________________
३६
न्याहतार्थस्य स्वरूपमुदाहरणं च ग्राम्यस्य स्वरूपं तद्भेदस्तदुदाहरणं च अश्लीलस्य स्वरूपमुदाहरणं च सहचरच्युतस्य स्वरूपमुदाहरणं च अक्रमस्य स्वरूपमुदाहरण च अनुचितस्य स्वरूपमुदाहरणं च अपार्थस्य स्वरूपमुदाहरणं च न्यूनासिद्धोपमयोः स्वरूपमुदाहरणं च
निबन्धान्तरोक्तानां निरलङ्कारादिदोषाणां स्वरूपमुदाहरणं च
अप्रतीतादेर्दोषस्य क्वचित् स्थलविशेषे अदोषत्वोपपादनम्
गुणनिरूपणम्
विषयानुक्रमणिका
गुणलक्षणम्
माधुर्यौः प्रसादादिभेदेन गुणानां चतुर्विंशतिविधत्वम् गुणविभजने पक्षभेदाः
माधुर्यस्य स्वरूपमुदाहरणं च
ओजसः स्वरूपमुदाहरणं च
प्रसादस्य स्वरूपमुदाहरणं च
माधुर्यादिगुणत्रयस्यास्यैव भामहाभिमतत्वोपपादनम्
अर्थव्यक्तेः स्वरूपमुदाहरणं च उदारताया उदात्ततायाश्च स्वरूपमुदाहरणं च सुकुमारत्वस्य स्वरूपमुदाहरणं च समत्वस्य स्वरूपमुदाहरणं च
श्लेषस्य स्वरूपमुदाहरणं च कान्तेः स्वरूपमुदाहरणं च
माधुर्यप्रभृतिकान्तिपर्यन्तानां दशानामेतेषामेव वामनाद्यभिमतता सौक्ष्म्य—–गत्योः स्वरूपमुदाहरणं च
विस्तरस्य स्वरूपमुदाहरणं च
संक्षेपस्य स्वरूपमुदाहरणं च सौशब्दस्य स्वरूपमुदाहरणं च भाविकस्य स्वरूपमुदाहरणं च प्रेयसः स्वरूपमुदाहरणं च
Shree Sudharmaswami Gyanbhandar-Umara, Surat
⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀
...
::
...
...
⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀
: : : : : : : :
...
...
...
...
:
::
:::
: :: :: :
६६
""
६७
""
19
""
"
६८
"
६९
६९-७३
६९
56
35
""
""
७०
14
22
"
""
७१
""
ง ง
""
""
= 19
७२
99
35
""
www.umaragyanbhandar.com