्षितिपाल. श्रीवीरनजराजस्य श्रीवीरनाराजेन्द्र श्रुतिसाम्याद० श्रुते नजक्ष्मापे ... श्रुतेर्यथैव .... श्रौतीत्यार्थीति ....
१९०
संयुक्तयोस्तु सम्भोगः सकलकलारसिक. सकलङ्कराजमण्डल. सकृदपि कृता. सङ्कल्पः कान्त० सङ्कीड(सळूज)न्ति स्म ... सङ्खिप्ताभि० ... सङ्ग्रामाङ्गणसत्त्वर० ... सङ्ग्रामोद्यतनञ्जभूपतिकर० सङ्ग्रामोद्यतनञ्जभूपतिचम्० स जयतु नरसिंहकविः ... सजवबलविशेष सजातीयविजातीयै० ... संज्ञाबलप्रापित. सति हेतौ पर ...
सत्त्वत्यागादनौ० ...४०,४८
सदृशानुभवाद ___ २०,२१४
स देवोऽपि महीजाने: सद्यः स्विद्यनिबिड. सदृत्तस्तनमण्डलं स नालिकेरपाकः सन्तु सहस्रं सुदृशः सन्त्वन्ये शशिनो सन्दर्भेऽपि सुखा० सन्दिग्धं तन्मतं सन्देहात्कल्पना सन्धिर्विरोधो... सन्धीकरणचातुर्ये सपदि विजहि शङ्का
सप्तान्तरीपमहिता० १६० । समग्रफलसं० ...
..
१६८ ९२
२४
..
१३२ १९४
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #295
--------------------------------------------------------------------------
________________
२४६
एतन्निबन्धस्थानां श्लोकानामनुक्रमणिका ।
..
१०.
म
...
१२८
:::
११०
समन्तादाबद्ध.... समप्रमाणवै० ... समरमुखनिशाना समर्प्य योग समयक हस्ते ... समाधिरन्य०... समानयोश्चेत् ... समायाते नञ्च.
६८
२१०
.
समाहूय प्रेम....
.
२१
.
.
६७
.
| सात्त्विकेषु विकारेषु सादृश्यप्रतीति साध्यसाधनमा० सा पुनरलघु.... सामर्थ्य म्लेच्छ० सामाधुपायैः स्ववशो. सामान्य गुण सामान्यं वा विशे० सामुद्रिकगुणोदारः साम्राज्यलक्ष्मी० सिद्धवद्धाविनो सिन्दूरचूर्णकुसुम सिझसंहननो राजन् सिौर्मन्दरकन्दरो
सुकुमाराक्षर० | सुकुमारोऽङ्गविन्यासो | सुखदुःख ... । सुखविस्तारितशो सुधासाराय महिते सुपां तिङां च सुप्तिर्निद्रा ... सुप्तिर्विबोधो ... | सुप्रतीकोऽप्यमलिनो सुभ्रवः सरस०...
सुमेरुरूप्याचल. १९,४२ | सुरभिमुचः कविवाचः
| सुवर्णपर्यवहो... ११४ सुव्यक्तविक्रयो
सूचनीपात्र. ... सूच्यस्य सूचनो सूत्रधारो नीं | सेनामुखे तीक्ष्णपात. | सेना(वा ?)नन्दित.
| सोलासस्तनचक्र. ९५ | सौघस्थाः कुसुमैः
समुदायार्थशून्यं समुद्भिन्नाः केचित् समुदहति मेदिनी सम्पादिता ननु... सम्प्रेष्य नज.... सम्बन्धवर्जितं सम्बोधनविभ० सम्यक्प्रयोज० सरभसविस्तृत. सरसकवीना ... सर्वतोमुखसंसिद्धि सर्वनामपदेनैव ... सर्वविद्याधिकत्त्वं यत् ... सर्वसुपर्ववधूटी. सर्वस्यापि चराचरस्य सर्वानप्यरियूथपान् सलचं सौत्सुक्यं सलीलं रथ्यायां... सविशेषोऽनुराग० सु शुद्धो मिश्र. ससंभ्रमं तु व. संस्मरन् वचसा सहार्थेनान्वयो सहृदयमसमेषो. साङ्गैर्मुखप्रति० सा चेत्पन्नग....
W
:::::::::::::::::::::::::::::::
९१
१२२
१४९
६७
१५
१८
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #296
--------------------------------------------------------------------------
________________
एतन्निबन्धस्थानां श्लोकानामनुक्रमणिका ।
.
.
.
.
...
:: :: :: ::
...
सौधाप्रखेलदव० सौभ्रानं सुरवीरुधा सौमित्रिरुत वा रामो सौवर्णशृङ्गचरचारु० स्तम्भः प्रलय स्तम्भःस्यान्नि... स्तोकाकृतिरति ... स्तोतव्यःकळुले. स्थाने ना० ... स्थाने रतिःसा ... स्थिरानुराग: ... स्थैर्य ममास्त्विति स्निग्धं नूतनहंस० स्निग्धामुन्मुक्त० स्फुरतोर्नञ्जराजस्य स्मरमन्दीकृत० स्वच्छन्दं कितु स्वदोर्दण्डक्रीडा० स्वनेत्रलीला० ... स्वभावोक्ति० ... स्वयं व्याख्यापीठी. स्वर्णाम्बिकामम्बर० स्वर्णाम्बिकास्वप्न स्वसङ्केत० ... स्वस्थेभ्य एवा०
३९ स्वस्त्रैण. ... ...
स्वाइँ समारोप्य स्वाधीनपतिका चैव
स्वाधीनपतिका सा तु ... १४८
स्वेतिवृत्तसमं ... स्वेदवेपथु० ... | स्वेदार्नाकुल० ...
खेनैव निश्चितफलं .., १९९ .... २०७
हन्तुं हालाहलाभावात् ... हर्षाद्याकारसं० | हर्षामर्षान्वि० ... | हसने निम्नगला हारिद्रकेण किमु हास्यशान्ता०... हास्यशृङ्गार. ... हास्यादीनां ... हितरोधो निरो० | हिमांशुमिव ...
हिमांशुवंश ० ... | होनैः सहैवो० ...
हेतोर्वाक्यपदार्थत्वे
हेतोविनाऽर्थकथनं ६० | हेतोविलक्षणो ... १७६ हेसाहि कण्णगहिराहि
: :: :: :: :: :: :: ::
...
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #297
--------------------------------------------------------------------------
________________
आकरानुक्रमणिकायां प्रदर्शितानां पुस्तकानां
मुद्रणस्थानादिसूची।
apagkaraan-Nirnaya Sagar Press, Bombay,
1893. 41049412:-Anandasram, Poona,
1911. qa64ed. Jivanında Vidyasagar, Calcutta,
1878. stalneguangguru-K. P. Trivedi (Dept. of Public Instruction Bombay) 1909.
Serayaan:-Prize publication fund, Royal Asiatic Society, London, 1909. 1944127:-Gaekwad's Oriental Series, Baroda,
1929. Thuaya:Trivandrum Sanskrit Series, No. 50.
1916. negara -Nirnaya Sagar Press, Bombay,
1887. (Kavyamala Series ) सिद्धान्तकौमुदी with तस्वबोधिनी-Nirnaya Sagar Press, Bombay, 1908. सिद्धान्तकौमुदी with बालमनोरमा Trichinopoly,
1911.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #298
--------------------------------------------------------------------------
________________
अस्मिन्निबन्धे निबन्धान्तरतः संगृहीतानां श्लोकानां
प्रमाणतयोपात्तानां चाकरानुक्रमणिका
पुटसहया
4
१८७
काव्यप्रकाशे दशरूपके प्रतापरुद्रीये
५८
३२५
.
:
.
८
४२५
देशरूपके वार्तिकम् कौमुदी प्रतापरद्रीये देशरूपके प्रतापरुद्रीये
२४४
३२ अगूढमपरस्या० ७८ अङ्गानि द्वादश १६ अत्यन्तसुकुमारार्थ १८ अत्यन्तसुकुमारौ ७१ अत्युज्ज्वलत्वं १६ अत्युद्धतार्थ १२ अथवा प्रतिप० ७८ अथापवादसं. १६२ अधिकरणाचेति ४४ अनिष्टाभ्यागमा.
६ अनुकूलो ७१ अन्त: संजल्प ५६ अन्यत्रापी. १९२ अन्यथोक्तस्य ४७ अन्यधिक्कारणा. ९. अन्यार्थमेव व्या ८८ अन्योन्यवाक्या० ६५ अपदस्थस. ३६ अपादः पद ६५ अपूर्ण तद्भवे. १७५ अप्रकृताध्यवसा. ५८ अप्रयुकमपु० ६८ अप्रसिदोपमानं ११९ अभूताहरणं त. ७८ अभूताहरणं ५१ अभूषणेऽपि र० १८१ अभेदाभ्यवसा.
१ तबापवादेति पाठान्तरम्
२५२
दशरूपके
RE
देशरूपके प्रतापर.
प्रताप
३१८
भावप्रकाशे दशरू. प्रतापरु.
२८
२६३
२ मुद्रिते दशरूपके नोपलभ्यते
३ स्पर्धयाऽधिबलं भवेदिति पादभेदः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #299
--------------------------------------------------------------------------
________________
२५०
आकरानुक्रमणिका।
प्रताप
दशरूप० रसाव. प्रतापरु.
२५६ १२६ २२२
३८२ ३१९
१३४
काव्यप्रकाशे चन्द्रालोके रसार्णव दशरूप. प्रतापरु.
(श्लो) ६२
२३१
२९७ ३२४ २४२ २९७
पुटसहन्या ४८ अमर्षः साप. ८४ अम्बरग्रहणा. १०९ अरते: शमनं
१९ अर्थगंभीरिमा १७४ अर्थयोगरुचि. ६८ अलङ्कारेण २८ अलङ्कारोऽय २०३ अलङ्कारः परि० .१३८ अवमानादि १०३ अवान्तरार्थवि. ६. अविमष्टविधे. ७१ अवैषम्येण ४३ अश्रुनेत्रो. ५९ अश्लीलं तद. ५८ अश्लीलं परु. ६७ अश्लीलार्थस्य ६८ असद्भुतं मिथ: ९१ असम्बद्धकथा ३६ असर्गबन्ध ८६ असो समवका. २१७ असंलक्षित
आ ५४ आकस्मिकं तु ५. आकस्मिकमया. ५४ आदराद्दर्शन ३६ आद्यन्तपद्य १९३ माघाररहि. १९४ आधाराधेय १९० आभासत्वे ३७ आलम्बनगुणश्चैव ३७ आलम्बनगुणोरूप ४७ आवेशो मोह ८२ आस्त्रयन्
१ हास्यकृन्मत इति पाठभेदः
.दवारूप
११७ १२१
प्रताप
१२९
४६५
३७० २६० २७१
४२..
४२१
शेजारतिडके
२५५
प्रतापर. भावप्रकाशे
२ मुद्रिते नोपलभ्यते। ..
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #300
--------------------------------------------------------------------------
________________
आकरानुमक्रणिका।
२५१
पुटसङ्ख्या
पुट
प्रतापरु.
४५ इष्टानभिगमा० ४६ इष्टानिष्टागमा०
२४७
२५१
५८
१७ ईषत्प्रौढार्थस ५० ईषदृष्टिविका० १७ ईषन्मृदर्थस०
५८
१३५
m
.
रसार्णव प्रताप.
८५ उत्पाद्येनेति. १० उदयद्यौवना
५ उदात्त उद्धत. १०० उद्घाटनं य०
८६ उद्घात्यादीनि २११ उद्दिष्टानां पदा० ४९ उन्मादस्तुल्य. ५४ उन्मादो मूर्छनं० ७८ उपक्षेपः परि० १६३ उपमानादाचारे १६३ उपमाने कर्मणि १५४ उपस्कुर्वन्ति तं १३५ उपायापाय.
२१९ १३० ४५१ २५९ २७१
१२ ३-१-१. ३-४-४५
३८५
दशरूप. अष्टाध्यायी
काव्यप्रकाशे दशरूप
१५९ प्रकार:
नानार्थरनमाला
प्रेतापरु.
.३८ एकत्रैवानुरा. २११ एकस्य वस्तुनो ८६ एकवासर ३५ एतानि यत्र ८२ एषोऽयमित्यु.
ओ . १८ ओजःकान्ति
६९ ओजःसमास ..६४ ओत्वलोपो
१ एकावलीव्याख्यायां तरलायाम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #301
--------------------------------------------------------------------------
________________
२५२
पुटसहुधा
औ
१०१ औत्सुक्यमा ०
क
८ कलहान्तरिता
८५ कामुकादिवचो
२०८ कारणं गम्यते
३८ कारणान्यथ
१९४ कारणेन विना
३८ कार्यभूतोऽनु०
५५ कार्श्यमङ्गस्य
४७ कालाक्षमत्व ०
किञ्चिदूनः ८१ किं ब्रवीषि ५३ कुतूहलं रम्य
१२ कुलाचारयशः
३ कृत्यवस्तुषु ६१ क्रमभ्रष्टं भवेत्
६४ क्रियापदेन
6.
५८ष्टिं गूढार्थकं ६. क्लिष्टं तदर्था •
७१ गतिर्नाम
३६ गद्यपद्यमयं
७८
११६
गर्भसन्धौ प्रति०
११८ } गर्भस्तु दृष्ट•
१३६ गुरुव्यतिक्रम ८९ गूढार्थपद
४३ ग्लानिबलस्या ०
च
५३ चकितं भयसं०
५४ चक्षुः प्रीतिर्मनः ८२ चतुरातोद्य •
७४ चतुर्विषे. ८५ चत्वारोऽड्डाः
आकरानुक्रमणिका ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
दशरूप ०
प्रतापरु ०
31
33
काव्यप्रकाशे
प्रतापरु०
31
"3
""
39
दशरूपके
प्रतापरु०
""
""
37
33
"
"
,"
35
33
दशरूपके ०
रसार्णव
दशरू०
प्रतापरु ०
19
"
भावप्रकाशे
प्रतापरु●
"
उट
९
२७
१२७
४४६
८८
२४३
२२२
२७५
२५३
२७
५८
२६९
४०
१५
३०३
३०९
२९६
२९७
३३३
९६
१११
२७
२३०
११५
२४३
२६९
२७१
२८८
१००
१२७
www.umaragyanbhandar.com
Page #302
--------------------------------------------------------------------------
________________
आकरानुक्रमणिका।
२५३
दशरु.
२१
पुटसच्या १०९ चातुर्वर्योप. ४६ चापलं वन.
८ चिरयत्यधिक ४६ चेतः सङ्कोचनं
प्रतापरु.
२९ २४९
"
२१९ छेकोक्तिर्यत्र
चन्द्रालोके
(लो.) १५८
प्रतापरु.
५५ जागरस्तु विनि. ४७ जाड्यमप्रतिप ८ ज्ञातेऽन्यासङ्ग
२७४ २५१
दशरूपके
अष्टाध्यायी रसार्णव प्रतापरु०
५-१-११६
२२९ २५८ ४२५ २९७
भावप्रकाशे प्रतापर०
२८९
४१५
१६१ तत्र तस्येव १३६ तत्रापवादो
४९ तत्वमार्गानु० १९५ तदन्योन्यं मिथो ६० तदप्रयोजक ८२ तदात्वप्रतिभो. १९० तद्गुणः स्वगुण. ६३ तद्वाक्यगभि.
४ तन्महामहिम० ५२ तात्कालिकोवि. ५६ तापाधिक्यं. ३६ ताराणां सङख्यया १६१ तेन तुल्यं ३८ त्रासश्चैव वित. ८१ त्रिपताका क.
२६५ २७६
१८
अष्टाध्यायी प्रताप. दशरूपके
५-१-११५
२२५
प्रतापरु.
दशरूपके
१२६
५ दर्पमात्सर्य ४३ दुःखेतित्त्व १. दूतीदासीसखी ८४ दूराध्वानं तथा
८ देशान्तरगते ५८ दोषः काव्यप्र० ९१ दोषा गुणा गुणा १९ द्राक्षापाकः स क
प्रतापरु०
दशरूपके
२९६ १२२
प्रताप
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #303
--------------------------------------------------------------------------
________________
२५४
पुट सहया
ध
४ धर्मैकायत्त
६ घीरशान्तः प्र०
१३ धीरोद्धते यथा
६ धीरोद्धतौ स्त्रियं
४५ धृतिश्चित्तस्य
न
३५ नगरार्णवशैल
८२ नटानुयोक्त्री १३ न धीरोदात्त •
७४ नाटकं सप्र०
९५ नायकादिगुणानां
४८ निबोधश्वेत •
३८ निर्वेद ग्लानि ०
६ निश्चितो धीर०
३७ नूपुराङ्गद०
प
१५९ प: स्त्री चार्थे ६५ पतत्प्रकर्षे तत्
६६ पतत्प्रकर्षमधिकं
१२० पताकास्थान ०
१५७ पद्माद्याकारहे. ११० परिहासप्रधानं ५८ परुषं नाम ४४ परोत्कर्षा ० १६६ पर्यायेण द्वयोस्तचे
२०८ पर्यायोक्तं
१६७ पर्यायः - यौग०
१९ पाञ्चालीरीति •
८१ पात्रेणाङ्कं प्र०
६० पादपूरण ०
६७ पामरव्यव० ८५ पाषण्डविप्र ० ८६ पुररोधरणा
१ मुद्रिते नोपलभ्यते ।
आकरानुक्रमणिका ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
प्रताप ०
29
"
""
39
,,
भावप्रकाशे
प्रतापरुद्री ०
दशरूपके
रसार्णव ०
प्रतापरु०
"
27
शृङ्गारतिलके
नानार्थरत्नमाला
प्रताप६०
"
दशरूपके
प्रतापरु ०
रसार्णव
प्रताप ०
39
"
चन्द्रालोके अलङ्कारसर्वस्व
प्रतापरु०
रसार्णव
प्रताप ०
""
दशरूपके
प्रताप •
पुट
१६
२३
४१
१३१
२४९
९६
२८९
४१
४
२१७
२५६
२२५
२२
३११
३०२
७
३४५
२२२
२९८
२४४
३६९
( श्लो) ६९
३२
६६
२८३
२९७
२९७
१३०
१२९
www.umaragyanbhandar.com
Page #304
--------------------------------------------------------------------------
________________
पुटसङ्ख्या
२१९ पूर्वपूर्व यत्र ७९ पूर्वभावोप
४५ पूर्वानुभूत
२०१ प्रकृताप्रकृ०
७५ प्रकृत्यवस्था
७५ प्रख्यातवस्तु १२० प्रतिपाद्यकथा
३६ प्रतिस्कन्धं
८१ प्रत्यक्षनेतृ
८६ प्रथमेऽङ्के.
११५ प्रयत्नस्तु फ०
६० प्रयुक्तमप्रसि०
४२ प्रलय: सुख •
५५ प्रलापः प्रिय
४६ प्रसक्तिरुत्सवा० २०७ प्रस्तुतेन प्रस्तुत
९० प्रस्तुते ऽन्यत्र
८२ प्रस्तूयमान ९५ प्राज्ञैः सुखस्य ५१ प्रियानुकर
८७ प्रियाभैर०
७२ प्रेयः प्रियतरा ०
ब
१८ बन्धपाक ० २१६ बलिनः प्रतिः
९३ बीजनिष्पत्ति
७७ बीजबिन्दुप
०
७९ - बीजवन्तो मु० १४६
१०१ बीजानुगुण ११९ बुधैरधिवलं
भ
८२ भरतेनाभिनी ०
१५६ भवेदव्यव •
आकारानुक्रमणिका |
Shree Sudharmaswami Gyanbhandar-Umara, Surat
प्रताप ०
"
"
""
प्रताप
""
""
""
दशरूप
प्रताप ०
99
,,
79
चन्द्रालोके
दशरूपके
प्रताप०
रसार्णव
प्रताप •
दशरू०
प्रताप ०
"
99
दशरुप
""
प्रताप ०
रसार्णव
भावप्र
प्रताप ०
२५५
पुट
४६९
११३
२४८
४३६
१०७
९८
११७
१२९
१०
२९७
२४०
२७३
२५०
(लो) ६७
११६
११९
२१८
२६४
११८
३२८
६.७
४६२
२१७
९
४६
१०९
२२७
१८९
३४१
www.umaragyanbhandar.com
Page #305
--------------------------------------------------------------------------
________________
२५६
पुटस्था
८५ भारतीवृत्ति •
७२ भावतो वाक्य ०
३८ भावस्य शांति
७४ भावाश्रयं तु
५० भावो हावश्व
८५ भूतप्रेत • २०१ भेदप्रधान
म
४३ मतं गद्गद
४४ मदिरादि
७४ मधुरोद्धत
१७ मध्यमारभ०
५५ मनःसङ्गः
४९ मनस्तापा
५३ मनाक्प्रिया ०
४४ मन्दोद्यम •
१७५ मन्येशङ्के ध्रु०
४९ मरणं मरणा •
३ महाकुलीनता
५ महासत्त्वोऽति •
१५९ माऽव्ययम् ७१ मिथः संश्लिष्ट ८६ मिश्रमीहा •
१८९ मीलनं वस्तुनै ०
७८ मुखं बीज •
५८ मुख्यार्यह
०
५६ मूर्च्छा त्वम्यन्तरे १७ मृद्वर्थेऽप्यन
५० मोट्टायितं
५२ मोट्टायितं स्या०
४५ मोहतु मूर्च्छनं
१ मुद्रिते दशरूपके नोपलभ्यते ।
आकरानुक्रमणिका ।
प्रताप ०
Shree Sudharmaswami Gyanbhandar-Umara, Surat
39
देशरूपके
प्रताप ०
""
19
11
:
19
दशरूपके
प्रताप ०
"
39
"
19
در
"
"1
प्रताप •
""
प्रताप •
दशरूप
काव्यप्रकाशे
प्रताप ०
:7
५५
"
"
31
२ वस्तुना यत्रेति पाठभेद:
पुठ
१२५
३३३
१०१
२६२
१२७
४३५
२४२
२४५
५
. ६१
२७२
२५८
२६८
२४६
२५९
१२
२१
३२३
१३१
४१३
१२
२४४
२७७
६१
२६२
૧૬૬
२४८
www.umaragyanbhandar.com
Page #306
--------------------------------------------------------------------------
________________
आकरानुक्रमणिका ।
पुटसपन्या
पुट
प्रताप.
३२५
س
س
س
४३२
१२६
३०८ ११६
१२ १२८ १२३
प्रेताप
३०८
प्रताप
७० यत्तु संपूर्ण ८६ यत्र ख्यातेति. ८६ यत्र भाणव. ८५ यत्र वस्तु प्रसि. १९९ यत्र वाक्यद्वये ८५ यत्र सन्ध्यङ्ग ६२ यत्र स्थाने ८१ यत्र स्यादुत्त. ६४ यत्राधिक: ८६ यत्रामुखं ना. ८४ यत्राष्टभिर्वा २१९ यत्रोत्तरेत्तरे. ६३ यत्रोपमानमः ६८ यत्रोपमानमधिकं त. ६८ यत्रोपमान हीनं ६२ यत्रोपमा भवे. ९. यथोक्तस्यान्यथा ७३ यथोपक्रम ६८ यदतुल्योप. ५९ यदप्रयुक्तं ८५ यद्वीय्यङ्गैः ८४ यन्नाट्यवस्तुनः ८१ यन्नीचः केव. १५७ यमकं पौन.
५ यशःप्रताप० १९ या पदानां ६९ या पृथक्पतना ७३ यावदर्थ ३६ युक्तं केनापि २१६ येन यत्साधितं ५९ योगमात्रप्र.
१ यथामुखमिति पाठभेदः
दशरूप
प्रताप
१२. ३३३ ३१७
रसार्णव
२८३ ३४२
प्रताप.
४६३ २९७
२ हीनं यत्रोपमानमिति पाठभेदः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #307
--------------------------------------------------------------------------
________________
२५८
पुटसङ्ख्या ७३ योहेतुः काव्य०
र
३७ रतिर्हासश्व
३२ रसभावत ०
६३ रसाननुगुणान्
५० रसाभिज्ञानयो ८१ रहस्यं कथ्यते
४३ रागद्वेषभया
१८ रीतिर्नाम
३ रूपसंपन्न
५२ रोषाह
ल
}
१०७ ७८
२१८ लोकप्रवा०
१७५ लोकातिक्रान्त
व
२१ वक्ता बोध्यश्च
३६ वक्त्रं चापर०
३० वक्षश्च मणि
रक्ष्या लक्ष्य
१११ वज्रं तदिति
४२ वपुर्जलोद्गमः
१९३ वराङ्गरूपो
३६ वर्ण्यते यत्र
३६ वर्ण्यमानाङ्क
८३ वाक्केत्यधिब ०
६३ वाक्यान्तरपदैः
१९५ विचित्रं स्या०
५२ विच्छित्ति
१३ विदग्धफणि०
१८४ विनासंबन्धि
५९ विपरीतार्थ
आकरानुक्रमणिका ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
रुद्रदेव (शृङ्गारतिलके ? )
प्रताप •
काव्यप्रकाशे
प्रताप ०
प्रतापरु०
दशरूप०
प्रताप
39
39
"
,,
चन्द्रालोके
प्रताप.
सामुद्रिकशास्त्रे
रार्णव
प्रतापरु०
कोशः
प्रताप •
""
"
""
39
""
;"
"
93
पुट
२२१
૮૭
३१०
२६२
८१
२४०
६३
१२
२६६
१०९
( श्लो. ) १५७
९६
२२४
२४१
९६
९८
१२०
३०६
४२४
२६५
३३२
४०२
२९७
www.umaragyanbhandar.com
Page #308
--------------------------------------------------------------------------
________________
आकरानुक्रमणिका।
२५९
पुट
प्रताप
"
२२२
و
८८
काव्यप्रकाशे दशरूपके
مه
प्रतापरु०
३०२ २६५ २३०
रसार्णव प्रताप.
ه
ه
पुठसल्या ३५ विप्रलम्भोवि. ३७ विभावः कथ्यते ३८ विभावाश्चा. ३७ विभावरनु. ६५ विभिन्नलिङ्ग ५२ विभ्रमस्त्वरया १३६ विरोघवध १८५ विशेषणानां २०३ विशेषबोधा.
३ विश्वम्भराधि. १८१ विषयस्यानु० ४२ विषादमद ४७ विषादश्चेतसो ६२ विसंहितोवि० ६५ विसर्गलुप्त ५४ विहृतं प्राप्त ८३ वीथ्यङ्कान्या ८६ वीरप्रधाना. ८५ वीरशङ्गारयो. १२१ वृत्तवतिष्य.
७ व्यक्तापराधो १३७ व्यवसायः ६३ व्याकीर्ण तत् ६६ व्याहृतं देशकालादि ३८ व्रीडाचापलता
३९३ २४१ २५३
३०५
३०२ २७०
مم
१२९ १२३
م
प्रताप देशरूपके रसार्णव प्रताप प्रताप
२३१
س
३१९
२२५
दशरूपके रसार्णव
२२८
प्रताप.
२९७
११८ शङ्काबासौ १२५ शत्रुचोगदि ५८ शब्दशास्त्रवि. ६१ शब्दशास्त्रहतं ६५ शन्दहीनं क्र.
१ 'प्रवेशकस्तु नाचेऽङ्के' इति प्रतापरुद्रीयः पाठः
३०२
.
२ मुद्रिते नोपलभ्यते
३ विरुद्धं देशेति पाठभेदः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #309
--------------------------------------------------------------------------
________________
२६०
आकरानुक्रमणिका।
. पुट
प्रताप.
पुटसहया ६१ शाखमात्रप्र० ५१ शीलाद्यलब. ३७ शृङ्गारहास्य ८६ शेष नाटक. ४४ श्रमः खेदो ९. श्रुतिसाम्या ७० लाध्यैर्विशे
२९७ २६४ २२१ १२७
२४५
दशरूप.
११७
प्रताप.
स
३३१
प्रेताप अलङ्कारसर्वस्वे देशरूपक प्रतापरु.
२४६
२६७ २९७ २६.
वार्तिकम् (कौमुदी बालमनोरमा )
७२ संक्षिसार्याभि. ५५ सङ्कल्पः कान्त. ७३ सङ्घटनाधर्म ३७ सजातीयवि. ४५ सत्त्वत्यागाद. १६८ सदृशानुभवा २० स नालिकेर. ५३ सन्दर्भेऽपि सुखा. ५९ सन्दिग्धं तन्म. ५० सन्देहात्कल्पना. ७९ सन्धिर्विरोधो १६४ सप्तम्युपमान ७२ समाघिरन्यध० ६७ समुदायार्थ ६२ सम्बन्धवर्जित ३६ सम्बोधनविम. ९३ सम्यक् प्रयोज ५६ संयुक्तयोस्तु १६३ सर्वप्रातिपदिकेभ्यः ___ ४ सर्वविद्याधिकत्वं १८३ सहार्थेनान्वयो
८४ साञ्जमुखमति. १६७ सादृश्यप्रतीति
१ नाथेति पाठभेदः २ मुद्रिते नोपलभ्यते ।
प्रताप.
३२९
९८ २१७
रसार्णव श्रृङ्गारतिलके वार्तिकम् कौमुदी
४२६
प्रतापरु.
१२२
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #310
--------------------------------------------------------------------------
________________
आकरानुक्रमणिका।
पुट
प्रताप.
रमार्णव
२३२
प्रताप.
३२४ १६८
रसार्णव
२१९ ३२८
प्रताप.
२५५
२२५
पुटसाध्या २८९ सामान्यं गुण १४१ सिद्धवद्भावि ७. सुकुमाराक्षर० ५३ सुकुमारोऽङ्ग ९७ सुखदुःख ७२ सुपां तिडा च ४८ सुप्तिनिद्रा ३८ सुप्तिर्विवोधो ५१ सुव्यक्तविक्रियो ८१ सूत्रधारो नटी १८७ सौ पुंस्येलतः ३८ स्तम्भः प्रलय. ४२ स्तम्भ: स्यानि १० स्मरमन्दीकृत १८८ स्वभावोक्तिर० ६. स्वसङ्केत
८ स्वाधीनपति. ८२ स्वेतिवृत्तसम
२७३
११८
प्राकृतरूपावतारे
८९
प्रताप.
२२४
२३९
२९७
२७
५
४८ हर्षायाकार १८ हास्यशान्ता. १३ हास्यादीनां २१. हेतोर्वाक्यप० ६६ हेतोविनाऽर्य०
४१
४४८
३१८
-
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #311
--------------------------------------------------------------------------
________________
एतनिबन्धस्थानां संज्ञाशब्दानां प्राधान्येन सूची
४८-१९
५८-२३
पत्र. पङ्कि.
पत्र. पङ्कि. अक्रमः (अर्थदोषः)
६७-१४ अभूताहरणम् ... .... ११९-१५ अङ्कः ...
८६-२० अमर्षः (व्यभिचारिभावः) ४८ १३ अङ्कावतरणम् ८१-४ अरतिः (शृङ्गारावस्था)
५६-१ अवास्यम् ... ८०-२६ अरीतिकम् ( दोष:)...
६३-२० अतद्गुण. ... ... १९०-१६ अर्थव्यक्तिः (गुणः)... अतिशयोक्तिः १८१-११ अर्थान्तरन्यासः ...
२१०-२९ अद्भुत (रस:) ... १८-७,११,३७-१४ अर्यापत्त्यल० ... २११-२३ अधिकपदम् (दोषः) ... ६४-२१ अवलगितम्
९०-४ अधिकाल. ... १९४-३ अवस्यन्दितम् ...
९०-१७ अधिकोपमम् (दोषः) ... ६४-१ अवहित्था (व्यभिचारिभाव:) ... अधिबलम्
८८-२४,११९-५ अवाचकम् (दोषः)... ... अनन्वयः... ... ... १६६-२१ अविमृष्टविधेयांशम् ( दोषः) ...
६०-२१ अनुकूल: ... ... ... ७-१ अशरीरम् (दोषः)... ... ६४-२५ अनुचितम् (अर्थदोषः) ... ६७-१५ । अश्रु (साविकभाव:)
४३-८ अनुभाव: १९-२१,३७-५,३८-१,२,४२-३१ । अश्लील (दोषः) ... ८६७-४ अनुमानम् ... ... १२३-६ असङ्कीर्ण (दोषः)... अनुमानाल.
... २०९-२१ । असङ्गत्यल. ... १९५-६ अन्योन्याल. १९५-२४ असत्प्रलापः ...
९१-२ अपदस्थसमास ( दोषः) ६५-२० असमर्थम् (दोषः) ...
५९-७ अपवादः ... १३६-६ असिद्धोपमम् (अर्थदोषः)
६८-६ अपस्मारः (व्यभिचारिभावः) ... ४७-२५ असूया (व्यभिचारिभाव:) अपहुति:... ...
१७४-६ आक्षेपः ...
१३५-१० अपार्थम् ( अर्थदोषः) ६७-२१ आक्षेपाल.
२०३-१७ अपुष्टार्थम् ५९-२२ आदानम्
१४२-१६ अपूर्णम (दोष:) ... ६५-२ आनन्दः
१५३-१७ अप्रतीतम् ( दोषः)... ६१-१ आभाषणम्
१४६-२७ अप्रयुकम् (दोषः)...
आमुखम्
... ८१-२६ अप्रयोजकम् (दोषः)
६०-९ आरभटी १६-२९,१७-१,१८-१० अप्रस्तुतप्रशंसा २०५-२७ । आरम्भः
... १०१-१९ अभिधा ...
... १४-१६ आलम्बनविभावः ... ३७-२०४१-२१ अभिसारिका
... ८-१८ । आलस्यम् (व्यभिचारिभाव:) ... ४.-२५
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #312
--------------------------------------------------------------------------
________________
::::::
उदंद: ...
एतन्निबन्धस्थानां संज्ञाशब्दानां प्राधान्येन सूची।
२६३ पत्र. पङ्कि।
पत्र. पति. आवेगः (व्यभिचारिभाव:) ... ४६-२१ काव्यलिङ्गम् ... २१०-९ ईहामृगः ... ...
८६-२४ किलकिञ्चितम् (शंगारचेष्टा) ... ५१-१७ उक्तिः ( गुण:) ...
७३-५ कुट्टमितम् (शृंगारचेष्टा) उग्रता (व्यभिचारिभावः)
४८-२५ कुतूहलम् (शृंगारचेष्टा) ... ५३-१९ उत्तराल. २१३-८ | कैशिकी (वृत्तिः)
१६-२३,१८-९ उत्प्रेक्षाल. १७५–२ क्रमः ...
१२१-२ उत्साइ: (स्थायिभावः) ... ४०-२४ | क्रमभ्रष्टम् (दोषः)... ... ६१-२४ उदात्तता (गुणः) ... ... ७०-१४ क्रोध: (स्थायिभावः)
४०-१९ उदात्ताल.
... ११७-२५ क्लिष्टम् ( दोष:) ... उदाहरणम् १२१-२३,१२२-१ खण्डचूलिका
१४९-२१ उद्धात्यकम्
... ८९-२७
खण्डिता उद्दीपनविभावः ... ३२-२०:४१-२६ गण्डम् ... ...
९०-१० उद्भेदः ... ... ... १००-१७ | गतिः (गुणः) ...
७१-१९ उद्वेग: ... ... ... १२४-२० | गर्भसन्धिः
७८-१६,११७-२ उन्मादः (व्यभिचारिभावः) ... ३९-१८ | गर्व: ( व्यभिचारिभाव:)
... ४७-७ उपक्षेपः ...
__ ९२-१३ | गाम्भीर्यम् (गुणः)...
... ७२-२५ उपगूहनम्
१४७-१७ गूढार्थम् (दोषः ) ... उपन्यासः
१११-२० गौडी ... ...
१८-१५,२६ उपमा ... १६०-७ ग्रन्थनम् ...
.... १४८-१८ उपमेयोपमा
१६६-२७ ग्राम्यम् ( दोषः) ... ६०-१५;६६-१९ उपसंहारः
१५३-१० ग्लानिः (व्यभिचारिभाव:) ... ४३-२६ उल्लेखाल.
१७४-१९ | चकितम् (शंगारचेष्टा) ... ५३-२५ एकावल्यल०
२१९-१८ चक्षुःप्रीतिः (शृंगारावस्था) ... ५४-२३ ओजः (गुणः) ...
६९-२६ चापलम् (व्यभिचारिभाव:) ... औत्सुक्यम् (व्यभिचारिभावः) ... ४७-१९ चित्रम् ... ... ... १५७-२५ औदायम् (गुण:) ... ... ७०-१५ चूलिका ... ... ... कयोद्घात: ... ८२-२३,९१-१८ चेट:
चेटः ....
.... ... ... ७-२७ करणम् .... ... __... १०१-२१ च्युतसंस्कृतम् ( दोषः) ... ५८-२४ करुणः ... ... १८-५,९,३७-१३ छलनम् ... ... १३७-२९,१८७-१६ कलहान्तरिता
... ८-१६ छेकानुप्रासः ... ... १५६-१८ कान्तिः (गुणः) ... ... ७१-१४ | छेकोक्त्यलं. ...
... २१९-६ कारणमाछा ... २१९-१२ | जागरः (शंगारावस्था)
५५-१९ कार्यम् : ... ...
१५३-१९ | जाड्यम् (व्यभिचारिभावः) ... ४७:१ कार्यम् (मदनावस्था) . ५.-२५ । जुगुप्सा (स्थायिभावः)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #313
--------------------------------------------------------------------------
________________
.
.
.
पत्र. पङ्कि. ... ६०-२ ... ११०-१८ ... १४६-६ ७९-३,१४६-२४
४३-२१ ... ६०-८ ... ६४-१३
पताका ...
धुतिः
.
२६४
एतनिबन्धस्थानां संज्ञाशब्दानां प्राधान्येन सूची ।
पत्र. पङ्कि. ज्वरः (शृङ्गारावस्था)
५६-१२ ! नियतातिः डिमः ... ...
८५-२१ निरोध: ... तत्कराल.
२१५-७ निर्णय: ... . तगुणाल.
१९०-२ निर्वहणसन्धिः . तुल्ययोगिता
१९७-१० निवेदः ( व्यभिचारिभाव:) तोटकम् ...
१३४-१ नेयार्थम् (दोषः) ... त्रास: (व्यभिचारिभावः)
५०-३ | न्यूनपदम् त्रिगतम् ...
९०-२६ न्यूनोपमम् ... दक्षिणः ....
पतत्प्रकर्षम् ( दोषः) दीपकाल.
१९८-१२ दृष्टान्ताल.
१९९-२९ परिकरः ... दैन्यम् (व्यभिचारिभाव:)
परिकराल. १३७-८
परिणामाल. द्रवः ... ... ....
१३६-२७
परिन्यासः द्राक्षापाक:
१९-२४,२५
परिमाषणम् धीरललितः
परिवृत्त्य. धोरशान्तः
६-२०
परिसङ्ख्याल. धीरोदात्त: धीरोद्धतः
परुषम् (दोष:) धृतिः (व्यभिचारिभाव:) ४५-२५
पर्यायाल.
पर्यायोक्तिः धैर्यम् (शंगारचेष्टा)... ... ५१-१७
पर्युपासनम् ध्यानम् (व्यभिचारिभाव:) ...
पाकः ... ध्रुवा नान्दी ... ... ७३-१५,
पाञ्चाली ... ध्वनिः ... २०-१६,१९,२१-१८०२२-३ पारिपाश्चिक: ध्वनिविशेषः
... २४-४ पीठमदः... नटी ...
... ८२-७ पुनरुक्तम् नर्म ...
... ११.-५ पुनरुकवदाभास: नर्मधुतिः...
११०-१४
| पुष्पम् ... नाटकम् ...
८५-३ पूर्वमावः... नालिका ...
८८-२. | प्रकरणम् ... नालिकेरपाकः
२०-८ प्रकरी ... निदर्शनाळ.
२००-२१ प्रकृतिपञ्चकम् निबोधः (व्यभिचारिभावः) ... ४८-७ | प्रगमः ...
५-२६ परिसर्पः ...
::::::::::::::::::::::::::
६५-१० १२०-४
९२-२४ २०३-१ १७२-११
९३-११ १४८-११ २९८२१२-१४
१०८-२ ... ५८-२६ ... २१६-३० ... २.८-६ ... ११०-१ ... १९-२२,२३ १८-१५,१९-९
८२-११ ... ७-२७
६२-१
१९४-१० १४९-३ ८५-४
७७-१.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #314
--------------------------------------------------------------------------
________________
२६५
एतनिबन्धस्थानां संज्ञाशब्दानां प्राधान्येन सूची।
पत्र. पति. प्रतिमुखम्
... १०६-२६ | भावः (शंगारचेष्टा) प्रतिमुखसन्धिः
७८-९ भावशबलता प्रतिवस्तूपमा
भावसन्धिः प्रतीपाल.
२०८-२५ | भाविकम् (गुणः)... प्रत्यनीकाल.
२१६-१२ | भाविकाल. प्रपञ्चः
८८-८ भावोदयः प्रयत्नः
११५-१३ | | भावोपशमः प्रयोगातिशयः
८३-१,९१-२४ | भिन्नलिङ्गम् (दोषः) प्ररोचना ... ... ... १४१-२८ | भिन्नवचनम् (दोषः) प्रलयः (सात्त्विकभावः) ... ४२-१३ | भेदः ... ... प्रलापः (शृङ्गारावस्था) ... ५५-१३ | भ्रान्तिमदल. ... प्रवर्तकम्
.... ८२-२५ ।
| मतिः (व्यभिचारिभावः) प्रवेशक:
८१-६,७,१२१-८ मदः (व्यभिचारिभावः) प्रशस्तिः ... ...
१५३-२६ मध्या ... ... प्रसनः ...
... १३८-२० मनःसङ्गः (शंगारावस्था) प्रसादः (गुणः) ... ७०-४,१५१-२३ | मरणम् (व्यभिचारिभावः) ... प्रस्तुताङ्कुराल.
.... २०७-१६ माधुर्यम् (शृंगारचेष्टा) प्रहसनम् ...
८५-१२ | माधुर्यम् ( गुणः) ... प्राप्तिः ...
मार्गः प्रात्याशा...
मालादीपकाल. ... प्रेयः (गुणः)
७२-१६ | मिश्र (विष्कम्भः)... प्रोषितभर्तृका
८-१७ मीलनाल. १०-१९
मुखसन्धिः प्रौढिः (गुणः) ...
७३-३
मुग्धा ... फलागमः
१५३-१२ मूर्छा (शृंगारावस्था) बिन्दुः ...
• १०३-१६ मदवम् ... बिब्बोकः (शंगारचेष्टा)
मोद्यायितम् ( शृंगारचेष्टा) बीभत्सः
१८-६,१०,३७-१४ | मोहः (व्यभिचारिभावः) भमच्छन्दः (दोषः) ...
| यतिभ्रष्टम् (दोषः )...
२० मनप्रक्रमम् ( दोषः) ... ६२-१९ । यथासङ्ख्याल. ... भयम् (स्थायिभावः) ... ४१-१ | यमकम् ... ... मयानक (रस:) ... १८-८,१२,३७-१३ | युक्तिः ... ... माणम् ... ... ... ५५-७ रतिः (स्थायिभावः) ... मारती ... ... १७-६,७,१८-११ । रसविशेषाः
३४
पत्र. पङ्कि. ५०-२२ ३९-१३ ३९-१९ ७२-१४ २१५-३० ३९-१ ३९-७ ६२-१८ ६२-१८ १०१-१४ १७३-२४ ४९-८ ४४-१३ १०-१८ ५५-१ ४९-२४ ५१-११ ६९-१८ ११७-८ २२०-२
८०-१४ १८९-१ ७८-१ १०-१७
प्रौढा ...
९१-१० ५२-२३ ४५-१५ ६२-१० २११-१६ १५७-१७ ९३-१८ ४०-४
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #315
--------------------------------------------------------------------------
________________
२६६
एतनिबन्धस्थानां संज्ञाशब्दानां प्राधान्येन सूची ।
.
..
पत्र. पङ्किः
पत्र. पडि रीतिः ... ... १८-१३,१४,७३-९ विरहोत्कण्ठिता
८-१३ रूपम् ... ... ... १२२-१७ | विरुद्धमतिकृत् (दोषः) ... ५९-१५ रूपकालङ्कारः ... .... १६९-६ | विरोध: ... ...
१४६-१६ रौद्र ... ... १८-६,१०,३७-१३ | विरोधनम् ... १३९-८ लक्षणा ...
| विरोधाभासः ... ... १९०-२२ लजात्यागः (शृंगारावस्था) ... ५६-७ विलासः (शृंगारचेष्टा) ५२-५,१०८-१३ ललितम् (शृंगारचेष्टा) ... ५३-१३ | विलोभनम्
... ९५-१० लाटानुपास:
१५७-४ विवर्णता ( सात्त्विकभावः)
... ४२-२५ लीला (शृंगारचेष्टा) ५१-२३ विशेषाल.
१९३-१३ लुप्सविसर्गकम् ६४-६ विषमाल.
१९६-४ लोकोक्त्यल.
२१८-२७ | विषादः (व्यभिचारिभावः) .४७-१३ वक्रोक्तिः १८७-११ | विसन्धिकम् (दोषः)
६२-८ वज्रम् १११-१४ | विस्तरः (गुणः) ...
७१-२८ वर्णसंहारः
१०९-१७ विस्मयः (स्थायिभावः) ... ४१-११ वावलिः
८९-१० | विहृतम् (शृंगारचेक्ष ) वाक्यान्तरसङ्कीर्णम् (दोषः) ... ६३-१२ वीथी ... ...
... ...
८६-१६ वासकसजिका ...
८-१२ वीर (रस:) ... १८-८,१२,३७-१३ विकल्पः (व्यभिचारिभावः) ...
वृत्त्यनुप्रास:
.... १५६-२३ विकल्पाल.
२१४-४
वेपथुः (सात्त्विकमावः) ... ४३-२ विचलनम् ... ...
१३८-२७
वैदर्भी (रीतिः) ... ... १८-१५,१७ विचित्राल.
१९५-१६ वैस्वयम् (सात्त्विकभावः) ... ४३-१४ विच्छित्ति: (शंगारचेष्टा)
व्यञ्जना ... ... .... १६-३
७-२७ व्यतिरेकाल. ... ... २०१-१२ विदूषकः ...
७-२७२८२-१४
व्यभिचारिमावः ३८-७,१९,२१,४३-२० विद्रवः ... . १३६-१९ व्यवसायः
... १३७-१९ ९७-१९
व्याकीर्णम् (दोषः)... ... ६३-१ विधुतम् ...
१०९-३ व्याघाताल. ... ... २१६-२१ विनोक्तिः
१८४-७ व्याजोक्तिः ... १०४-२७,१८८-१० विप्रलब्धा
८-१४ व्याधिः (व्यभिचारिभावः) ... ४९-१४ विप्रलम्भः (शंगारः) ... ५६-२३ व्यायोगः .... ...
८ -२ विभावः ३७-५,१८,१९,२१,३८-१९ | | व्याहतम् (अर्थदोषः) विभावनाल. ... ... १९४-२० ध्याहारः ....
९०-२० विभ्रमः (शृंगारचेष्टा) ... ५२-११ व्रीडा (व्यभिचारिभाव:) ... ४-३ विमर्शसन्धि: ... ७८-२४,१३६-२ शक्तिः ... ... ... १४३-१
विट:
...
विधानम् ...
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #316
--------------------------------------------------------------------------
________________
शङ्का ( व्यभिचारिभावः )
शठः
शब्दहीनम् (दोषः ) शम: (स्थायिभावः)
शय्या
...
शान्त ( रस :) शुद्ध (विष्कम्भः)
...
सङ्ग्रहः
सन्देहाल •
...
...
মৃगार:
शोकः ( स्थायिभावः ) श्रमः (व्यभिचारिभावः )
श्लेषः (गुणः )
लेषाल •
संफेट:
संसृष्ट
...
...
...
...
सङ्कराल ०
सङ्कल्प: (गृङ्गारावस्था )
प: (गुण:)
...
...
...
...
...
८० - १४ | सात्वती ( वृत्ति: ) १३-१५;१८–५, ९;३७ - १३ | सात्त्विक ( भावाः )
४०-१४
सामान्याल ०
सन्दिग्धं (दोषः )
सन्धिः
सन्धिः (निर्वहणसन्ध्यङ्गम् )
. समत्त्वम् (गुण:)
समयः
...
800
...
900
007
समवकार:
समाधानम्
समाधिः (गुणः)
समाध्यल०
समातपुनरात्तम् (दोषः)
समाल....
समासोक्ति.
· समुच्चयः
0000
...
...
...
एतन्निबन्धस्थानां संज्ञा शब्दानां प्राधान्येन सूची ।
पत्र. पति. ४४–१ सम्बन्धवर्जितम् ( दोषः )
७- २ | सम्भोगः (गुंगार: ) ६१-१८ सम्भ्रमः
...
200
...
...
...
...
४१-१६;१०९-१९ | सम्मितत्वम् (गुण:) . १९- १५,१६ | सहचरच्युत: ( अर्थदोषः )
१८–७,११;३७-१४ सहोक्ति:
...
...
...
....
...
...
...
...
...
...
...
...
...
...
...
...
0000
⠀⠀⠀⠀
...
...
...
...
000
...
Shree Sudharmaswami Gyanbhandar-Umara, Surat
...
४४-१९
साराळ ०
७१ - ८ | सुतिः (व्यभिचारिभावः )
२०१-२४
सूक्ष्माल०
...
...
...
...
२६७
पत्र. पति.
६२-९
५६ - २३
११८ - १३
७३-१३
६७-८
१८३-१३
१७- १२, १३, १८-१२ ३७-५;३८-४;४२-८
...
...
...
...
...
...
...
...
१३६-११
सूत्रधारः
२२० - २५ | सौकुमार्यम् (गुण:) २२१ - १६ | सौक्ष्म्यम् (गुण: ) ५५ - ७ | सौशब्दयम् (गुण: ) ...
...
७२–३
स्तम्भ: ( सात्त्विकभावः) स्थायिभावः
१२२-२३
१७३ – ६ | स्थितिः
५९ - १ | स्मृति: ( व्यभिचारिभाव: )
७७ - १५ | स्मृतिमदल० १४७ - १ | स्वभावोक्तिः ७१-१ स्वाधीनपतिका १३५ - ५ | स्वेदः ( सात्त्विकभाव: ) ८६-६ | हर्षः ( व्यभिचारिभावः ) ९७ - २५ | इसितम् (शृंगारचेष्टा )
७२-२१
२१५-१६
६४-२३
...
हास: (स्थायिभाव:) हास्य ( रस: ) १३-१८;१८-७,११;३७-१३ हा: (गारचेष्टा ). १९६-२५ | दीनोपमम् ( अर्थदोषः ) १८४-२८ | हेतुशून्यम् ( अर्थदोष: ) २१४-१४ | हेला (शृङ्गारचेष्टा ) .
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
१८९ - १६
२२०६
४८—१
२१७-१५
८२-४
७०-२५
७१-१८
७२–८
४२-९
३७-१५
१४७ – ८
...
४५-२१
१६८-१३
१८८४
८-११
४२-१९
४६-१५
५४–९
४०९
५०-२८
६८–१
६६-६
५१-५
www.umaragyanbhandar.com
Page #317
--------------------------------------------------------------------------
________________
अस्मिनिबन्धे उदाहतानां निबन्ध-निबन्धकारादीनां
ग्राम-गिरिन्नदी-प्रभृतीनां च सूची
... १४१
...
.
.
.
... १४१ १३६,१४२ ... १४२ ८७,११२
८८
८८
अलङ्कारसर्वस्वम् उत्तररामचरितम् कादम्बरी काव्यप्रकाश: ... कोहल: चक्रवती जयदेवः दशरूपकम् ... नानाथरत्नमाला बालरामायणम् ... मामहः भोज: मखुकः महावीरचरितम्.... योगानन्दः ... रघुवशः
__७३ | कावेरीसिन्धुसङ्गमः
८४ | कुन्तल: ३६ । कुन्तलदेश: ३८ / केरल: ८७ | कोकणेन्द्रः १८१ गङ्गाधरः
गरलनगरम् ... ३७,३८ गरळपुरीश्वरः
गान्धारः गौडः
घुर्जरः ... २२,६९ चञ्चीपुरम्
चम्पकगिरिः ... चूडेश्वरः ... तिरुमलकविः दक्षिणपिनाकिनी देवविभुः दोड्डायममुद्रः ...
१४२
१४२
७
१२
२२३
१०२.
रुद्रदेव:
वामनः
नूतनपुरम्
...
नूननपुयधीशः ... भद्रशैलः मरकतसरः ... मरकताम्बा मरटभूपतिः महीशूरमण्डलम्...
• ९२ ९५,१०२ ... १०४ .. १४३
६५
विद्यानाथ: शिवभक्तिविलासः शिवरामः ... शृङ्गारतिलकम् ... संगीतगङ्गाधर० सूर्यशतकम् ... हालाभ्यचरितम... अङ्गः आलूर् ककुगिरिः कपिला काञ्ची काम्भोज: कावेरी
म्लेच्छः वङ्गः वीरविभुः
४२
.
२
१०७
८८
...९२,९३,११२,१४२ वीररायसमुद्रः ...
श्वेताचलदुर्गम् ...
सनगरकुलम् ... ६७ | सह्यपर्वतः ... ६७ | स्वर्णाम्बिका ...
६७
... ११२,१४१,१४२
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #318
--------------------------------------------------------------------------
________________
शुद्धम
धुरन्धराः
तेजोत
कुर्व
...
द्विजादिक: दक्षिणम्
शठत्वम्
निर्वास्य
कभा
निर्जरा ... निर्जरा... . व्यङ्ग्यत्वेना शब्दः स्वार्थ
आकर्णा
दक्षते
...
वृक्ष: शिक्षण
. मवैर्वि .... चतुण्ड
गम्यते
...
.do
भजत्वज
तथोप्रता
⠀⠀⠀
स्कन्धमन्द
सारस्पृशं दृष्टि सम
स्वामिविश्लेष
...
यत्रोपमानं कुळेऽस्मिन्
...
900
...
...
...
000
...
...
...
...
...
मूलकाश्चत्वारः . मनवरतम मित्रावलोक
...
...
चञ्चन्मघवमणिलस .. चक्रपाश्चात्य सीमा
महीपतेरित्यादि
अस्फुटत्वेन
...
...
...
www
...
0800
...
...
⠀⠀⠀⠀
...
...
...
...
...
...
...
...
www
www
...
...
...
300
0.0
...
....
...
...
888
...
...
...
...
पुट - पंक्ति
३
४
19
७
"
२९
""
39
३१
शुद्धिपत्रम्
""
१३
ረ
१६
९
१७
११ २७
१२ १
१४
१५
१७
२१
,,
३८
शुद्धम्
२४ गुणविद्भि
४१
४२
४५
९ | ५२,२८, १२ यथोपक्रम
२१ शोभितम्
८
Shree Sudharmaswami Gyanbhandar-Umara, Surat
चूलिकाङ्काया
नर्मचतु
प्रविशे गंभीरा....
प्रहासा
दङ्गान...
१४ रप्रियोपल
""
""
२४
२१
२६ १८
२८ ७
११
१२ | धर्माम्भः
१३ मन्दन्दोलि अ
...
...
प्रियार्है ...
८
२ समादिष्टोऽस्मि ।
९
कुलेदोः । नर
ध्रुवां
स्युर्मृद .
...
"}
६८
७० ११
...
३२ ९ महिने
जलोद
प्रयो
सम्यकू
श्रोत्रियवर
कोवस्त्र...
१४ चक्कवाअमरा
१० स्वङ्गभेदा
१६
१२ | प्राप्तावनुकू
१ कूतम् कन्दप्प
...
...
...
...
...
...
...
...
...
000
७ द्यनाख्याऽवस्था
१७ | वक्ष्यते ...
१४ | लिङ्गाद...
१७ मग्गपदे
...
...
...
...
...
...
...
...
...
...
000
600
9.0
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
800
...
800
...
...
...
...
...
...
...
...
...
...
200
0.0
...
...
800
पुटि-पंक्ति
७२
२५
७३ ४
९
१२
"
७५
८०
८२
१५
२३
१८
८५
१८
८६ १७
८७
१६
१७
२१
"
ev
"
८९
4
99
९०
९१
९३
९९
"
१२
११
१९
२०
१२
"
१०३ Y १०४ १२ १३
"
१०८ ३
११२ १७
११३ २१
११५ ११
99
19
११६ ८ १२३ ७
१६
ม
१२५
×
१२७ १६
www.umaragyanbhandar.com
Page #319
--------------------------------------------------------------------------
________________
२७० ।
शुद्धिपत्रम्।
पुटि-पंक्ति
पुटि-पंक्ति । शुद्धम् १३. २ रा-बुद्धया
मातरि शक्रेभदा
"
२१
वास्य ... तद्धित ...
क्षितीन्दो ब्रूते प्याधिक्यं श्रीर्यस्य... षोढोपमा स्यैवार्थस्य
१३६
१३७
निर्मल
१६८
सिद्धि ... ण पसरदो प्रियावदने.. विस्तार्य न्यपि वपु चापवृत्तान्तेन मृगयेवेति मुखसन्धौ विश्लेषण कनकवर्म कथनाद्य... प्रतिनिवृत्त र्यस्य सूचना भक्तिः शम्भो वृत्तान्तेन भिनवया वरोऽपि स्थायिपात्र साक्षादेव त्रिलोक कल्याणम् बवास्तवम् दीपकयो : इत्यर्थः...
१७२
१७३
४६
१८६
१४१
यानाः ... दित्यनेन नजेन्दोः समपास्त स्फूर्ति नजनृप स्योर्ध्वतः
नुष्णकरो १५४ ७
नृपाल... १५५ १४
कीलालाचे १५६ १ | हेहयनाथवा १५८ २३ | दिक्कन्दरः
५
.
१९१ १९९ . २०६ २१० २१७ २१८.२
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #320
--------------------------------------------------------------------------
________________
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #321
--------------------------------------------------------------------------
________________
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #322
--------------------------------------------------------------------------
________________
GAEKWAD'S ORIENTAL SERIES
Critical editions of unprinted and original works of Oriental Literature, edited by competent scholars, and published
by the Oriental Institute, Baroda.
I. BOOKS PUBLISHED
Rs. A. 1. Kāvyamimāṁsā: a work on poetics, by Rajasekhara
(880-920 A.D.): edited by C. D. Dalal, and R. Anantakrishna Sastry, 1916. Reissue. 1924 ..
This book has been set as a text-book by the Bombay
and Patna Universities.
Paramāra kinof the kings '
2. Naranārāyaṇānanda: a poem on the Paurānic story of
Arjuna and Krsna's rambles on Mount Girnar, by Vastupāla, Minister of King Viradhavala of Dholka, composed between Samvat 1277 and 1287, i.e., A.D. 1221 and 1231 : edited by C. D. Dalal and R. Anantakrishna Sastry, 1916 ..
..out of print. 3. Tarkasangraha: a work on Philosophy (refutation of
vaišesika theory of atomic creation) by Anandajñāna or Anandagiri, the famous commentators on Sankarā. cārya's Bhāsyas, who flourished in the latter half of
the 13th century: edited by T. M: Tripathi, 1917 .. 2-0 4. Pārthaparākrama: a drama describing Arjuna's re
covery of the cows of King Virāta, by Prahladanadeva, the founder of Palanpur and the younger brother of the Paramāra king of Chandrāvati (a state in Mārwār), and a feudatory of the kings of Guzerat, who was a Yuvarāja in Samvat 1220 or A.D. 1164 : edited by C. D. Dalal, 1917 ...
0-6 5. Rāstraudhavamsa : an historical poem (Mahākāvya)
describing the history of the Bāgulas of Mayūragiri, from Rāstraudha, king of Kanauj and the originator of the dynasty, to Nārāyana Shāh of Mayūragiri by Rudra Kavi, composed in S'aka 1518 or A.D. 1596 : edited by Pandit Embar Krishnamacharya with Introduction by C. D. Dalal, 1917 ..
.. l-12 6. Lingānuśāsana: on Grammar, by Vámana, who lived
between the last quarter of the 8th century and the first quarter of the 9th century : edited by C. D. Dalal, 1918 ..
0-8 7. Vasantavilāsa : an historical poem (Mahākā vya) de
scribing the life of Vastupāla and the history of
D. 1164 : €
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #323
--------------------------------------------------------------------------
________________
Rs. A. Guzerat, by Balachandrasūri (from Modheraka or Modhera in Kadi Prant, Baroda State), contemporary of Vastupāla, composed after his death for his son in
Samvat 1296 (A.D. 1240): edited by C. D. Dalal, 1917 1-8 8. Rūpakasatkam : six dramas by Vatsarāja, minister of
Paramardideva of Kalinjara, who lived between the 2nd half of the 12th and the Ist quarter of 13th century : edited by C. D. Dalal, 1918
2-4 9. Mohaparājaya : an allegorical drama describing the
overcoming of King Moha (Temptation), or the conversion of Kumāra pāla, the Chalukya King of Guzerat, to Jainism, by Yasahpāla, an officer of King Ajayadeva, son of Kumāra pāla, who reigned from A.D. 1229 to 1232 : edited by Muni Chaturvijayaji with Introduction and Appendices by C. D. Dalal, 1918
2-0 10. Hammīramadamardana : a drama glorifying the two
brothers, Vastupāla and Tejahpala, and their King Viradha vala of Dholka, by Jayasimhasūri, pupil of Virasūri, and an Ācārya of the temple of Munisuvrata at Broach, composed between Samvat 1276 and 1286 or A.D. 1220 and 1239 : edited by C. D. Dalal, 1920.
2-0 11. Udayasundarīkathā : a romance (Campū, in prose and
poetry) by Soddhala, a contemporary of and patronised by the three brothers, Chchittarāja, Nāgārjuna, and Mummuộirāja, successive rulers of Konkan, composed between A.Þ. 1026 and 1050 : edited by C. D. Dalal and Pandit Embar Krishnamacharya, 1920
24 2. Mabāvidyāvidambana : a work on Nyāya Philosophy,
by Bhatta Vādīndra who lived about A.D. 1210 to 1274 : edited by M. R. Telang, 1920 ..
2-8 13. Prācinagurjarakāvysangraha : a collecton of old
Guzerati poems dating from 12th to 15th centuries A.D.: edited by C. D. Dalal, 1920
2-4 14. Kumārapāla pratibodha : a biographical work in
Prākrta, by Somaprabhāchārya, composed in Samvat
1241 or A.D. 1195 : edited by Muni Jinavijayaji, 1920. 7-8 Gaņakārikā : a work on Philosophy (Pāśupata School) by Bhāsarvajña who lived in the 2nd half of the 10th century : edited by C. D. Dalal, 1921 ..
.. 1-4 16. Sargitamakaranda: a work on Music by Nārada : edited by M. R. Telang, 1920 ..
2-0 Kavindrācārya List : list of Sanskrit works in the collection of Kavindrācārya, a Benares Pandit (1656 A.D.): edited by R. Anantakrishna Shastry, with a foreword by Dr. Ganganatha Jha, 1921 ..
. 0-12 18. Vārāhagļhyasūtra : Vedic ritual (domestic) of the
Yajurveda : edited by Dr. R. Shamasastry, 1920 .. 0-10 Lekhapaddhati : a collection of models of state and pri
vate documents, dating from 8th to 15th centuries A.D.:
17.
19. Lelt
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #324
--------------------------------------------------------------------------
________________
Rs. A. edited by C. D. Dalal and G. K. Shrigondekar, 1925 ..
.. 2-0 20. Bhavişayattakahā or Pañcamikahā : a romance in
Apabhramsa language by Dhanapāla (circa 12th cen
tury): edited by C. D. Dalal, and Dr. P. D. Gune, 1923. 6-0 21. A Descriptive Catalogue of the Palm - leaf and Im
portant Paper MSS. in the Bhandars at Jessalmere, compiled by C. D. Dalal, and edited by Pandit L. B. Gandhi, 1923
3-4 22. Paraśurāmakalpasūtra : a work on Tantra, with com
mentary by Rámeśvara : edited by A. Mahadeva Sastry, B.A., 1923
..Cloth copies. 8-8 23. Nityotsava : a supplement to the Parasurāmakalpasūtra
by Umānandanātha : edited by A. Mahadeva Sastry, B.A., 1923
out of print. 24. Tantrarahasya : a work on the Prābhākara School
of Pūrvamīmāmsā, by Rāmānujācārya : edited by Dr. R. Shamasastry, 1923
. ..
1-8 25, 32. Samarāngaña: a work on architecture, town
planning, and engineering, by king Bhoja of Dhara (11th century): edited by Mahamahopadhyaya T. Ganapati Shastri, Ph.D., 2 vols., 1924-1925
10-0 26, 41. Sādhanamālā : a Buddhist Tantric text of rituals,
dated 1165 A.D. consisting of 312 small works, composed by distinguished writers : edited by Benoytosh
Bhattacharyya, M.A., Ph.D., 2 vols., 1925-1928 . 14-0 27. A Descriptive Catalogue of MSS. in the Central
Library, Baroda : Vol. 1 (Veda, Vedalaksana, and Upanişads), compiled by G. K. Shrigondekar, M.A., and K. S. Ramaswami Shastri, with a Preface by B. Bhattacharyya, Ph.D., 1925
6-0 28. Mānasollāsa or Abhilaşitārthacintāmaņi : an ency.
clopædic work treating of one hundred different topics connected with the Royal household and the Royal court by Someśvaradeva, a Chalukya king of the 12th century : edited by G. K. Shrigondekar, M.A., 3 vols., vol. I. 1925
..
.. 2-12 29. Nalavilāsa: a drama by Ramachandrasūri, pupil of
Hemachandrasūri, describing the Paurāņika story of Nala and Damayanti: edited by G. K. Shrigondekar,
M.A., and L. B. Gandhi, 1926 30, 31. Tattvasangraha: a Buddhist philosophical work
of the 8th century by śāntarakṣita, a Professor at Nālandā with Pañjikā (commentary) by his disciple Kamalaśīla, also a Professor at Nalanda : edited by Pandit Embar Krishnamāchārya with a Foreword in English by B. Bhattacharyya, M.A., Ph.D., 2 vols. 1926
24-0
2-4
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #325
--------------------------------------------------------------------------
________________
40
Rs. A. 33, 34. Mirat-i-Ahmadi : By Ali Mahammad Khan, the
last Moghul Dewan of Gujarat : edited in the original Persian by Syed Nawabali, M.A., Professor of Persian, Baroda College, 2 vols., 1926–1928 ..
19-8 35. Mānavagțhyasūtra : a work on Vedic ritual (domestic)
of the Yajurveda with the Bhāsya of Astāvakra: edited with an introduction in Sanskrit by Pandit Ramakrishna Harshaji Sástri, with a Preface by Prof. B. C. Lele, 1926 ..
5-0 36. Nātyaśāstra : of Bharata with the commentary of
Abhinavagupta of Kashmir: edited by M. Ramakrishna Kavi, M.A., 4 vols., vol. I, illustrated, 1926
6-0 37. Apabhrarśakāvyatrayi: consisting of three works,
the Carcari, Upadeśarasāyana, and Kálasvarūpakulaka, by Jinadatta Sūri (12th century) with commentaries : edited with an elaborate introduction in Sanskrit by
L. B. Gandhi, 1927 38. Nyāyapraveśa, Part I (Sanskrit Text): on Buddhist
Logic of Diönāga, with commentaries of Haribhadra Sūri and Pārsvadeva : edited by Principal A. B. Dhruva, M.A., LL.B., Pro-Vice-Chancellor, Hindu University, Benares
.. Shortly 3-0 39. Nyāyapraveśa, Part II (Tibetan Text): edited with
introduction, notes, appendices, etc., by Pandit Vidhusekhara Bhattacharyya, Principal, Vidyabhavana, Visvabharati, 1927
1-8 40. Advayavajrasangraba: consisting of twenty short
works on Buddhist philosophy by Advayavajra, a Bud. dhist savant belonging to the 11th century A.D., edited by Mahāmahopadhyāya Dr. Haraprasad Sastri, M.A., C.I.E., Hon. D. Litt., 1927 ..
2-0 42. Kalpadrukośa : standard work on Sanskrit Lexico
graphy by Kesava : edited with an elaborate introduction and indexes by Pandit Ramavatara Sarma, Sabityacharya, M.A., of Patna. In two volumes, vol. I, 1928
10-0 3. Mirat-i-Ahmadi Supplement : by Ali Muhammad
Khan. Translated into English from the original Persian by Mr. C. N. Seddon, I.C.S. (retired), and Prof.
Syed Nawab Ali, M.A. Corrected Reissue, 1928 .. 6-8 4. Two Vajrayāna Works : comprising Prajñopayavinis
cayasiddhi of Anargavajra and Jñānasiddhi of Indrabhūti-two important works belonging to the little known Tantra school of Buddhism (8th century
A.D.): edited by B. Bhattacharyya, Ph.D., 1929 .. 3-0 45.
Bhāvaprakāśana : of Śāradātanaya, a comprehensive work on Dramaturgy and Rasa, belonging to A.D. 1175-1250 ; edited by His Holiness Yadugiri Yatiraja Swami, Melkot and K. S. Ramaswami Sastri, Oriental Institute, Baroda, 1929
. 7-0
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #326
--------------------------------------------------------------------------
________________
46.
47.
48.
49.
50.
1.
2.
3.
4.
5.
6.
8.
9.
5
Rāmacarita: of Abhinanda, Court poet of Hāravarṣa (cir. 9th century A.D.): edited by K. S. Ramaswami Sastri, 1929
Nañjarajayaśobhūṣaṇa; by Nrsimhakavi alias Abhinava Kalidasa, a work on Sanskrit Poetics and relates to the glorification of Nañjaraja, son of Virabhupa of Mysore edited by Pandit E. Krishnamacharya, 1929
Shortly Natyadarpaņa: on dramaturgy by Ramacandra Sūri with his own commentary edited by Pandit L. B.. Gandhi and G. K. Shrigondekar, M.A. In two volumes, vol. I, 1929
Pre-Dinnaga Buddhist Text on Logic from Chinese Sources: containing the English translation of Satáśāstra of Aryadeva, Tibetan text, and English translation of Vigraha-vyavartani of Nagarjuna and the re-translation into Sanskrit from Chinese of Upayahṛdaya and Tarkasastra: edited by Prof. Giuseppe Tucci. 1930
an
Mirat-i-Ahmadi Supplement: Persian text giving account of Guzerat: by Ali Muhammad Khan, edited by Syed Nawab Ali, M.A., Principal, Bahauddin College, Junagadhi.
II. BOOKS IN THE
PRESS
Nāṭyaśāstra: Vol II. edited by M. Ramakrishna Kavi. Jayakhyasaṁhitā: an authoritative Pañcaratra work: edited by Pandit E. Krishnamacharyya of Vadtal. Mānasollāsa or Abhilaṣitārthacintamani, vol. II edited by G. K. Shrigondekar, M.A.
A Descriptive Catalogue of MSS. in the Oriental Institute, Baroda, vol. II (S'rauta, Dharma, and Grhya Sutras) compiled by the Library staff.
Siddhantabindu : on Vedanta philosophy by Madhusudana Sarasvati with commentary of Purusottama: edited by P. C. Divanji, M.A., LL.M.
7. Tathāgataguhyaka or Guhyasamāja: the earliest and the most authoritative work of the Tantra School of the Buddhist edited by B. Bhattacharyya, Ph.D. Portuguese Vocables in the Asiatic Languages: Translated into English from Portuguese by Prof. A. X. Soares, M.A., Baroda College, Baroda.
A Descriptive Catalogue of MSS. in the Jain Bhandars at Pattan: edited from the notes of the late Mr. C. D. Dalal, M.A. by L. B. Gandhi, 2 vols.
Rs. A.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
Ahsan-ul-Tawarikh : history of the Safvi Period of Persian History, 15th and 16th centuries, by Ahsan Ramul edited by C. N. Seddon, I.C.S. (retired), Reader in Persian and Marathi, University of Oxford.
7-8
5-0
4-8
9-0
0-0
www.umaragyanbhandar.com
Page #327
--------------------------------------------------------------------------
________________
Rs. A. 10. Abhisamayālaskārāloka: a lucid commentary on the
Prajñāpāramita, a Buddhist philosophical work, by
Simhabhadra : edited by Prof. Giuseppe Tucci. 1. Trişastiśalākāpuruşacaritra: of Hemacandra trans
lated into English with copious notes by Miss. Helen
Johnson of Pennsylvania University, U.S.A. 12. Kalpadrukośa, Vol. II: indexes and vocabulary :
edited by the late Mahamahopadhyaya Pandit
Ramavatara Sarma Sahityācārya, M.A., of Patna. 13. Padmānanda Mahākāvya : giving the life history of
Rsabhadeva, the first Tirthavkara of the Jainas by Amarachandra Kavi of the 13th century: edited by
H. R. Kapadia, M.A. 14. Daņdaviveka : a comprehensive Penal Code of the
ancient Hindus by Vardhamāna of the 15th century A.D.: edited by Mahamahopadhyaya Kamala Krishna
Smrititirtha. 15. Nityotsava : a supplement to the Paraíurāmakalpasūtra
by Umānandanātha: second edition by Swami Tri
vikrama Tirtha. 16. Saktisargama Tantra: a voluminous compendium of
the Hindu Tantra comprising four books on Tărā, Kāli, Sundari, and Chhinnamastā : edited by
B. Bhattacharyya, Ph.D. 17. Pārānanda Sūtra : an ancient Tántric work of the
Hindus in Sūtra form giving details of many practices
and rites : edited by Swami Trivikrama Tirtha. 18. Udbhatālankāravivști : an ancient commentary on
Udbhata's Kāvyälaikārasārasangraha generally attri. buted to Mukula Bhatta (10th century A.D.): edited by
K. S. Ramaswami Sastri. 19. Nāțyadarpana, Vol. II : introduction in Sanskrit giving
an account of the antiquity and usefulness of the Indian drama, the different theories of Rasa, and an examination of the problems raised by the text: by
L. B. Gandhi. 20. Sabdaratoasamuccaya : an interesting lexicon in Sans
krit by an anonymous author, compiled during the reign of the Mahratta King Sahaji: edited by Pandit
Vitthala Šāstri, Sanskrit Pathaśāla, Baroda. 21. Istasiddhi : on Vedānta philosophy by Vimuktātmā,
disciple of Avyayātmā, with the author's own commentary : edited by M. Hiriyanna, M.A., Retired Professor
of Sanskrit, Maharaja's College, Mysore. 22. Alarkâramahodadhi: a famous work on Sanskrit
Poetics composed by Narendraprabha Sūri at the request of Minister Vastupāla in 1226 A.D. : edited by Lalchandra B. Gandhi of the Oriental Institute, Baroda.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #328
--------------------------------------------------------------------------
________________
Rs. A. THE GAEKWAD'S STUDIES IN RELIGION AND
PHILOSOPHY 1. The Comparative Study of Religions : [Contents:
I, the sources and nature of religious truth. II, supernatural beings, good and bad. III, the soul, its nature, origin, and destiny. IV, sin and suffering, salvation and redemption. V, religious practices. VI, the emotional attitude and religious ideals] : by Alban A. Widgery, M.A., 1922
.. 15-0 2. The Philosophy and Theology of Averroes : [Contents:
I, a decisive discourse on the delineation of the relation between religion and philosophy. Ia, on the problem of eternal knowledge which Averroes has mentioned in his decisive discourse. II, an exposition of the methods of arguments concerning the doctrines of the faith]: by Mohammad Jamil-ur-Rahman, M.A., 1921. (Cloth Rs. 5/-)
.. ..
3-0 3. Religious and Moral Teachings of Al Ghazzali :
[Contents: I, the nature of man. II, human freedom and responsibility. III, pride and vanity. IV, friendship and sincerity. V, the nature of love and man's highest happiness. VI, the unity of God. VII, the love of God and its signs. VIII, riza or joyous submission to His will] : translated by Syed Nawab Ali, M.A., 1921
2-0 4. Goods and Bads: being the substance of a series of
talks and discussions with H.H. the Maharaja Gaekwad of Baroda. [Contents : introduction, I, Physical values. II, intellectual values, III, æsthetic values. IV, moral value. V, religious value. VI, the good life, its unity, and attainment] : by Alban G. Widgery, M.A., 1920 (Library edition Rs. 5/-)..
3-0 5. Immortality and other Essays : [Contents: I, philos
ophy and life. II, immortality. III, morality and religion. IV, Jesus and modern culture. V, the psychology of Christian motive. VI, free Catholicism and non-Christian Religions. VII, Nietzsche and Tolstoi on Morality and Religion. VIII, Sir Oliver Lodge on science and religion. IX, the value of confessions of faith. X, the idea of resurrection. XI, religion and beauty. XII, religion and history. XIII, principles of reform in religion]: by Alban G. Widgery, M.A., 1919 (Cloth Rs. 3/-) .. Confutation of Atheism : a translation of the Hadis-2
Halila or the tradition of the Myrobalan Fruit: translated by Vali Mohammad Chhanganbhai Momin 1918 .. 0-14
2-0
gery, miplegeauto
6.
Conduct of Royal Servants : being a collection of verses
from the Viramitrodaya with their translations in English, Gujarati, and Marathi: by B. Bhattacharyya, M.A., Ph. D.
0-6
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #329
--------------------------------------------------------------------------
________________
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #330
--------------------------------------------------------------------------
________________ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com