________________
३८
विषयानुक्रमणिका
उपनायकस्वरूपम् आरम्भादिभेदेनार्थावस्थायाः पञ्चविघत्वम् बीजादिभेदेन अर्थप्रकृतेः पञ्चविधत्वम् सन्धिलक्षणम् सन्धेः पञ्चधा विभाजनम् मुखसन्धेः स्वरूपं तदङ्गानि प्रतिमुखसन्धेः स्वरूपं तदङ्गानि गर्भसन्धेः स्वरूपं तदङ्गानि विमर्शसन्धेः स्वरूपं तदङ्गानि (१३)
... ७८-७९ निर्वहणसन्धिस्तदङ्गानि ( १४ ) तत्तत्सन्धावणभतेषु केषाश्चिदेवावश्यं तत्र तत्र प्रयोज्यत्वमन्येषां यथासम्भवं प्रयोज्यत्वम्, प्रयोगे क्रमस्याविवक्षितत्वं च] नाटके वस्तुनः सूच्यासूच्यभेदेन द्वैविध्यम् विष्कम्भादिभेदेन सूच्यसूचनोपायानां पञ्चविधत्वम् शुद्धमिश्रमेदेन विष्कम्भस्य द्वैविध्यम् चलिकायाः स्वरूपं तद्भेदश्च अङ्कस्य स्वरूपम् अङ्कावतरणलक्षणम् प्रवेशकलक्षणम् असूच्यस्य दृश्यश्राव्यभेदेन द्वैविध्यम् श्रान्यस्य स्वगतप्रकाशभेदेन द्वैविध्यम् जनान्तिक-अपवारितक-आकाशभाषितानां लक्षणम् अङ्कस्वरूपम् आमुखलक्षणम् कथोद्धातादिभेदेन मुखाङ्गस्य त्रैविध्यम् सूत्रधारलक्षणम् नटीलक्षणम् पारिपार्श्वकलक्षणम् विदूषकलक्षणम् सूत्रधारकार्यनिरूपणम् कथोद्धातादेरामुखाङ्गत्रयस्य निरूपणम्
८२-८३
: :: ::
०-८१
:: :: :: :: :: :: :
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com