________________
विषयानुक्रमणिका समाधेः स्वरूपमुदाहरणं च गाम्भीर्यस्य स्वरूपमुदाहरणं च प्रौढेः स्वरूपमुदाहरणं च उक्तेः स्वरूपमुदाहरणं च रीतेः स्वरूपमुदाहरणं च संमितत्वस्य स्वरूपमुदाहरणं च उक्तानामेतेषां चतुर्विंशतिगुणानां भोजराजाघभिमतत्वम् गुणानामधंगतत्वपक्षस्य सङ्घटनाश्रयत्वपक्षस्य च निरूपणम् तयोः सङ्घटनाश्रयत्वपक्षस्यैव युक्तता निरुक्तेषु गुणेषु मध्ये केषाञ्चित्स्वत एवातिशयहेतुतया गुणत्वम् , केषाञ्चिदोषपरिहाररूपतया गुणत्वमिति वैलक्षण्यनिरूपणम् ।
विलासः-(६) नाट्यलक्षणम् रूपकलक्षणम् नाटक-प्रकरणादिभेदेन रूपकस्य दशविधत्वम् वस्तुनेतृरसभेदस्य रूपकभेदकता प्रख्यातोत्पाद्यमिश्रभेदेन वस्तुनस्वैविध्यम् नाटके प्रतिनियतो वस्त्वादिभेदः शृङ्गारवीरनायकयोलक्षणम् प्रकरणे नियतो वस्त्वादिभेदः भाणे प्रतिनियतो वस्त्वादिभेदः हास्यरसनायकलक्षणम् डिमे प्रतिनियतो वस्त्वादिभेदः व्यायोगे नियतो वस्त्वादिभेदः समवकारे प्रतिनियतो वस्त्वादिभेदः वीथ्यां प्रतिनियतो वस्त्वादिभेदः अङ्के प्रतिनियतो वस्त्वादिभेदः करुणनायकलक्षणम् रौद्ररसादिनायकानां लक्षणम् नायकप्रतिनायकभेदेन द्वैविध्यम्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com